Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 35. Коллекция о шести сферах >> СН 35.53
<< Назад 35. Коллекция о шести сферах Далее >>
Отображение колонок



СН 35.53 Палийский оригинал

пали Комментарии
53.Sāvatthinidānaṃ.
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – "kathaṃ nu kho, bhante, jānato kathaṃ passato avijjā pahīyati, vijjā uppajjatī"ti?
"Cakkhuṃ kho, bhikkhu, aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
Rūpe aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
Cakkhuviññāṇaṃ… cakkhusamphassaṃ… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
Sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… manaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
Dhamme … manoviññāṇaṃ… manosamphassaṃ… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
Evaṃ kho, bhikkhu, jānato evaṃ passato avijjā pahīyati, vijjā uppajjatī"ti.
Paṭhamaṃ.
<< Назад 35. Коллекция о шести сферах Далее >>