Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 35. Коллекция о шести сферах >> СН 35.24
<< Назад 35. Коллекция о шести сферах Далее >>
Отображение колонок



СН 35.24 Палийский оригинал

пали Комментарии
24."Sabbappahānāya [sabbaṃ pahānāya (syā. kaṃ. ka.)] vo, bhikkhave, dhammaṃ desessāmi.
Taṃ suṇātha.
Katamo ca, bhikkhave, sabbappahānāya dhammo?
Cakkhuṃ, bhikkhave, pahātabbaṃ, rūpā pahātabbā, cakkhuviññāṇaṃ pahātabbaṃ, cakkhusamphasso pahātabbo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ - pe - yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ… yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ.
Jivhā pahātabbā, rasā pahātabbā, jivhāviññāṇaṃ pahātabbaṃ, jivhāsamphasso pahātabbo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ.
Kāyo pahātabbo… mano pahātabbo, dhammā pahātabbā, manoviññāṇaṃ pahātabbaṃ, manosamphasso pahātabbo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ.
Ayaṃ kho, bhikkhave, sabbappahānāya dhammo"ti.
Dutiyaṃ.
<< Назад 35. Коллекция о шести сферах Далее >>