Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 45. Коллекция о пути >> 3. Micchattavaggo (21-30) >> СН 45.24
3. Micchattavaggo (21-30)
Отображение колонок



СН 45.24 Палийский оригинал

пали Комментарии
24.Sāvatthinidānaṃ.
"Gihino vāhaṃ, bhikkhave, pabbajitassa vā micchāpaṭipadaṃ na vaṇṇemi.
Gihi vā, bhikkhave, pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ".
"Katamā ca, bhikkhave, micchāpaṭipadā?
Seyyathidaṃ – micchādiṭṭhi - pe - micchāsamādhi.
Ayaṃ vuccati, bhikkhave, micchāpaṭipadā.
Gihino vāhaṃ, bhikkhave, pabbajitassa vā micchāpaṭipadaṃ na vaṇṇemi.
Gihi vā, bhikkhave, pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
"Gihino vāhaṃ, bhikkhave, pabbajitassa vā sammāpaṭipadaṃ vaṇṇemi.
Gihi vā, bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
Katamā ca, bhikkhave, sammāpaṭipadā?
Seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.
Ayaṃ vuccati, bhikkhave, sammāpaṭipadā.
Gihino vāhaṃ, bhikkhave, pabbajitassa vā sammāpaṭipadaṃ vaṇṇemi.
Gihi vā, bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusala"nti.
Catutthaṃ.
3. Micchattavaggo (21-30)