Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
СН 35.95 Палийский оригинал
пали | Комментарии |
95.Atha kho āyasmā mālukyaputto [māluṅkyaputto (sī.)] yena bhagavā tenupasaṅkami - pe - ekamantaṃ nisinno kho āyasmā mālukyaputto bhagavantaṃ etadavoca – "sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya"nti. | |
"Ettha dāni, mālukyaputta, kiṃ dahare bhikkhū vakkhāma! | |
Yatra hi nāma tvaṃ, bhikkhu, jiṇṇo vuddho mahallako addhagato vayoanuppatto saṃkhittena ovādaṃ yācasī"ti. | |
"Kiñcāpāhaṃ, bhante, jiṇṇo vuddho mahallako addhagato vayoanuppatto. | |
Desetu me, bhante, bhagavā saṃkhittena dhammaṃ, desetu sugato saṃkhittena dhammaṃ, appeva nāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ. | |
Appeva nāmāhaṃ bhagavato bhāsitassa dāyādo assa"nti. | |
"Taṃ kiṃ maññasi, mālukyaputta, ye te cakkhuviññeyyā rūpā adiṭṭhā adiṭṭhapubbā, na ca passasi, na ca te hoti passeyyanti? | |
Atthi te tattha chando vā rāgo vā pemaṃ vā"ti? | |
"No hetaṃ, bhante". | |
"Ye te sotaviññeyyā saddā assutā assutapubbā, na ca suṇāsi, na ca te hoti suṇeyyanti? | |
Atthi te tattha chando vā rāgo vā pemaṃ vā"ti? | |
"No hetaṃ, bhante". | |
"Ye te ghānaviññeyyā gandhā aghāyitā aghāyitapubbā, na ca ghāyasi, na ca te hoti ghāyeyyanti? | |
Atthi te tattha chando vā rāgo vā pemaṃ vā"ti? | |
"No hetaṃ, bhante". | |
"Ye te jivhāviññeyyā rasā asāyitā asāyitapubbā, na ca sāyasi, na ca te hoti sāyeyyanti? | |
Atthi te tattha chando vā rāgo vā pemaṃ vā"ti? | |
"No hetaṃ, bhante". | |
"Ye te kāyaviññeyyā phoṭṭhabbā asamphuṭṭhā asamphuṭṭhapubbā, na ca phusasi, na ca te hoti phuseyyanti? | |
Atthi te tattha chando vā rāgo vā pemaṃ vā"ti? | |
"No hetaṃ, bhante". | |
"Ye te manoviññeyyā dhammā aviññātā aviññātapubbā, na ca vijānāsi, na ca te hoti vijāneyyanti? | |
Atthi te tattha chando vā rāgo vā pemaṃ vā"ti? | |
"No hetaṃ, bhante". | |
"Ettha ca te, mālukyaputta, diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissati. | |
Yato kho te, mālukyaputta, diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissati; tato tvaṃ, mālukyaputta, na tena. | |
Yato tvaṃ, mālukyaputta, na tena; tato tvaṃ, mālukyaputta, na tattha. | |
Yato tvaṃ, mālukyaputta, na tattha; tato tvaṃ, mālukyaputta, nevidha, na huraṃ, na ubhayamantarena. | |
Esevanto dukkhassā"ti. | |
"Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāmi – | |
"Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; | |
Sārattacitto vedeti, tañca ajjhosa [ajjhosāya (sī.)] tiṭṭhati. | |
"Tassa vaḍḍhanti vedanā, anekā rūpasambhavā; | |
Abhijjhā ca vihesā ca, cittamassūpahaññati; | |
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati. | |
"Saddaṃ sutvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; | |
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati. | |
"Tassa vaḍḍhanti vedanā, anekā saddasambhavā; | |
Abhijjhā ca vihesā ca, cittamassūpahaññati; | |
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati. | |
"Gandhaṃ ghatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; | |
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati. | |
"Tassa vaḍḍhanti vedanā, anekā gandhasambhavā; | |
Abhijjhā ca vihesā ca, cittamassūpahaññati; | |
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati. | |
"Rasaṃ bhotvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; | |
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati. | |
"Tassa vaḍḍhanti vedanā, anekā rasasambhavā; | |
Abhijjhā ca vihesā ca, cittamassūpahaññati; | |
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati. | |
"Phassaṃ phussa sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; | |
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati. | |
"Tassa vaḍḍhanti vedanā, anekā phassasambhavā; | |
Abhijjhā ca vihesā ca, cittamassūpahaññati; | |
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati. | |
"Dhammaṃ ñatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; | |
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati. | |
"Tassa vaḍḍhanti vedanā, anekā dhammasambhavā; | |
Abhijjhā ca vihesā ca, cittamassūpahaññati; | |
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati. | |
"Na so rajjati rūpesu, rūpaṃ disvā paṭissato; | |
Virattacitto vedeti, tañca nājjhosa tiṭṭhati. | |
"Yathāssa passato rūpaṃ, sevato cāpi vedanaṃ; | |
Khīyati nopacīyati, evaṃ so caratī sato; | |
Evaṃ apacinato dukkhaṃ, santike nibbānamuccati. | |
"Na so rajjati saddesu, saddaṃ sutvā paṭissato; | |
Virattacitto vedeti, tañca nājjhosa tiṭṭhati. | |
"Yathāssa suṇato saddaṃ, sevato cāpi vedanaṃ; | |
Khīyati nopacīyati, evaṃ so caratī sato; | |
Evaṃ apacinato dukkhaṃ, santike nibbānamuccati. | |
"Na so rajjati gandhesu, gandhaṃ ghatvā paṭissato; | |
Virattacitto vedeti, tañca nājjhosa tiṭṭhati. | |
"Yathāssa ghāyato gandhaṃ, sevato cāpi vedanaṃ; | |
Khīyati nopacīyati, evaṃ so caratī sato; | |
Evaṃ apacinato dukkhaṃ, santike nibbānamuccati. | |
"Na so rajjati rasesu, rasaṃ bhotvā paṭissato; | |
Virattacitto vedeti, tañca nājjhosa tiṭṭhati. | |
"Yathāssa sāyato rasaṃ, sevato cāpi vedanaṃ; | |
Khīyati nopacīyati, evaṃ so caratī sato; | |
Evaṃ apacinato dukkhaṃ, santike nibbānamuccati. | |
"Na so rajjati phassesu, phassaṃ phussa paṭissato; | |
Virattacitto vedeti, tañca nājjhosa tiṭṭhati. | |
"Yathāssa phusato phassaṃ, sevato cāpi vedanaṃ; | |
Khīyati nopacīyati, evaṃ so caratī sato; | |
Evaṃ apacinato dukkhaṃ, santike nibbānamuccati. | |
"Na so rajjati dhammesu, dhammaṃ ñatvā paṭissato; | |
Virattacitto vedeti, tañca nājjhosa tiṭṭhati. | |
"Yathāssa jānato dhammaṃ, sevato cāpi vedanaṃ; | |
Khīyati nopacīyati, evaṃ so caratī sato; | |
Evaṃ apacinato dukkhaṃ, santike nibbānamuccatī"ti. | |
"Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī"ti. | |
"Sādhu sādhu, mālukyaputta! | |
Sādhu kho tvaṃ, mālukyaputta, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi – | |
"Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; |
(The Buddha here repeats the above verses in full.) Все комментарии (1) |
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati. | |
"Tassa vaḍḍhanti vedanā, anekā rūpasambhavā; | |
Abhijjhā ca vihesā ca, cittamassūpahaññati; | |
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati. - pe -. | |
"Na so rajjati dhammesu, dhammaṃ ñatvā paṭissato; | |
Virattacitto vedeti, tañca nājjhosa tiṭṭhati. | |
"Yathāssa vijānato dhammaṃ, sevato cāpi vedanaṃ; | |
Khīyati nopacīyati, evaṃ so caratī sato; | |
Evaṃ apacinato dukkhaṃ, santike nibbānamuccatī"ti. | |
"Imassa kho, mālukyaputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo"ti. | |
Atha kho āyasmā mālukyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. | |
Atha kho āyasmā mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. | |
"Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā"ti abbhaññāsi. | |
Aññataro ca panāyasmā mālukyaputto arahataṃ ahosīti. | |
Dutiyaṃ. |