413.Ekaṃ samayaṃ āyasmā ca sāriputto, āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye - pe - (sāyeva pucchā) "ko nu kho, āvuso, hetu, ko paccayo, yenetaṃ abyākataṃ bhagavatā"ti?
|
|
"Rūpaṃ kho, āvuso, ajānato apassato yathābhūtaṃ, rūpasamudayaṃ ajānato apassato yathābhūtaṃ, rūpanirodhaṃ ajānato apassato yathābhūtaṃ, rūpanirodhagāminiṃ paṭipadaṃ ajānato apassato yathābhūtaṃ, 'hoti tathāgato paraṃ maraṇā'tipissa hoti; 'na hoti tathāgato paraṃ maraṇā'tipissa hoti; 'hoti ca na ca hoti tathāgato paraṃ maraṇā'tipissa hoti; 'neva hoti na na hoti tathāgato paraṃ maraṇā'tipissa hoti.
|
|
Vedanaṃ - pe - saññaṃ - pe - saṅkhāre - pe - viññāṇaṃ ajānato apassato yathābhūtaṃ, viññāṇasamudayaṃ ajānato apassato yathābhūtaṃ, viññāṇanirodhaṃ ajānato apassato yathābhūtaṃ, viññāṇanirodhagāminiṃ paṭipadaṃ ajānato apassato yathābhūtaṃ, 'hoti tathāgato paraṃ maraṇā'tipissa hoti; 'na hoti tathāgato paraṃ maraṇā'tipissa hoti; 'hoti ca na ca hoti tathāgato paraṃ maraṇā'tipissa hoti; 'neva hoti na na hoti tathāgato paraṃ maraṇā"'tipissa hoti.
|
|
"Rūpañca kho, āvuso, jānato passato yathābhūtaṃ, rūpasamudayaṃ jānato passato yathābhūtaṃ, rūpanirodhaṃ jānato passato yathābhūtaṃ, rūpanirodhagāminiṃ paṭipadaṃ jānato passato yathābhūtaṃ, 'hoti tathāgato paraṃ maraṇā'tipissa na hoti - pe - 'neva hoti na na hoti tathāgato paraṃ maraṇā'tipissa na hoti.
|
|
Vedanaṃ - pe - saññaṃ - pe - saṅkhāre - pe - viññāṇaṃ jānato passato yathābhūtaṃ, viññāṇasamudayaṃ jānato passato yathābhūtaṃ, viññāṇanirodhaṃ jānato passato yathābhūtaṃ, viññāṇanirodhagāminiṃ paṭipadaṃ jānato passato yathābhūtaṃ, 'hoti tathāgato paraṃ maraṇā'tipissa na hoti; 'na hoti tathāgato paraṃ maraṇā'tipissa na hoti; 'hoti ca na ca hoti tathāgato paraṃ maraṇā'tipissa na hoti; 'neva hoti na na hoti tathāgato paraṃ maraṇā'tipissa na hoti.
|
|
Ayaṃ kho, āvuso, hetu ayaṃ paccayo, yenetaṃ abyākataṃ bhagavatā"ti.
|
|