Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 25. Коллекция о приближении >> 2. Rūpasuttaṃ
<< Назад 25. Коллекция о приближении Далее >>
Отображение колонок


2. Rūpasuttaṃ Палийский оригинал

пали Комментарии
303.Sāvatthinidānaṃ.
"Rūpā, bhikkhave, aniccā vipariṇāmino aññathābhāvino; saddā aniccā vipariṇāmino aññathābhāvino; gandhā aniccā vipariṇāmino aññathābhāvino ; rasā aniccā vipariṇāmino aññathābhāvino; phoṭṭhabbā aniccā vipariṇāmino aññathābhāvino; dhammā aniccā vipariṇāmino aññathābhāvino.
Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti".
"Yassa kho, bhikkhave, ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati – 'dhammānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti'.
Yo, bhikkhave, ime dhamme evaṃ pajānāti evaṃ passati, ayaṃ vuccati – 'sotāpanno avinipātadhammo niyato sambodhiparāyano"'ti.
Dutiyaṃ.
<< Назад 25. Коллекция о приближении Далее >>