Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 45. Коллекция о пути >> 6. Sūriyapeyyālavaggo (49-62) >> СН 45.49
6. Sūriyapeyyālavaggo (49-62) Далее >>
Отображение колонок



СН 45.49 Палийский оригинал

пали Комментарии
49.Sāvatthinidānaṃ.
"Sūriyassa, bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ – aruṇuggaṃ; evameva kho, bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ – kalyāṇamittatā.
Kalyāṇamittassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ – ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati.
Kathañca, bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti?
Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ - pe - sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Evaṃ kho, bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotī"ti.
Paṭhamaṃ.
6. Sūriyapeyyālavaggo (49-62) Далее >>