Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 35. Коллекция о шести сферах >> СН 35.228
<< Назад 35. Коллекция о шести сферах Далее >>
Отображение колонок



СН 35.228 Палийский оригинал

пали Комментарии
228."'Samuddo, samuddo'ti, bhikkhave, assutavā puthujjano bhāsati.
Neso, bhikkhave, ariyassa vinaye samuddo.
Mahā eso, bhikkhave, udakarāsi mahāudakaṇṇavo.
Cakkhu, bhikkhave, purisassa samuddo; tassa rūpamayo vego.
Yo taṃ rūpamayaṃ vegaṃ sahati, ayaṃ vuccati, bhikkhave, atari cakkhusamuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ; tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo - pe - jivhā, bhikkhave, purisassa samuddo; tassa rasamayo vego.
Yo taṃ rasamayaṃ vegaṃ sahati, ayaṃ vuccati, bhikkhave, atari jivhāsamuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ; tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo - pe - mano, bhikkhave, purisassa samuddo; tassa dhammamayo vego.
Yo taṃ dhammamayaṃ vegaṃ sahati, ayaṃ vuccati, bhikkhave, atari manosamuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ; tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo"ti.
Idamavoca - pe - satthā –
"Yo imaṃ samuddaṃ sagāhaṃ sarakkhasaṃ,
Saūmiṃ sāvaṭṭaṃ sabhayaṃ duttaraṃ accatari;
Sa vedagū vusitabrahmacariyo,
Lokantagū pāragatoti vuccatī"ti. paṭhamaṃ;
Метки: шесть сфер чувств 
<< Назад 35. Коллекция о шести сферах Далее >>