пали | Soma thera - english
|
Комментарии |
214.Samantato, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, sampajānassa bhāvo sampajaññaṃ, tathāpavattañāṇaṃ.
|
|
|
Tassa vibhajanaṃ sampajaññabhājanīyaṃ, tasmiṃ sampajaññabhājanīyamhi.
|
|
|
Abhikkamanaṃ abhikkantanti āha "abhikkantaṃ vuccati gamana"nti.
|
|
|
Tathā paṭikkamanaṃ paṭikkantanti āha "paṭikkantaṃ nivattana"nti.
|
|
|
Nivattananti ca nivattimattaṃ.
|
|
|
Nivattitvā pana gamanaṃ gamanameva.
|
|
|
Abhiharantoti gamanavasena kāyaṃ upanento.
|
|
|
Ṭhānanisajjāsayanesu yo gamanavidhuro kāyassa purato abhihāro, so abhikkamo, pacchato apaharaṇaṃ paṭikkamoti dassento "ṭhānepī"tiādimāha.
|
|
|
Āsanassāti pīṭhakādiāsanassa.
|
|
|
Purimaaṅgābhimukhoti aṭanikādipurimāvayavābhimukho.
|
|
|
Saṃsarantoti saṃsappanto.
|
|
|
Paccāsaṃsarantoti paṭiāsappanto.
|
|
|
"Eseva nayo"ti iminā nipannasseva abhimukhasaṃsappanapaṭiāsappanāni nidasseti.
|
|
|
Sammā pajānanaṃ sampajānaṃ, tena attanā kātabbakiccassa karaṇasīlo sampajānakārīti āha "sampajaññena sabbakiccakārī"ti.
|
|
|
Sampajānasaddassa sampajaññapariyāyatā pubbe vuttā eva.
|
|
|
Sampajaññaṃ karotevāti abhikkantādīsu asammohaṃ uppādeti eva.
|
|
|
Sampajaññassa vā kāro etassa atthīti sampajānakārī.
|
|
|
Dhammato vaḍḍhisaṅkhātena saha atthena vattatīti sātthakaṃ, abhikkantādi.
|
|
|
Sātthakassa sampajānanaṃ sātthakasampajaññaṃ.
|
|
|
Sappāyassa attano hitassa sampajānanaṃ sappāyasampajaññaṃ.
|
|
|
Abhikkamādīsu bhikkhācāragocare, aññatthāpi ca pavattesu avijahite kammaṭṭhānasaṅkhāte gocare sampajaññaṃ gocarasampajaññaṃ.
|
|
|
Abhikkamādīsu asammuyhanameva sampajaññaṃ asammohasampajaññaṃ.
|
|
|
Pariggahetvāti tūletvā tīretvā paṭisaṅkhāyāti, attho.
|
|
|
Saṅghadassaneneva uposathapavāraṇādiatthaṃ gamanaṃ saṅgahitaṃ.
|
|
|
Asubhadassanādīti ādi-saddena kasiṇaparikammādīnaṃ saṅgaho daṭṭhabbo.
|
|
|
Saṅkhepato vuttamatthaṃ vivarituṃ "cetiyaṃ vā bodhiṃ vā disvāpi hī"tiādi vuttaṃ.
|
|
|
Arahattaṃ pāpuṇātīti ukkaṭṭhaniddeso eso.
|
|
|
Samathavipassanuppādanampi hi bhikkhuno vaḍḍhiyeva.
|
|
|
Kecīti abhayagirivāsino.
|
|
|
Tasmiṃ panāti sātthakasampajaññavasena pariggahitaatthe.
|
|
|
"Atthoti dhammato vaḍḍhī"ti yaṃ sātthakanti adhippetaṃ, taṃ sappāyaṃ evāti siyā kassaci āsaṅkāti tannivattanatthaṃ "cetiyadassanaṃ tāvā"tiādi āraddhaṃ.
|
|
|
Cittakammarūpakāni viyāti cittakammakatā paṭimāyo viya, yantapayogena vā vicittakammā paṭimāyo viya.
|
|
|
Asamapekkhanaṃ gehassita aññāṇupekkhāvasena ārammaṇassa ayoniso gahaṇaṃ.
|
|
|
Yaṃ sandhāya vuttaṃ.
|
|
|
"Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassā"tiādi (ma. ni. 3.308).
|
|
|
Hatthiādisammaddena jīvitantarāyo.
|
|
|
Visabhāgarūpadassanādinā brahmacariyantarāyo.
|
|
|
Pabbajitadivasatopaṭṭhāya bhikkhūnaṃ anuvattanakathā āciṇṇā, ananuvattanakathā pana tassā dutiyā nāma hotīti āha "dve kathā nāma na kathitapubbā"ti.
|
|
|
Evanti "sace panā"tiādikaṃ sabbampi vuttākāraṃ paccāmasati, na "purisassa mātugāmāsubha"ntiādikaṃ vuccamānaṃ.
|
|
|
Yogakammassa pavattiṭṭhānatāya bhāvanāya ārammaṇaṃ "kammaṭṭhāna"nti vuccatīti āha "kammaṭṭhānasaṅkhātaṃ gocara"nti.
|
|
|
Uggahetvāti yathā uggahanimittaṃ uppajjati, evaṃ uggahakosallassa sampādanavasena uggahetvā.
|
|
|
Haratīti kammaṭṭhānaṃ pavatteti, yāva piṇḍapātapaṭikkamā anuyuñjatīti attho.
|
|
|
Na paccāharatīti āhārūpayogato yāva divāṭhānupasaṅkamanā kammaṭṭhānaṃ na paṭineti.
|
|
|
Sarīraparikammanti mukhadhovanādisarīrapaṭijagganaṃ.
|
|
|
Dve tayo pallaṅketi dve tayo nisajjāvāre dve tīṇi uṇhāsanāni.
|
|
|
Tenāha "usumaṃ gāhāpento"ti.
|
|
|
Kammaṭṭhānasīsenevāti kammaṭṭhānamukheneva kammaṭṭhānaṃ avijahanto eva, tena "pattopi acetano"tiādinā (dī. ni. aṭṭha. 1.214) vakkhamānaṃ kammaṭṭhānaṃ, yathāparihariyamānaṃ vā avijahitvāti dasseti.
|
|
|
Tathevāti tikkhattumeva.
|
|
|
Paribhogacetiyato sārīrikacetiyaṃ garutaranti katvā "cetiyaṃ vanditvā"ti pubbakālakiriyāya vasena vuttaṃ.
|
|
|
Tathā hi aṭṭhakathāyaṃ "cetiyaṃ bādhayamānā bodhisākhā haritabbā"ti vuttā.
|
|
|
Buddhaguṇānussaraṇavaseneva bodhiyaṃ paṇipātakaraṇanti āha "buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā"ti.
|
|
|
Gāmasamīpeti gāmassa upacāraṭṭhāne.
|
|
|
Janasaṅgahatthanti "mayi akathente etesaṃ ko kathessatī"ti dhammānuggahena janasaṅgahatthaṃ.
|
|
|
Tasmāti yasmā "dhammakathā nāma kathetabbā evā"ti aṭṭhakathācariyā vadanti, yasmā ca dhammakathā kammaṭṭhānavinimuttā nāma natthi, tasmā.
|
|
|
Kammaṭṭhānasīsenevāti attanā parihariyamānaṃ kammaṭṭhānaṃ avijahanto tadanuguṇaṃyeva dhammakathaṃ kathetvā.
|
|
|
Anumodanaṃ vatvāti etthāpi "kammaṭṭhānasīsenevā"ti ānetvā sambandhitabbaṃ.
|
|
|
Sampattaparicchedenevāti "paricito aparicito"tiādi vibhāgaṃ akatvā sampattakoṭiyā eva, samāgamamattenevāti attho.
|
|
|
Bhayeti paracakkādibhaye.
|
|
|
"Kammajatejo"ti gahaṇiṃ sandhāyāha.
|
|
|
Kammaṭṭhānaṃ vīthiṃ nārohati khudāparissamena kilantakāyattā samādhānābhāvato.
|
|
|
Avasesaṭṭhāneti yāguyā aggahitaṭṭhāne.
|
|
|
Poṅkhānupoṅkhanti kammaṭṭhānupaṭṭhānassa avicchedadassanametaṃ, yathā poṅkhānupoṅkhaṃ pavattāya sarapaṭipātiyā anavicchedo, evametassapīti.
|
|
|
Nikkhittadhuro bhāvanānuyoge.
|
|
|
Vattapaṭipattiyā apūraṇena sabbavattāni bhinditvā.
|
|
|
"Kāmesu avītarāgo hoti, kāye avītarāgo, rūpe avītarāgo, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratī"ti (dī. ni. 3.320; ma. ni. 1.186) evaṃ vuttapañcavidhacetokhilavinibandhacitto.
|
|
|
Caritvāti pavattitvā.
|
|
|
Gatapaccāgatikavattavasenāti bhāvanāsahitaṃyeva bhikkhāya gatapaccāgataṃ gamanapaccāgamanaṃ etassa atthīti gatapaccāgatikaṃ, tadeva vattaṃ, tassa vasena.
|
|
|
Attakāmāti attano hitasukhaṃ icchantā, dhammacchandavantoti attho.
|
|
|
Dhammo hi hitaṃ tannimittakañca sukhanti.
|
|
|
Atha vā viññūnaṃ nibbisesattā, attabhāvapariyāpannattā ca attā nāma dhammo, taṃ kāmenti icchantīti attakāmā.
|
|
|
Usabhaṃ nāma vīsati yaṭṭhiyo.
|
|
|
Tāya saññāyāti tāya pāsāṇasaññāya, ettakaṃ ṭhānaṃ āgatāti jānantāti adhippāyo.
|
|
|
Soyeva nayoti "ayaṃ bhikkhū"tiādiko yo ṭhāne vutto, so eva nisajjāyapi nayo.
|
|
|
Pacchato āgacchantānaṃ chinnabhattabhāvabhayenapi yonisomanasikāraṃ paribrūheti.
|
|
|
Maddantāti dhaññakaraṇaṭṭhāne sālisīsāni maddantā.
|
|
|
Mahāpadhānaṃ pūjessāmīti amhākaṃ atthāya lokanāthena chavassāni kataṃ dukkaracariyamevāhaṃ yathāsatti pūjessāmīti.
|
|
|
Paṭipattipūjā hi satthupūjā, na āmisapūjāti.
|
|
|
"Ṭhānacaṅkamamevā"ti adhiṭṭhātabbairiyāpathavasena vuttaṃ, na bhojanādikālesu avassaṃ kattabbanisajjāya paṭikkhepavasena.
|
|
|
Vīthiṃ otaritvā ito cito ca anoloketvā paṭhamameva vīthiyo sallakkhetabbāti āha "vīthiyo sallakkhetvā"ti.
|
|
|
Yaṃ sandhāya vuccati "pāsādikena abhikkantenā"ti, taṃ dassetuṃ "tattha cā"tiādi vuttaṃ.
|
|
|
"Āhāre paṭikkūlasaññaṃ upaṭṭhapetvā"tiādīsu yaṃ vattabbaṃ, taṃ parato āgamissati.
|
|
|
Aṭṭhaṅgasamannāgatanti "yāvadeva imassa kāyassa ṭhitiyā"tiādinā (ma. ni. 1.23; a. ni. 6.58; mahāni. 206) vuttehi aṭṭhahi aṅgehi samannāgataṃ katvā.
|
|
|
"Neva davāyā"tiādi paṭikkhepadassanaṃ.
|
|
|
Paccekabodhiṃ sacchikaroti, yadi upanissayasampanno hotīti sambandho.
|
|
|
Evaṃ sabbattha ito paresupi.
|
|
|
Tattha paccekabodhiyā upanissayasampadā kappānaṃ dve asaṅkhyeyyāni, satasahassañca tajjāpuññañāṇasambharaṇaṃ.
|
|
|
Sāvakabodhiyā aggasāvakānaṃ asaṅkhyeyyaṃ, kappasatasahassañca, mahāsāvakānaṃ (theragā. aṭṭha. 2.1288) satasahassameva tajjāpuññañāṇasambharaṇaṃ.
|
|
|
Itaresaṃ atītāsu jātīsu vivaṭṭasannissayavasena nibbattitaṃ nibbedhabhāgiyaṃ kusalaṃ.
|
|
|
Bāhiyo dārucīriyoti bāhiyavisaye sañjātasaṃvaḍḍhatāya bāhiyo, dārucīrapariharaṇena dārucīriyoti ca samaññāto.
|
|
|
So hi āyasmā "tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ 'diṭṭhe diṭṭhamattaṃ bhavissati, sute, mute, viññāte viññātamattaṃ bhavissatī'ti, evañhi te bāhiya sikkhitabbaṃ.
|
|
|
Yato kho te bāhiya diṭṭhe diṭṭhamattaṃ bhavissati, sute, mute, viññāte viññātamattaṃ bhavissati, tato tvaṃ, bāhiya, na tena.
|
|
|
Yato tvaṃ, bāhiya, na tena, tato tvaṃ, bāhiya, na tattha.
|
|
|
Yato tvaṃ, bāhiya, na tattha, tato tvaṃ, bāhiya, nevidha na huraṃ na ubhayamantarena.
|
|
|
Esevanto dukkhassā"ti (udā. 10) ettakāya desanāya arahattaṃ sacchākāsi.
|
|
|
Evaṃ sāriputtattherādīnaṃ mahāpaññatādidīpanāni suttapadāni vitthārato veditabbāni.
|
|
|
Tanti asammuyhanaṃ evanti idāni vuccamānamākāreneva veditabbaṃ.
|
|
|
"Attā abhikkamatī"ti iminā andhaputhujjanassa diṭṭhigāhavasena abhikkame sammuyhanaṃ dasseti, "ahaṃ abhikkamāmī"ti pana iminā mānagāhavasena.
|
|
|
Tadubhayaṃ pana taṇhāya vinā na hotīti taṇhagāhavasenapi sammuyhanaṃ dassitameva hoti.
|
|
|
"Tathā asammuyhanto"ti vatvā taṃ asammuyhanaṃ yena ghanavinibbhogena hoti, taṃ dassento "abhikkamāmī"tiādimāha.
|
|
|
Tattha yasmā vāyodhātuyā anugatā tejodhātu uddharaṇassa paccayo.
|
|
|
Uddharaṇagatikā hi tejodhātūti.
|
|
|
Uddharaṇe vāyodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento "ekekapāduddharaṇe - pe - balavatiyoti āha.
|
|
|
Yasmā pana tejodhātuyā anugatā vāyodhātu atiharaṇavītiharaṇānaṃ paccayo.
|
|
|
Tiriyagatikāya hi vāyodhātuyā atiharaṇavītiharaṇesu sātisayo byāpāroti.
|
|
|
Tejodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento "tathā atiharaṇavītiharaṇesū"ti āha.
|
|
|
Satipi anugamakaanugantabbatāvisese tejodhātuvāyodhātubhāvamattaṃ sandhāya tathā-saddaggahaṇaṃ,.
|
|
|
Tattha akkantaṭṭhānato pādassa ukkhipanaṃ uddharaṇaṃ.
|
|
|
Ṭhitaṭṭhānaṃ atikkamitvā purato haraṇaṃ atiharaṇaṃ, khāṇuādipariharaṇatthaṃ, patiṭṭhitapādaghaṭṭanapariharaṇatthaṃ vā passena haraṇaṃ vītiharaṇaṃ.
|
|
|
Yāva patiṭṭhitapādo, tāva āharaṇaṃ atiharaṇaṃ, tato paraṃ haraṇaṃ vītiharaṇanti ayaṃ vā etesaṃ viseso.
|
|
|
Yasmā pathavīdhātuyā anugatā āpodhātu vossajjanassa paccayo.
|
|
|
Garutarasabhāvā hi āpodhātūti.
|
|
|
Vossajjane pathavīdhātuyā tassā anugatabhāvo, tasmā tāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento āha "vossajjane - pe - balavatiyo"ti.
|
|
|
Yasmā pana āpodhātuyā anugatā pathavīdhātu sannikkhepanassa paccayo, patiṭṭhābhāve viya patiṭṭhāpanepi tassā sātisayakiccattā āpodhātuyā tassā anugatabhāvo, tathā ghaṭṭanakiriyāya pathavīdhātuyā vasena sannirujjhanassa sijjhanato tatthāpi pathavīdhātuyā āpodhātuanugatabhāvo, tasmā vuttaṃ "tathā sannikkhepanasannirujjhanesū"ti.
|
|
|
Tatthāti tasmiṃ abhikkamane, tesu vā vuttesu uddaraṇādīsu koṭṭhāsesu.
|
|
|
Uddharaṇeti uddharaṇakkhaṇe.
|
|
|
Rūpārūpadhammāti uddharaṇākārena pavattā rūpadhammā, taṃsamuṭṭhāpakā arūpadhammā ca.
|
|
|
Atiharaṇaṃna pāpuṇanti khaṇamattāvaṭṭhānato.
|
|
|
Tattha tatthevāti yattha yattha uppannā, tattha tattheva.
|
|
|
Na hi dhammānaṃ desantarasaṅkamanaṃ atthi.
|
|
|
"Pabbaṃ pabba"tiādi uddharaṇādikoṭṭhāse sandhāya sabhāgasantativasena vuttanti veditabbaṃ.
|
|
|
Atiittaro hi rūpadhammānampi pavattikkhaṇo, gamanassādīnaṃ, devaputtānaṃ heṭṭhupariyena paṭimukhaṃ dhāvantānaṃ sirasi pāde ca bandhakhuradhārā samāgamatopi sīghataro.
|
|
|
Yathā tilānaṃ bhajjiyamānānaṃ paṭapaṭāyanena bhedo lakkhīyati, evaṃ saṅkhatadhammānaṃ uppādenāti dassanatthaṃ "paṭapaṭāyantā"ti vuttaṃ.
|
|
|
Uppannā hi ekantato bhijjantīti.
|
|
|
"Saddhiṃ rūpenā"ti idaṃ tassa tassa cittassa nirodhena saddhiṃ nirujjhanakarūpadhammānaṃ vasena vuttaṃ, yaṃ tato sattarasamacittassa uppādakkhaṇe uppannaṃ.
|
|
|
Aññathā yadi rūpārūpadhammā samānakkhaṇā siyuṃ, "rūpaṃ garupariṇāmaṃ dandhanirodha"ntiādivacanehi virodho siyā, tathā "nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ lahuparivattaṃ, yathayidaṃ citta"nti (a. ni. 1.48) evaṃ ādipāḷiyā.
|
|
|
Cittacetasikā hi sārammaṇasabhāvā yathābalaṃ attano ārammaṇapaccayabhūtamatthaṃ vibhāvento eva uppajjantīti tesaṃ taṃsabhāvanipphattianantaraṃ nirodho.
|
|
|
Rūpadhammā pana anārammaṇā pakāsetabbā, evaṃ tesaṃ pakāsetabbabhāvanipphatti soḷasahi cittehi hotīti taṅkhaṇāyukatā tesaṃ icchitā, lahuviññāṇavisayasaṅgatimattappaccayatāya tiṇṇaṃ khandhānaṃ, visayasaṅgatimattatāya ca viññāṇassa lahuparivattitā, dandhamahābhūtappaccayatāya rūpadhammānaṃ dandhaparivattitā.
|
|
|
Nānādhātuyā yathābhūtañāṇaṃ kho pana tathāgatasseva, tena ca purejātapaccayo rūpadhammova vutto, pacchājātapaccayo ca tathevāti rūpārūpadhammānaṃ samānakkhaṇatā na yujjateva.
|
|
|
Tasmā vuttanayenevettha attho veditabbo.
|
|
|
Aññaṃuppajjate cittaṃ, aññaṃ cittaṃ nirujjhatīti yaṃ purimuppannaṃ cittaṃ, taṃ aññaṃ, taṃ pana nirujjhantaṃ aparassa anantarādipaccayabhāveneva nirujjhatīti tathāladdhapaccayaṃ aññaṃ uppajjate cittaṃ.
|
|
|
Yadi evaṃ tesaṃ antaro labbheyyāti?
|
|
|
Noti āha "avīci manuppabandho"ti, yathā vīci antaro na labbhati, "tadeveta"nti avisesavidū maññanti, evaṃ anu anu pabandho cittasantāno rūpasantāno ca nadīsotova nadiyaṃ udakappavāho viya vattati.
|
|
|
Abhimukhaṃ lokitaṃ ālokitanti āha "purato pekkhana"nti.
|
|
|
Yasmā yaṃdisābhimukho gacchati, tiṭṭhati, nisīdati vā tadabhimukhaṃ pekkhanaṃ ālokitaṃ, tasmā tadanugatavidisālokanaṃ vilokitanti āha "vilokitaṃ nāma anudisāpekkhana"nti.
|
|
|
Sammajjanaparibhaṇḍādikaraṇe olokitassa, ullokaharaṇādīsu ullokitassa, pacchato āgacchantaparissayassa parivajjanādīsu apalokitassa siyā sambhavoti āha "iminā vā mukhena sabbānipi tāni gahitānevā"ti.
|
|
|
Kāyasakkhinti kāyena sacchikatavantaṃ, paccakkhakārinanti attho.
|
|
|
So hi āyasmā vipassanākāle "yamevāhaṃ indriyesu aguttadvārataṃ nissāya sāsane anabhiratiādivippakāraṃ patto, tameva suṭṭhu niggahessāmī"ti ussāhajāto balavahirottappo, tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramippatto, teneva naṃ satthā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ, yadidaṃ nando"ti (a. ni. 1.235) etadagge ṭhapesi.
|
|
|
Sātthakatā ca sappāyatā ca veditabbā ālokitavilokitassāti ānetvā sambandho.
|
|
|
Tasmāti kammaṭṭhānāvijahanasseva gocarasampajaññabhāvatoti vuttamevatthaṃ hetubhāvena paccāmasati.
|
|
|
Attanokammaṭṭhānavaseneva ālokanavilokanaṃ kātabbaṃ, khandhādikammaṭṭhānā añño upāyo na gavesitabboti adhippāyo.
|
|
|
Ālokitādisamaññāpi yasmā dhammamattasseva pavattiviseso, tasmā tassa yāthāvato pajānanaṃ asammohasampajaññanti dassetuṃ "abbhantare"tiādi vuttaṃ.
|
|
|
Cittakiriyavāyodhātuvipphāravasenāti kiriyamayacittasamuṭṭhānāya vāyodhātuyā calanākārappavattivasena.
|
|
|
Adho sīdatīti adho gacchati.
|
|
|
Uddhaṃ laṅghetīti laṅghaṃ viya upari gacchati.
|
|
|
Aṅgakiccaṃ sādhayamānanti padhānabhūtaaṅgakiccaṃ nipphādentaṃ hutvāti attho.
|
|
|
"Paṭhamajavanepi - pe - na hotī"ti idaṃ pañcadvāravīthiyaṃ "itthī puriso"ti rajjanādīnaṃ abhāvaṃ sandhāya vuttaṃ.
|
|
|
Tattha hi āvajjana voṭṭhabbapanānaṃ ayoniso āvajjanavoṭṭhabbanavasena iṭṭhe itthirūpādimhi lobhamattaṃ, aniṭṭhe ca paṭighamattaṃ uppajjati, manodvāre pana "itthī puriso"ti rajjanādi hoti.
|
|
|
Tassa pañcadvārajavanaṃ mūlaṃ, yathāvuttaṃ vā sabbaṃ bhavaṅgādi.
|
|
|
Evaṃ manodvārajavanassa mūlavasena mūlapariññā vuttā.
|
|
|
Āgantukatāvakālikatā pana pañcadvārajavanasseva apubbabhāvavasena, ittarabhāvavasena ca vuttā.
|
|
|
"Heṭṭhupariyavasena bhijjitvā patitesū"ti heṭṭhimassa uparimassa ca aparāparaṃ bhaṅgappattimāha.
|
|
|
Tanti javanaṃ, tassa ayuttanti sambandho.
|
|
|
Āgantuko abbhāgato.
|
|
|
Udayabbayaparicchinno tāvatako kālo etesanti tāvakālikāni.
|
|
|
Etaṃ asammohasampajaññaṃ.
|
|
|
Samavāyeti sāmaggiyaṃ.
|
|
|
Tatthāti pañcakkhandhavasena ālokanavilokane paññāyamāne tabbinimutto ko eko āloketi, ko viloketi.
|
|
|
"Upanissayapaccayo"ti idaṃ suttantanayena pariyāyato vuttaṃ.
|
|
|
Sahajātapaccayoti nidassanamattametaṃ aññamaññasampayuttaatthiavigatādipaccayānampi labbhanato.
|
|
|
Kāle samañchituṃ yuttakāle samañchantassa.
|
|
|
Tathā pasārentassāti etthāpi.
|
|
|
Maṇisappo nāma ekā sappajātīti vadanti.
|
|
|
Laḷananti kampanaṃ, līḷākaraṇaṃ vā.
|
|
|
Uṇhapakatiko pariḷāhabahulakāyo.
|
|
|
Sīlavidūsanena ahitāvahattā micchājīvavasena uppannaṃ asappāyaṃ.
|
|
|
"Cīvarampi acetana"ntiādinā cīvarassa viya kāyopi acetanoti kāyassa attasuññatāvibhāvanena "abbhantare"tiādinā vuttamevatthaṃ paridīpento itarītarasantosassa kāraṇaṃ dasseti, tenāha "tasmā"tiādi.
|
|
|
Catupañcagaṇṭhikāhatoti āhatacatupañcagaṇṭhiko, catupañcagaṇṭhikāhi vā āhato tathā.
|
|
|
Aṭṭhavidhopiatthoti aṭṭhavidhopi payojanaviseso mahāsivattheravādavasena "imassa kāyassa ṭhitiyā"tiādinā (ma. ni. 1.23, 422; ma. ni. 2.387; a. ni. 2.341; 8.9; dha. sa. 1355; vibha. 518; mahāni. 206) nayena vutto daṭṭhabbo.
|
|
|
Imasmiṃ pakkhe "neva davāyātiādinā (ma. ni. 1.23, 422; ma. ni. 2.387; a. ni. 8.9; dha. sa. 1355; vibha. 518; mahāni. 206) nayenā"ti pana paṭikkhepaṅgadassanamukhena desanāya āgatattā vuttanti daṭṭhabbaṃ.
|
|
|
Pathavisandhārakajalassa taṃsandhārakavāyunā viya paribhuttassa āhārassa vāyodhātuyāva āsaye avaṭṭhānanti āha "vāyodhātuvaseneva tiṭṭhatī"ti.
|
|
|
Atiharatīti yāva mukhā abhiharati.
|
|
|
Vītiharatīti tato kucchiyaṃ vīmissaṃ karonto harati.
|
|
|
Atiharatīti vā mukhadvāraṃ atikkāmento harati.
|
|
|
Vītiharatīti kucchigataṃ passato harati, parivattetīti aparāparaṃ cāreti.
|
|
|
Ettha ca āhārassa dhāraṇaparivattanasañcuṇṇanavisosanāni pathavīdhātusahitā eva vāyodhātu karoti, na kevalāti tāni pathavīdhātuyāpi kiccabhāvena vuttāni.
|
|
|
Allattañca anupāletīti yathā vāyodhātu ādīhi aññehi visosanaṃ na hoti, tathā allattañca anupāleti.
|
|
|
Tejodhātūti gahaṇīsaṅkhātā tejodhātu.
|
|
|
Sā hi antopaviṭṭhaṃ āhāraṃ paripāceti.
|
|
|
Añjaso hotīti āhārassa pavesanādīnaṃ maggo hoti.
|
|
|
Ābhujatīti pariyesanavasena, ajjhoharaṇajiṇṇājiṇṇatādipaṭisaṃvedanavasena ca āvajjeti, vijānātīti attho.
|
|
|
Taṃtaṃvijānanassa paccayabhūtoyeva hi payogo "sammāpayogo"ti vutto.
|
|
|
Yena hi payogena pariyesanādi nipphajjati, so tabbisayavijānanampi nipphādeti nāma tadavinābhāvato.
|
|
|
Atha vā sammāpayogaṃ sammāpaṭipatti manvāya āgamma ābhujati samannāharati.
|
|
|
Ābhogapubbako hi sabbopi viññāṇabyāpāroti tathā vuttaṃ.
|
|
|
Gamanatoti bhikkhācāravasena gocaragāmaṃ uddissa gamanato.
|
|
|
Pariyesanatoti gocaragāme bhikkhatthaṃ āhiṇḍanato.
|
|
|
Paribhogatoti āhārassa paribhuñjanato.
|
|
|
Āsayatoti pittādiāsayato.
|
|
|
Āsayati ettha ekajjhaṃ pavattamānopi kammaphalavavatthito hutvā mariyādavasena aññamaññaṃ asaṅkarato sayati tiṭṭhati pavattatīti āsayo, āmāsayassa upari tiṭṭhanako pittādiko.
|
|
|
Mariyādattho hi ayamākāro.
|
|
|
Nidhānanti yathābhutto āhāro nicito hutvā tiṭṭhati etthāti nidhānaṃ, āmāsayo.
|
|
|
Tato nidhānato.
|
|
|
Aparipakkatoti gahaṇīsaṅkhātena kammajatejena avipakkato.
|
|
|
Paripakkatoti yathābhuttassa āhārasa vipakkabhāvato.
|
|
|
Phalatoti nipphattito.
|
|
|
Nissandatoti ito cito ca nissandanato.
|
|
|
Sammakkhanatoti sabbaso makkhanato.
|
|
|
Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāya (visuddhi. ṭī. 1.294) gahetabbo.
|
|
|
Sarīrato sedā muccantīti vegasaṃdhāraṇena uppannapariḷāhato sarīrato sedā muccanti.
|
|
|
Aññe ca rogā kaṇṇasūlabhagandarādayo.
|
|
|
Aṭṭhāneti manussāmanussapariggahite ayuttaṭṭhāne khettadevāyatanādike.
|
|
|
Kuddhā hi amanussā, manussāpi vā jīvitakkhayaṃ pāpenti.
|
|
|
Nissaṭṭhattā neva attano, kassaci anissajjitattā, jigucchanīyattā ca na parassa.
|
|
|
Udakatumbatoti veḷunāḷiādiudakabhājanato.
|
|
|
Tanti chaḍḍitaudakaṃ.
|
|
|
Addhānairiyāpathā ciratarappavattikā dīghakālikā iriyāpathā.
|
|
|
Majjhimā bhikkhācaraṇādivasena pavattā.
|
|
|
Cuṇṇiyairiyāpathā vihāre, aññatthāpi ito cito ca parivattanādivasena pavattāti vadanti.
|
|
|
"Gateti gamane"ti pubbe abhikkamapaṭikkamaggahaṇena gamanenapi purato pacchato ca kāyassa abhiharaṇaṃ vuttanti idha gamanameva gahitanti keci.
|
|
|
Yasmā mahāsivattheravāde anantare anantare iriyāpathe pavattarūpārūpadhammānaṃ tattha tattheva nirodhadassanavasena sampajānakāritā gahitāti taṃ sampajaññavipassanācāravasena veditabbaṃ.
|
|
|
Tena vuttaṃ "tayidaṃ mahāsivattherena vuttaṃ asammohadhuraṃ mahāsatipaṭṭhānasutte adhippeta"nti. nti.
|
|
|
Imasmiṃ pana sāmaññaphale sabbampi yāvadeva sāmaññaphalavisesadassanaparattā imissā desanāya.
|
|
|
"Satisampayuttassevā"ti idaṃ yathā sampajaññassa kiccato padhānatā gahitā, evaṃ satiyā pīti dassanatthaṃ vuttaṃ, na satiyā sabbhāvamattadassanatthaṃ.
|
|
|
Na hi kadāci satirahitā ñāṇappavatti atthi.
|
|
|
"Etassa hi padassa ayaṃ vitthāro"ti iminā satiyā ñāṇena samadhurataṃyeva vibhāveti.
|
|
|
Etānipadānīti "abhikkante paṭikkante sampajānakārī hotī"tiādīni padāni.
|
|
|
Vibhattānevāti visuṃ katvā vibhattāniyeva, imināpi sampajaññassa viya satiyāpettha padhānatameva vibhāveti.
|
|
|
Majjhimabhāṇakā pana bhaṇanti – eko bhikkhu gacchanto aññaṃ cintento aññaṃ vitakkento gacchati, eko kammaṭṭhānaṃ avissajjetvāva gacchati.
|
The reciters of the Middle Collection [Majjhimabhanaka] however and the scholars of the Abhidhamma [Abhidhammika] say thus: "A certain bhikkhu goes thinking the while of something else, considering something else (that is, not thinking of or considering his action of going, or his subject of meditation.) Another goes without causing the abandoning of the subject of meditation.
|
|
Tathā eko tiṭṭhanto - pe - nisīdanto - pe - sayanto aññaṃ cintento aññaṃ vitakkento sayati, eko kammaṭṭhānaṃ avissajjetvāva sayati, ettakena pana na pākaṭaṃ hotīti caṅkamanena dīpenti.
|
In the same manner, a certain bhikkhu thinking the while of something else, considering something else, is standing, sitting, or sleeping (lying down); another sleeps (lies down) without causing the abandoning of the subject of meditation." [eko bhikkhu gacchanto aññam cintento aññam vitakkento gacchati. Eko kammatthanam avissajjetva va gacchati. Tatha eko titthanto nisidanto sayanto aññam cintento aññnam vitakkento sayati. Eko kammatthanam avissajjetva va sayati].
|
|
Yo hi bhikkhu caṅkamaṃ otaritvā ca caṅkamanakoṭiyaṃ ṭhito pariggaṇhāti "pācīnacaṅkamanakoṭiyaṃ pavattā rūpārūpadhammā pacchimacaṅkamanakoṭiṃ appatvā ettheva niruddhā, pacchimacaṅkamanakoṭiyaṃ pavattāpi pācīnacaṅkamanakoṭiṃ appatvā ettheva niruddhā, caṅkamanamajjhe pavattā ubho koṭiyo appatvā ettheva niruddhā, caṅkamane pavattā rūpārūpadhammā ṭhānaṃ appatvā ettheva niruddhā, ṭhāne pavattā nisajjaṃ appatvā ettheva niruddhā, nisajjāya pavattā sayanaṃ appatvā ettheva niruddhā"ti evaṃ pariggaṇhanto pariggaṇhantoyeva bhavaṅgaṃ otarati.
|
Indeed the earnest bhikkhu comprehends thus: The material and mental qualities which existed at the east end of the ambulatory passed away just there without reaching the west end of the ambulatory. The material and mental qualities which existed at the west end of the ambulatory, too, passed away just there without reaching the east end of the ambulatory. The material and mental qualities which existed at the very center of the ambulatory passed away just there without reaching either end of the ambulatory. The material and mental qualities which existed in walking, passed away without reaching the position of standing. The material and mental qualities which existed in the position of standing passed away just there without reaching the position of sitting; of sitting, without reaching the position of sleeping. Comprehending in this way again and again, the mind enters the life-continum, the unconscious.
|
|
Uṭṭhahanto kammaṭṭhānaṃ gahetvāva uṭṭhahati, ayaṃ bhikkhu gatādīsu sampajānakārī nāma hotīti.
|
When arising, he at once takes up the subject of meditation. This bhikkhu is a doer of clear comprehension in walking (going about) and so forth.
|
|
Evampi na sotte kammaṭṭhānaṃ avibhūtaṃ hoti, tasmā bhikkhu yāva sakkoti, tāva caṅkamitvā ṭhatvā nisīditvā sayamāno evaṃ pariggahetvā sayati "kāyo acetano, mañco acetano, kāyo na jānāti 'ahaṃ mañce sayito'ti, mañco na jānāti 'mayi kāyo sayito'ti, acetano kāyo acetane mañce sayito"ti evaṃ pariggaṇhanto eva cittaṃ bhavaṅge otāreti.
|
In this way, however, the subject becomes unclear in sleep; the subject of meditation should not be made unclear. Therefore the bhikkhu, having exercised to the full extent of his ability on the ambulatory, stood, and sat, lies down comprehending thus: "The body is unconscious; the bed is unconscious. The body does not know, 'I am lying down on the bed.' The bed also does not know, 'On me the body is lying down.' He, whilst just comprehending again and again thus, "The unconscious body is lying down on the unconscious bed," the mind enters the life-continum, the unconscious.
|
|
Pabujjhanto kammaṭṭhānaṃ gahetvāva pabujjhati, ayaṃ sotte sampajānakārī nāma hoti.
|
On awakening, he at once takes up the subject of meditation. This bhikkhu is called a doer of clear comprehension in sleeping.[27]
|
|
Kāyādīkiriyānibbattanena tammayattā, āvajjanakiriyā samuṭṭhitattā ca javanaṃ sabbampi vā chadvārappavattaṃ kiriyamayapavattaṃ nāma.
|
|
|
Tasmiṃ sati jāgaritaṃ nāma hotīti pariggaṇhanto jāgarite sampajānakārī nāma.
|
|
|
Api ca rattindivaṃ cha koṭṭhāse katvā pañca koṭṭhāse jaggantopi jāgarite sampajānakārī nāma hoti.
|
|
|
Vimuttāyatanasīsena dhammaṃ desentopi battiṃsatiracchānakathaṃ pahāya dasakathāvatthunissitasappāyakathaṃ kathentopi bhāsite sampajānakārī nāma.
|
|
|
Aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ manasikāraṃ pavattentopi dutiyaṃ jhānaṃ samāpannopi tuṇhībhāve sampajānakārī nāma.
|
|
|
Dutiyañhi jhānaṃ vacīsaṅkhāravirahato visesato tuṇhībhāvo nāmāti.
|
|
|
Evanti vuttappakārena, sattasupi ṭhānesu catudhāti attho.
|
|
|