| Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. |  | 
        
    	        	| Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – "kathaṃ nu kho, bhante, jānato kathaṃ passato avijjā pahīyati, vijjā uppajjatī"ti? |  | 
        
    	        	| "Cakkhuṃ kho, bhikkhu, aniccato jānato passato avijjā pahīyati, vijjā uppajjati. |  | 
        
    	        	| Rūpe aniccato jānato passato avijjā pahīyati, vijjā uppajjati. |  | 
        
    	        	| Cakkhuviññāṇaṃ… cakkhusamphassaṃ… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati. |  | 
        
    	        	| Sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… manaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. |  | 
        
    	        	| Dhamme … manoviññāṇaṃ… manosamphassaṃ… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati. |  | 
        
    	        	| Evaṃ kho, bhikkhu, jānato evaṃ passato avijjā pahīyati, vijjā uppajjatī"ti. |  |