Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 45. Коллекция о пути >> 8. Oghavaggo (172-181) >> СН 45.177
<< Назад 8. Oghavaggo (172-181) Далее >>
Отображение колонок



СН 45.177 Палийский оригинал

пали Комментарии
177."Pañcime, bhikkhave, kāmaguṇā.
Katame pañca?
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā - pe - ghānaviññeyyā gandhā - pe - jivhāviññeyyā rasā - pe - kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, bhikkhave, pañca kāmaguṇā.
Imesaṃ kho, bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya pariññāya parikkhayāya pahānāya - pe - ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo"ti.
Chaṭṭhaṃ.
<< Назад 8. Oghavaggo (172-181) Далее >>