Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 5. (26) Uppādasaṃyuttaṃ >> 10. Khandhasuttaṃ
<< Назад 5. (26) Uppādasaṃyuttaṃ
Отображение колонок


10. Khandhasuttaṃ Палийский оригинал

пали Комментарии
321.Sāvatthinidānaṃ.
"Yo kho, bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.
Yo vedanāya… yo saññāya… yo saṅkhārānaṃ… yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.
Yo ca kho, bhikkhave, rūpassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo.
Yo vedanāya… yo saññāya… yo saṅkhārānaṃ… yo viññāṇassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo"ti.
Dasamaṃ.
Uppādasaṃyuttaṃ samattaṃ.
Tassuddānaṃ –
Cakkhu rūpañca viññāṇaṃ, phasso ca vedanāya ca;
Saññā ca cetanā taṇhā, dhātu khandhena te dasāti.
<< Назад 5. (26) Uppādasaṃyuttaṃ