Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 45. Коллекция о пути >> 7. Esanāvaggo (161-171) >> СН 45.171
7. Esanāvaggo (161-171)
Отображение колонок


СН 45.171 Палийский оригинал

пали Комментарии
171."Tisso imā, bhikkhave, tasinā.
Katamā tisso?
Kāmatasinā, bhavatasinā, vibhavatasinā.
Imāsaṃ kho, bhikkhave, tissannaṃ tasinānaṃ abhiññāya pariññāya parikkhayāya pahānāya - pe - rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ - pe - amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ - pe - nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ.
Imāsaṃ kho, bhikkhave, tissannaṃ tasinānaṃ abhiññāya pariññāya parikkhayāya pahānāya - pe - ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo"ti.
Ekādasamaṃ.
Esanāvaggo sattamo.
Tassuddānaṃ –
Esanā vidhā āsavo, bhavo ca dukkhatā khilā;
Malaṃ nīgho ca vedanā, dve taṇhā tasināya cāti.
7. Esanāvaggo (161-171)