Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 35. Коллекция о шести сферах >> 10. Saḷavaggo (94-103) >> СН 35.95
10. Saḷavaggo (94-103)
Отображение колонок



СН 35.95 Палийский оригинал

пали Комментарии
95.Atha kho āyasmā mālukyaputto [māluṅkyaputto (sī.)] yena bhagavā tenupasaṅkami - pe - ekamantaṃ nisinno kho āyasmā mālukyaputto bhagavantaṃ etadavoca – "sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya"nti.
"Ettha dāni, mālukyaputta, kiṃ dahare bhikkhū vakkhāma!
Yatra hi nāma tvaṃ, bhikkhu, jiṇṇo vuddho mahallako addhagato vayoanuppatto saṃkhittena ovādaṃ yācasī"ti.
"Kiñcāpāhaṃ, bhante, jiṇṇo vuddho mahallako addhagato vayoanuppatto.
Desetu me, bhante, bhagavā saṃkhittena dhammaṃ, desetu sugato saṃkhittena dhammaṃ, appeva nāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ.
Appeva nāmāhaṃ bhagavato bhāsitassa dāyādo assa"nti.
"Taṃ kiṃ maññasi, mālukyaputta, ye te cakkhuviññeyyā rūpā adiṭṭhā adiṭṭhapubbā, na ca passasi, na ca te hoti passeyyanti?
Atthi te tattha chando vā rāgo vā pemaṃ vā"ti?
"No hetaṃ, bhante".
"Ye te sotaviññeyyā saddā assutā assutapubbā, na ca suṇāsi, na ca te hoti suṇeyyanti?
Atthi te tattha chando vā rāgo vā pemaṃ vā"ti?
"No hetaṃ, bhante".
"Ye te ghānaviññeyyā gandhā aghāyitā aghāyitapubbā, na ca ghāyasi, na ca te hoti ghāyeyyanti?
Atthi te tattha chando vā rāgo vā pemaṃ vā"ti?
"No hetaṃ, bhante".
"Ye te jivhāviññeyyā rasā asāyitā asāyitapubbā, na ca sāyasi, na ca te hoti sāyeyyanti?
Atthi te tattha chando vā rāgo vā pemaṃ vā"ti?
"No hetaṃ, bhante".
"Ye te kāyaviññeyyā phoṭṭhabbā asamphuṭṭhā asamphuṭṭhapubbā, na ca phusasi, na ca te hoti phuseyyanti?
Atthi te tattha chando vā rāgo vā pemaṃ vā"ti?
"No hetaṃ, bhante".
"Ye te manoviññeyyā dhammā aviññātā aviññātapubbā, na ca vijānāsi, na ca te hoti vijāneyyanti?
Atthi te tattha chando vā rāgo vā pemaṃ vā"ti?
"No hetaṃ, bhante".
"Ettha ca te, mālukyaputta, diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissati.
Yato kho te, mālukyaputta, diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissati; tato tvaṃ, mālukyaputta, na tena.
Yato tvaṃ, mālukyaputta, na tena; tato tvaṃ, mālukyaputta, na tattha.
Yato tvaṃ, mālukyaputta, na tattha; tato tvaṃ, mālukyaputta, nevidha, na huraṃ, na ubhayamantarena.
Esevanto dukkhassā"ti.
"Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāmi –
"Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa [ajjhosāya (sī.)] tiṭṭhati.
"Tassa vaḍḍhanti vedanā, anekā rūpasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati;
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.
"Saddaṃ sutvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
"Tassa vaḍḍhanti vedanā, anekā saddasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati;
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.
"Gandhaṃ ghatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
"Tassa vaḍḍhanti vedanā, anekā gandhasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati;
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.
"Rasaṃ bhotvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
"Tassa vaḍḍhanti vedanā, anekā rasasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati;
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.
"Phassaṃ phussa sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
"Tassa vaḍḍhanti vedanā, anekā phassasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati;
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.
"Dhammaṃ ñatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
"Tassa vaḍḍhanti vedanā, anekā dhammasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati;
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.
"Na so rajjati rūpesu, rūpaṃ disvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
"Yathāssa passato rūpaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ, santike nibbānamuccati.
"Na so rajjati saddesu, saddaṃ sutvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
"Yathāssa suṇato saddaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ, santike nibbānamuccati.
"Na so rajjati gandhesu, gandhaṃ ghatvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
"Yathāssa ghāyato gandhaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ, santike nibbānamuccati.
"Na so rajjati rasesu, rasaṃ bhotvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
"Yathāssa sāyato rasaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ, santike nibbānamuccati.
"Na so rajjati phassesu, phassaṃ phussa paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
"Yathāssa phusato phassaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ, santike nibbānamuccati.
"Na so rajjati dhammesu, dhammaṃ ñatvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
"Yathāssa jānato dhammaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ, santike nibbānamuccatī"ti.
"Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī"ti.
"Sādhu sādhu, mālukyaputta!
Sādhu kho tvaṃ, mālukyaputta, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi –
"Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; (The Buddha here repeats the above verses in full.)
Все комментарии (1)
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
"Tassa vaḍḍhanti vedanā, anekā rūpasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati;
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati. - pe -.
"Na so rajjati dhammesu, dhammaṃ ñatvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
"Yathāssa vijānato dhammaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ, santike nibbānamuccatī"ti.
"Imassa kho, mālukyaputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo"ti.
Atha kho āyasmā mālukyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho āyasmā mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi.
"Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā"ti abbhaññāsi.
Aññataro ca panāyasmā mālukyaputto arahataṃ ahosīti.
Dutiyaṃ.
Метки: Малункьяпутта  сдерживание способностей чувственного восприятия  памятование 
10. Saḷavaggo (94-103)