Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Saṃyuttanikāya (ṭīkā) >> Sagāthāvagga-ṭīkā >> 10. Yakkhasaṃyuttaṃ >> 12. Āḷavakasuttavaṇṇanā
10. Yakkhasaṃyuttaṃ

Связанные тексты
Отображение колонок



12. Āḷavakasuttavaṇṇanā Палийский оригинал

пали khantibalo - русский Комментарии
246.Āḷaviyanti itthiliṅgavasena taṃ raṭṭhampi nagarampi vuccati.
Raṭṭhe adhippetepi na ettha bahuvacanaṃ tathāruḷhiyā abhāvato.
Tañca bhavananti tañca āḷavakassa yakkhassa bhavanaṃ.
Tatthāti āḷavakassa bhavane.
"Atha kho āḷavako yakkho yena bhagavā tenupasaṅkamī"ti ettha tasmiṃ pāṭhapadese.
Ayamanupubbikathāti ayaṃ idāni vuccamānā anupubbato āgatā kathā.
Āḷaviyā issaroti āḷavo, āḷavakoti ca rājā vutto.
Kadāci corapaṭibāhanatthaṃ, kadāci ussāhasattivibhāvanavasena paṭirājanisedhanatthaṃ, kadāci lakkhayogyaviniyogavasena byāyāmakaraṇatthañca.
Migānaṃ vananato vasanato vānato vā "migavā"ti laddhasamaññaṃ migavaṃ.
Tassevāti rañño eva.
Migoti eko eṇimigo.
Tiyojananti accantasaṃyoge upayogavacanaṃ.
Udakaṃ viya pavisitvā ṭhitanti yathā parissamappatto udakaṃ pavisitvā ṭhito nirassāso hoti, evaṃ viya ṭhitaṃ.
Mūlanti samīpaṃ.
Yakkhaṃ disvāva rañño bhayaṃ chambhitattaṃ ūrutthambhaṃ ahosi, tasmā rājā palāyituṃ nāsakkhi. Когда правитель увидел яккху от страха и дрожи его бёдра одеревенели, поэтому он не мог убежать.
Tena vuttaṃ "khādituṃ upagato"ti. Поэтому сказано "собирался съесть".
Atha rājā dvidhā chinnaṃ migaṃ datvā attānaṃ mocetukāmo ahosi. Тогда правитель отдав ему разрубленное надвое животное захотел, чтобы яккха его освободил.
Yakkho "nanu mama hatthagatakālato paṭṭhāya migopi mama santako, tattha kinnāma te kerāṭiyamidaṃ datvā attano mocana"nti rājānaṃ na muñci. Яккха подумал "разве зверь не стал моей собственностью с момента захвата [правителя], раз так, зачем ты обманом даёшь мне его, чтобы самому освободиться" и не отпустил правителя.
Atha rājā tassa tādisaṃ paṭiññātaṃ akāsi. И тогда правитель заключил с ним этот договор.
Tena vuttaṃ "rājā tena saddhi"ntiādi.
Bhavanaṃ anupagatanti idaṃ mama bhavanaṃ anupagataṃ.
Ananuññātanti upagatena sāmibhūtena ananuññātañca.
Etena upagataṃ taṃ, idāni tādisena anuññātañca khādituṃ labhāmīti dasseti.
Maccupatheti maccugocare.
Āsannamaraṇatāya evamāhaṃsu.
Taṃ āḷavakakumāraṃ ādāya pakkamiṃsūti yojanā. Это объяснение "Взяв принца алавакского ушли".
Tassa rañño mahesī āḷavakakumārassa mātāti vuttā. Сказано о супруге короля, матери принца алавакского.
Devisahassānaṃ vippalapantīnanti vacanaṃ pariṇāmetabbaṃ.
Desanāpariyosāneti yakkhaṃ dametvā paccāgantvā nagaradvārasamīpe rukkhamūle nisinnena bhagavatā sarājikāya mahatiyā parisāya desitadesanāya pariyosāne.
Soti bhagavā.
Bhavane evāti vimāne eva.
Bhagavāpi passati pakaticakkhunāva nigrodhassa upari nibbattattā.
Tatrāti tasmiṃ "rosetukāmatāyā"ti vacane.
Tesanti sātāgirihemavatānaṃ.
Kāladīpadesakulajanettiāyuppamāṇavisayaṃ pañcamahāvilokitaṃ. "Пять больших наблюдений" - время, континент, место, род, мать, длительность жизни, место.
"Sītaṃ byapagataṃ hoti, uṇhañca upasammatī"tiādinā (bu. vaṃ. 2.83) āgatāni dvattiṃsa pubbanimittāni.
Kaṭippadesavatthikosakaṇṇato tidhā.
Saddoti āḷavakassa ugghositasaddo.
Iminā pasaṅgena sakalajambudīpaṃ byāpetvā pavatte aparepi tayo sadde yathā ete, evaṃ āḷavakassa ugghositasaddopīti dassetuṃ "cattāro"tiādi vuttaṃ.
Osakkanteti parihāyamāne.
Cuṇṇentāti cuṇṇetuṃ samatthataṃ sandhāya vuttaṃ, na pana cuṇṇanavasena vuttaṃ.
Tenāha "mā kassacī"tiādi.
Ussāvabindumattampīti ussāvapatanamattampi.
Khurappaṃ sallaṃ.
Seṭṭhānīti ajeyyena appaṭihatabhāvena uttamāni.
Dussāvudhanti āvudhakiccakaraṃ uttariyaṃ dussaṃ.
Imāni kira sakkādīnaṃ puññānubhāvena nibbattāni appaṭihatappabhāvāni paṭipakkhavidhamanayuttāni avajjhāni āvudhāni.
Tenāha "yadi hī"tiādi.
Asanivicakkaṃ viyāti asanimaṇḍalaṃ viya.
Pittanti alagaddapittaṃ.
Bhindeyyāti āsiñceyya.
Sukhanti sukaraṃ.
Mudubhūtacittavavatthānakaraṇatthanti mudubhūtaṃ attano citte vavatthānassa karaṇatthaṃ.
Evaṃ vutteti "na khvāha"nti evaṃ vutte.
Bhagavato sāsane ṭhite payirupāsitvā uggahitaṃ bhagavantaṃ payirūpāsitvā uggahitameva nāmāti āha "kassapaṃ…pe... uggahesu"nti.
Puṭṭhapañhāti sammāsambuddhena puṭṭhapañhā.
Yasmā buddhavisaye puṭṭhapañhā, tasmā buddhavisayāva honti.
Paṭisedhetvāti vācāya asakkuṇeyyabhāveneva paṭisedhetvā.
"Yadākaṅkhasī"ti padasandhivasena niddesoti āha "yadi ākaṅkhasī"ti.
Tena tuyhaṃ pucchaṃ tāva sutvā vissajjessanti dasseti.
Tenāha "na me"tiādi.
Dutiyavikappe da-kāro padasandhikaroti āha "yaṃ ākaṅkhasī"ti.
"Puccha, āvuso, sutvā jānissāmī"ti avatvā sabbaññubuddhassa aniyametvā vacanaṃ sabbavisayaṃ hotīti āha "sabbaṃ te"tiādi. "Спрашивай друг, услышав мы узнаем" - когда к ним так обратились по поводу необъяснённого всеведущим Буддой по любой теме
Kiṃsūti ettha kinti pucchāyaṃ, sūti saṃsaye, kiṃ nūti attho? В "Kiṃ su" слово Kiṃ соответствует вопросу, su означает сомнение, смысл его "Что же?".
Idhāti imasmiṃ loke.
Tasmā vittanti yasmā vittikaraṇato vittaṃ.
Sukatanti suṭṭhu sakkaccaṃ kataṃ.
Sukhanti iṭṭhaphalaṃ.
Tattha yaṃ padhānaṃ, taṃ dassetuṃ "kāyikacetasikaṃ sāta"ntiādi vuttaṃ.
Nissandaphalañhi taggahaṇena gahitameva hoti.
Appetīti pāpeti.
Atisayatthajotano tara-saddoti āha "atisayena sādū"ti.
Rasasaññitāya iṭṭhānaṃ rāgādidhammānaṃ.
Kena pakārenāti kathaṃ-saddassa atthamāha.
Kathaṃjīvinti yadi samāsapadametaṃ, "katha"nti sānunāsikā katāti āha "gāthābandhasukhattha"ntiādi.
Saddhīdha vittanti ekadesena samudāyadassanaṃ samuddapabbatanidassanaṃ viya. "Доверие - высшая ценность" - увидеть многое, увидев часть, подобно примеру с океаном и горой. Типа увидев одну гору понимаешь как выглядят другие? В чём тогда смысл?
Все комментарии (1)
Iti-saddo ādiattho daṭṭhabbo.
"Vittikaraṇato vitta"nti vuttamatthaṃ sandhāya hetūpamāhi yojetvā dassetuṃ "yathā hī"tiādi vuttaṃ.
Tena sukhāvahanato, dukkhapaṭibāhanato, dāliddiyūpasamanato, ratanapaṭilābhahetuto, lokasantatiāvahanato ca saddhā vittaṃ yathā taṃ hiraññasuvaṇṇādīni.
Tenāha "eva"ntiādi.
Nanu cetanā sammādiṭṭhiādayo ca sātisayaṃ vipākasukhaṃ āvahanti, taṃ kathaṃ saddhā āvahatīti?
Saddhādhurabhāvasabhāvato.
Tenāha "saddhādhurena paṭipannāna"nti.
Tassa ca sesapadesupi yojetabbaṃ.
Idāni yaṃ hiraññasuvaṇṇādi saddhāvittassa opammaṃ, taṃ hīnaṃ, saddhāvittameva uttamanti pāḷiyaṃ seṭṭhaggahaṇaṃ katanti dassetuṃ "yasmā panā"tiādi vuttaṃ.
Paralokaṃ gataṃ anugacchatīti anugāmikaṃ.
Aññehi na sādhāraṇanti anaññasādhāraṇaṃ.
Sabbasampattihetūti sabbāsaṃ sīlasampadādīnaṃ lokiyalokuttarānaṃ sampattīnaṃ hetu.
Anatthāya hoti anupāyapaṭipattito.
Tasmā anugāmikattā.
Anaññasādhāraṇattā sabbasampattihetubhāvato hiraññādivittanidānattā ca saddhāvittameva seṭṭhaṃ.
Ukkaṭṭhaparicchedadesanā yathā "satthā devamanussāna"nti.
"Dasakusaladhammo"ti iminā ekaccānaṃyeva dānādidhammānaṃ saṅgaho, na sabbesanti asaṅgahitasaṅgaṇhanatthaṃ "dānasīlabhāvanādhammo vā"ti vuttaṃ.
"Sukha"nti tividhassapi sukhassa sādhāraṇaggahaṇametanti taṃ savisesaladdhaṃ puggalavasena dassento "soṇaseṭṭhi - pe - āvahatī"ti āha.
Yo so padumavatiyā deviyā putto mahāpadumo nāma rājā dibbasukhasadisaṃ rajjasukhamanubhavitvā pacchā paccekabuddho hutvā nibbānasukhamanubhavi, taṃ nidassanabhāvena gahetvā āha "mahāpadumādīnaṃ viya nibbānasukhañca āvahatī"ti. Он был царём по имени Махападума, сыном царицы Падумавати, он испытал царское блаженство подобное божественному блаженству, после чего став паччекабуддой, испытал счастье Ниббаны, используя это в качестве примера сказано "подобно Махападуме и прочим приводит к блаженству Ниббаны."
Atthuddhāranayena saccasaddaṃ saṃvaṇṇento "anekesu atthesu dissatī"ti āha.
Vācāsacce dissati saccasaddo "bhaṇe"ti vuttattāti adhippāyo.
Viratisacce dissati.
Veramaṇīsu hi patiṭṭhitā samaṇabrāhmaṇā "sacce ṭhitā"ti vuccanti. Отшельники и брахманы укрепились в воздержании, поэтому сказано "пребывают в том, что истинно".
Attākārampi vatthuṃ idameva saccaṃ moghamaññanti pavattiyākāraṃ upādāya diṭṭhi eva saccanti diṭṭhisaccaṃ, tasmiṃ diṭṭhisacce dissatīti yojanā.
Brāhmaṇasaccānīti paramatthabrahmānaṃ saccāni, yāni "sabbe pāṇā avajjhā, sabbe kāmā aniccā, sabbe bhavā aniccā, nāhaṃ kvacani kassaci kiñcanatasmi"ntiādinā (a. ni. 4.185) catukkanipāte āgatāni. "Истины брахманов" - истины брахманов высшей реальности, "всех живых существ не стоит убивать, все чувственные удовольствия непостоянны, все уровни бытия непостоянны, я не являюсь кем-то, чем-то..." - к книге четвёрок АН.
Paramatthabhūtaṃ saccaṃ nibbānaṃ.
Abbhantaraṃ katvāti antogadhameva katvā, tehi saddhinti attho paramatthasaccānampi sādutarattā. "приняв" (сделав внутренним) - сделав содержащимся внутри, вместе с этим - означает наибольшую сладость высшей реальности.
Yassānubhāvenāti yassa vācāsaccassa ānubhāvena.
Udakamhi dhāvatīti udakapiṭṭhiyaṃ abhijjamānāyaṃ pathaviyā viya dhāvati gacchati mahākappinarājā viya.
Visampi saccena hananti paṇḍitāti kaṇhadīpāyanādayo viya.
Saccenāti macchajātake bodhisattassa viya saccena devo thanayaṃ pavassati.
Sacce ṭhitāti viratisacce vācāsacce ca ṭhitā tayopi bodhisattā.
Nibbutinti nibbānaṃ patthayanti.
Sādutaranti sātataraṃ iṭṭhataravipākadānato.
Rasānanti niddhāraṇatthe sāmivacanaṃ.
Niddhāraṇañca koci kutoci kenaci imanti kassaci vacanaṃ na sādhetīti dassento "ye ime"tiādimāha.
Tena hi nibbānaṃ rasasamudāyato sādutaratāvisesena niddhārīyati.
Tattha ye ime vuccantīti yojanā.
Sāyanīyadhammāti jivhāya sāyitabbā dhammā.
Rasāyatanaṃ rasoti āha "mūlaraso khandharaso"tiādi.
Phalarasanti phalassa rasaṃ, phalaṃ pīḷetvā tāpetvā gahetabbarasanti attho.
Arasarūpoti ācārarahitasabhāvo.
Rūpassa assādanavasena uppajjanakasukhadhammā rūparasā.
Esa nayo saddarasādīsu.
Saddarasoti byañjanasambhūto raso.
Vimuttirasoti vimuttisampattiko raso.
Attharasoti atthassa paṭivijjhanavasena uppajjanakasukhaṃ attharaso, tathā dhammaraso veditabbo.
Rūpācārātiādīsu rasaggahaṇena phalarasaṃ vadati.
So hi phalassa rūpo ca, rasitabbato āsādetabbato raso cāti "rūparaso"ti vuccati.
Ācāro pana sāmaggīrasahetutāya "raso"ti vutto.
Saccaṃ haveti ettha haveti ekaṃsatthe nipāto, ekaṃsattho ca avadhāraṇamevāti āha "saccameva sādutara"ntiādi.
Sarīramupabrūhenti, na cittaṃ.
Nanu ca sukhuppattipayojanattā cittampi upabrūhentīti?
Na, sukhassa sarīrabrūhanaṃ paṭicca uppannattā.
Viratisaccavācāti saccavisesena sampajjanaṃ vadati.
Cittamupabrūheti padālikāya virativācāya saccarase sati samathavipassanādīhi cittaparibrūhanassa sambhavato maggaphalānisaṃsaṃ gaṇhāti.
Asaṃkilesikañca sukhamāvahati vivaṭṭasannissitattā.
Vimuttirasoti phalasukhaṃ vadati nibbānasukhampi vā.
Paramatthasaccaraso nāma nibbānaraso.
Tathā hi taṃ "accutirasaṃ assāsakaraṇarasa"ntipi vuccati.
Tena paribhāvitattāti vimuttirasassa sādutarabhāvadassanatthaṃ.
Evaṃ santepi "vimuttirasaparibhāvitattā"ti etena kāmaṃ vimuttiraso vā paramatthasaccaraso vā sādutararasāti dasseti.
Tadadhigamūpāyabhūtanti tassa paramatthasaccassa adhigamūpāyabhūtaṃ.
Atthañca dhammañcāti phalañca kāraṇañca nissāya pavattito attharasā dhammarasā ca sādū, tatopi paramatthasaccameva sādurasanti adhippāyo.
Lokuttaraṃ lokiyañca atthaṃ ajānanto andho, lokiyatthameva jānanto ekacakkhu, ubhayaṃ jānanto dvicakkhu. Кто не знает мирской и надмирской цели - тот слепой, кто знает мирскую цель - одноглазый, кто знает обе - двуглазый.
Parahitaṃ attahitañca ajānanto andho, attahitameva jānanto ekacakkhu, ubhayatthaṃ jānanto dvicakkhu. Кто не знает блага для других и блага для себя - слепой, кто знает своё благо - одноглазый, кто знает оба блага - двуглазый.
So dvicakkhupuggalo paññājīvī. Человек с двумя глазами ведёт мудрую жизнь.
Taṃ pana gahaṭṭhapabbajitavasena vibhajitvā dassetuṃ "gahaṭṭho vā"tiādi vuttaṃ.
Gahaṭṭhapaṭipadaṃ ārādhetvā cāti yojanā.
Ārādhetvāti ca sādhetvāti attho.
Purimanayenevāti kassapasammāsambuddhavissajjitanayeneva.
Kiñcāpīti anujānanasandassanatthe nipāto.
Kiṃ anujānātīti?
Gāthāya catūhi padehi vuttesu atthesu ekassa atthassa siddhiyaṃ itaresampi siddhiṃ anujānāti.
Tenāha "yo catubbidhamoghaṃ - pe - parisujjhatī"ti.
Kiṃ sandassetīti?
Yesaṃ pāpadhammānaṃ balavabhāvena oghataraṇādi na sijjhati, tesaṃ paṭipakkhānaṃ nissandehavasena sandassanaṃ.
Tenāha "evaṃ santepī"tiādi.
Oghataraṇanti oghataraṇapaṭipattiṃ.
Asaddahantoti evaṃ paṭipajjanto imāya paṭipattiyā oghaṃ taratīti na saddahanto.
Na pakkhandatīti pakkhandanalakkhaṇāya saddhāya na ugghāṭīyatīti na otarati.
Cittavossaggenāti yathākāmācāravasena cittassa vossajjanena.
Pamatto pamādaṃ āpanno.
Tatthevāti kāmesu eva.
Visattattā laggattā.
Vokiṇṇoti visevito.
Tasmāti vuttassa catubbidhassapi atthassa hetubhāvena paccāmasanaṃ.
Tappaṭipakkhanti assaddhiyādīnaṃ paṭipakkhaṃ saddhādīnaṃ okāsattā.
Etāyāti gāthāyaṃ iminā padenāti sambandho.
Sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipattīti imesaṃ sotāpattimaggādhigamassa aṅgānaṃ āsannakāraṇaṃ saddhindriyanti āha "sotāpattiyaṅgapadaṭṭhānaṃ saddhindriya"nti.
Vuttañhetaṃ – "saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇātī"tiādi (ma. ni. 2.183, 432).
Diṭṭhoghaṃ tarati etenāti diṭṭhoghataraṇaṃ, diṭṭhoghassa taraṇaṃ.
Kāmañcettha "tarati ogha"nti vuttaṃ, vattamānasamīpepi pana vattamānaṃ viya voharaṇaṃ yuttaṃ diṭṭhoghassa tiṇṇabhāvassa ekantikattāti "sotāpannañca pakāsetī"ti vuttaṃ.
Esa nayo sesesupi.
Diṭṭhivicikicchādipaṭipattantarāyakarānaṃ pāpadhammānaṃ samucchinnattā sotāpanno - pe - appamādena samannāgato.
"Sotāpatti - pe - taratī"ti ettake vutte sakideva imassa lokassa āgamanampi gahitaṃ siyāti tannivattanatthaṃ "ārādhetvā - pe - avasesa"nti vuttaṃ.
Nanu "avasesa"nti vuttattā sotāpattimaggena atiṇṇaṃ anavasesaṃ bhavoghavatthu gahitameva siyāti?
Na, upari dvīhi maggehi taritabbānaṃ tesaṃ parato dvinnaṃ pahānavasena vuccamānattā.
Apavādavisayampi pariharati – "evaṃ esā codanā attano visaye na patiṭṭhātī"ti.
Anādikālabhāvattā kāmasaññāya kāmoghataraṇaṃ mahatā eva vīriyena sādhetabbanti āha "vīriyenā"ti.
Tatiyaṃ maggaṃ ārādhetvā.
Kāmoghassa vatthu kāmoghavatthu, kāmaguṇehi saddhiṃ sabbo kāmabhavo.
Kāmoghasaññitanti kāmoghasaṅkhātaṃ.
Kāmanaṭṭhena kāmo ca so dukkho cāti kāmadukkhaṃ. Желание утраченного чувственного удовольствия является мучительным - это страдание от чувственного желания.
Assādanaṭṭhena kāmo eva saññāti kāmasaññā, sabbaso samucchinnattā vigatā kāmasaññā etissāti vigatakāmasaññā. Распознавание желания утраченного чувственного переживания - это распознавание чувственного желания, распознавание полной утраты, исчезновения чувственного желания - это распознавание исчезновения чувственного желания.
Sabbesaṃ rāgādimalānaṃ mūlabhūtattā sattasantānassa visesato malīnasabhāvāpādanato paramaṃ ukkaṃsagataṃ malanti paramamalaṃ, avijjā. Благодаря тому, что страсть и прочие являются корнем всей скверны всех потомков живых существ ... высшая среди скверн - высшая скверна - неведение.
Tenāha bhagavā – "avijjāparamaṃ mala"nti (dha. pa. 243). Поэтому благословенный сказал: "неведение - высшая скверна". Дхп 243.
Paññāpadaṃ gahetvāti yathāvuttaṃ paññāpadaṃ hadaye ṭhapetvā.
Tappasaṅgena attano paṭibhānena sabbehi viya uggahitaniyāmena.
Sabbatthevāti pañcasupi ṭhānesu.
Atthayuttipucchāti paññādiatthasamadhigamassa yuttiyā kāraṇassa pucchā.
Tenāha "ayaṃ hī"tiādi.
Paññādiatthaṃ ñatvāti paññādhana-kitti-mitta-abhisamparāyasaṅkhātaṃ atthaṃ sarūpato saccapaṭivedhanipphādanena ñāṇena jānitvā.
Nanu esa lokuttaraṃ sotāpattimaggaphalapaññaṃ tadadhigamūpāyaṃ lokiyapaññañca abhibhavitvā ṭhito, so kasmā tattha atthayuttiṃ pucchatīti?
Saccametaṃ, upari pana samādhissa yuttiṃ pucchitukāmo paññāya seṭṭhabhāvato, tassa ca ekadeseneva adhigatattā tameva ādiṃ katvā pucchati.
"Kāya yuttiyā"tiādi atthavaṇṇanaṃ atidissati "esa nayo dhanādīsū"ti.
Tatthāpi atthayuttipucchābhāvo pana "sabbatthevā"ti iminā vibhāvitoti.
Saddhāsussūsāappamādauṭṭhānasaṅkhātehi catūhi kāraṇehi.
Kāyasucaritādibhedena ājīvaṭṭhamakasīlabhūtena.
Samathavipassanābhūtena nippariyāyena bodhipakkhiye eva gaṇhanto "aparabhāge"ti āha.
Pariyāyabodhipakkhiyā pana visesato vuṭṭhānagāminivipassanākālepi labbhanti.
Pubbabhāgeti vā taruṇavipassanākālaṃ.
Tato pubbasādhanañca sandhāya "aparabhāge"ti punāha, tato paranti attho.
Dhammanti paṭipattidhammaṃ.
Na saddhāmattakeneva paññaṃ labhatīti yojanā.
Yadi evaṃ kasmā "saddahāno"ti vuttanti āha "yasmā panā"tiādi.
Kiṃ vuttaṃ hotītiādinā vuttameva atthaṃ vivarati.
Na kevalaṃ sussūsāmattena paññāpaṭilābho, atha kho appamādena paññaṃ labhatīti dassetuṃ pāḷiyaṃ "appamatto vicakkhaṇo"ti vuttanti tadatthaṃ dassento "eva"ntiādimāha.
Idāni saddhādīnaṃ paññāpaṭilābhassa taṃtaṃvisesapaccayāni nīharitvā dassetuṃ "eva"nti vuttaṃ.
Sussūsāyāti sotukāmatāya.
Sā atthato upasaṅkamanādi.
Paññādhigamūpāyanti pariyattidhammamāha.
Tenāha "suṇātī"ti.
Gahitaṃ na pamussati, satiavippavāsalakkhaṇo hi appamādoti.
Na kevalaṃ yāthāvato gahaṇakosallameva vicakkhaṇatā, atha kho yāthāvato paññāsampavedhanañcāti āha "vitthārikaṃ karotī"ti.
Idāni paññāpaṭilābhahetuṃ matthakaṃ pāpetvā dassetuṃ "sussūsāya vā"tiādi vuttaṃ.
Atthamupaparikkhatīti sutakatānaṃ dhammānaṃ pāḷiatthūpaparikkhāpubbakaṃ rūpārūpavibhāgaṃ paramatthaṃ salakkhaṇato sāmaññalakkhaṇato ca upaparikkhati vīmaṃsati.
Anupubbenāti evaṃ ñātapariññaṃ patvā tīraṇapariññāya tato anukkamena tīraṇapariññaṃ pahānapariññañca matthakaṃ pāpento maggappaṭipāṭiyā paramatthasaccabhūtaṃ nibbānaṃ sacchikaroti.
Imāni saddhādīni cattāri kāraṇāni matthakaṃ pāpetvā dassento āha "desakālādīni ahāpetvā"ti.
Yasmiṃ dese yasmiṃ kāle ye ca sahāyake nissāya yaṃ kiccaṃ tiretabbaṃ, tāni desakālādīni anatikkamitvā attano abhivuḍḍhiṃ icchantena "ayaṃ nāma deso, yatthāhaṃ etarahi vasāmi, ayaṃ kālo, ime mittā, ime amittā, ime āyavayā, ahañca ediso jāti-kula-padesa-balabhoga-parivārādīhi, taṃ kiccaṃ idāni āraddhabbaṃ, idāni nāraddhabba"nti sabbaṃ upaparikkhitvā paṭipajjitabbaṃ.
Evaṃ paṭipajjanto hi lokiyassa dhanassa paṭirūpādhigamūpāyaṃ karoti nāma.
Lokuttarassa pana sīlavisodhanādivasena veditabbaṃ.
Vahitabbabhāvena dhuro viyāti dhuro, bhāro.
Idha pana dhurasampaggaho uttarapadalopena dhuro, vīriyaṃ.
So sātisayo etassa atthīti dhuravā.
"Uṭṭhātā"ti padena kāyikavīriyassa vakkhamānattā "cetasikavīriyavasenā"ti visesitaṃ.
Anikkhittadhuro dhorayhabhāvato. dhorayhabhāvato.
Tiṇā bhiyyo ti tiṇaṃ viya paribhavanto atibhuyya vattatīti attho.
Ādinā nayenāti ettha ādi-saddena –
"Karaṃ purisakiccāni, so sukhā na vihāyati; (Dī. ni. 3.253);
"Na divā soppasīlena, rattimuṭṭhānadessinā;
Niccaṃ mattena soṇḍena, sakkā āvasituṃ ghara"nti ca. (dī. ni. 3.253); –
Evamādīnaṃ saṅgaho.
Asithilaparakkamo analasabhāvato.
Ekamūsikāyāti ekāya matamūsikāya.
Nacirassevāti catumāsabbhantareyeva.
Catusatasahassasaṅkhaṃ cūḷantevāsī viyāti kākaṇikaḍḍhakahāpaṇa-soḷasa-kahāpaṇa-catuvīsati-kahāpaṇa-sataharaṇakkamena dve satasahassāni, cūḷakamahāseṭṭhino dhītulābhavasena dve satasahassānīti evaṃ catusatasahassasaṅkhaṃ dhanaṃ ekamūlena yathā cūḷantevāsī vindi, evaṃ aññopi patirūpakārī dhuravā uṭṭhātā vindate dhanaṃ.
Ayañca attho cūḷakaseṭṭhijātakena dīpetabbo.
Vuttañhetaṃ –
"Appakenapi medhāvī, pābhatena vicakkhaṇo;
Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama"nti. (jā. 1.1.4);
Vattaṃ katvāti adhiṭṭhānavattaṃ katvā.
"Saccavādī bhūtavādī"ti kittiṃ pappotīti yojanā.
Icchitapatthitanti yehi mittaṃ icchati, tehi itaraṃ patthitaṃ.
Mittāni ganthatīti mittabhāvaṃ ghaṭeti.
Dānassa piyabhāvakaraṇato "dadaṃ piyo hotī"ti vuttaṃ.
Yaṃ dānaṃ ekantato mittabhāvāvahaṃ, taṃ dassento "duddadaṃ vā dadaṃ taṃ ganthatī"ti āha.
Dadanti ca lakkhaṇavacanametanti āha "dānamukhena vā"tiādi.
Āḷavakassa ajjhāsayānurūpaṃ gahaṭṭhavasena vissajjento.
Saddhā etassa atthīti saddho, tassa saddhassa.
Gharamesinoti gharāvāsasaṅkhātaṃ gharaṃ esantassa.
Gharāvāsasannissitattā "ghara"nti kāmaguṇā vuccantīti āha "pañca kāmaguṇe"ti.
"Ete caturo dhammā"tiādinā gahitā anantaragāthāya vuttadhammā evāti dassento "vuttappakāraṃ sacca"ntiādimāha.
Tattha "ime kusalā, ime akusalā"tiādinā te atthe yāthāvato dhāraṇato upadhāraṇato dhammo. Мудрость называется Дхаммой из-за поддержания и исследования способов поведения как есть "эти благотворные, эти неблаготворные".
Saññā cittacetasikānaṃ dhāraṇaṃ, avicchedato sandhāraṇato kusalasantānaṃ dhāretīti dhiti, vīriyaṃ.
Cajati etenāti cāgo, dānaṃ.
Paccayavekallato phaluppādanasamatthatāvasena santi.
Aññepīti ito yathāvuttadhammasamudāyato aññepi dhammā yadi santi, te dhamme pucchassūti.
Kilese, kāyavācādike vā dametīti damo, paññā.
Uṭṭhahati ussahati etenāti uṭṭhānaṃ, vīriyaṃ.
Etthāti etissā pucchāya.
Saddhinti saṅkhepato bhāvatthapadānaṃ bandhanena saha.
Ekamekaṃ padanti paññādikamekekaṃ padaṃ.
"Paññā imasmiṃ ṭhāne paññāti dhammoti ca āgatā"tiādinā paññādiatthassa uddharaṇaṃ atthuddhāro.
Tassa tassa atthassa "paññā pajānanā"tiādinā (dha. sa. 16) vevacanapadānaṃ uddharaṇaṃ paduddhāro.
Pajānātīti paññā, dhāretīti dhammo, dametīti damoti evaṃ padassa kathanaṃ padavaṇṇanā.
Ajjāti vā etarahi. "Сегодня" или сейчас.
Yathāvuttena pakārenāti "saddahāno arahata"ntiādinā vuttappakārena.
Saccasampaṭivedhāvagahaṇaṃ vā yathāvuttena pakārena diṭṭhasaccatāya idhalokaparalokatthaṃ yāthāvato jānanto.
Evañca yakkho satthu desanānubhāvasiddhaṃ pañhaṃ pucchanena attano paṭilābhasampattiṃ vibhāvento "kathaṃsu labhate pañña"ntiādimāhāti ācariyā.
Samparāyikoti ettha ca-saddo luttaniddiṭṭho, tena "diṭṭhadhammiko cā"ti ayamattho vutto evāti dassento "yo attho - pe - dassetī"ti āha.
Arīyati phalaṃ etasmāti attho, kāraṇaṃ.
Vicakkhaṇe sapayojanatāya.
Tassa ñāṇassāti tassa atthassa āvibhāvanassa ñāṇassa.
Guṇavisesehi ca sadisassapi aññassa abhāvato aggadakkhiṇeyyo buddho bhagavā.
Tenāha –
"Nayimasmiṃ loke parasmiṃ vā pana,
Buddhena seṭṭhova samova vijjati;
Āhuneyyānaṃ paramāhutiṃ gato,
Puññatthikānaṃ vipulaphalesina"nti. (vi. va. 1047);
Sahitapaṭipattinti paññāsaṅgāhikaṃ attano paṭipattiṃ.
Sundarā bodhi subodhi, buddhassa subodhi buddhasubodhi, sā eva buddhasubodhitā.
Dhammassavanatthaṃ sannipatitadevatāhi saṅghuṭṭhasādhukārasadduṭṭhānañca.
Satapuññalakkhaṇanti satasahassakappe puññasambhārassa katattā tesaṃ puññānaṃ vasena satapuññalakkhaṇaṃ anekapuññanibbattalakkhaṇaṃ.
Abhinandiyatāya sabbehi aṅgehi samupetaṃ samannāgataṃ.
Katapuññabhāvaṃ byañjentīti byañjanāni, aṅgapaccaṅgāni.
Tesaṃ paripuṇṇattā paripuṇṇabyañjanaṃ.
Taṃ yakkho - pe - pūresīti gāthāpūraṇatthameva hi bhagavā tathārūpāni akāsi.
Abyādhitāti arogā.
"Abyathitā"ti keci paṭhanti, sayasantāsarahitāti attho.
"Hatthayo"ti vattabbe "hatthako"ti vuttaṃ.
Āḷavinagaranti āḷavinagaravāsino vadati.
Bhavati hi tatraṭṭhatāya taṃ-saddo yathā "gāmo āgato, mañcā ukkuṭṭhiṃ karontī"ti.
Ekakolāhalena vattamānena.
Sampiṇḍitvāti sannipatitvā.
Kāmaṃ sambhāro tena katoti natthi, yuddhatthaṃ pana bahuso ussāhassa katattā "yuddhamādiṃ katvā"ti vuttaṃ.
Tameva āḷavakasuttaṃ kathesi tassā eva desanāya sannipatitaparisāya sappāyattā.
Tenāha "kathāpari - pe - ahosī"ti.
Catūhi vatthūhīti catūhi saṅgahavatthūhi.
Parisanti attano parisaṃ.
"Itarañcā"tipi vadanti.
Āḷavakasuttavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Yakkhasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
10. Yakkhasaṃyuttaṃ