Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 13. Avijjāvaggo (126-135) >> 1. Samudayadhammasuttaṃ
13. Avijjāvaggo (126-135) Далее >>
Отображение колонок


1. Samudayadhammasuttaṃ Палийский оригинал

пали Комментарии
126.Sāvatthinidānaṃ.
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā - pe - ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – "'avijjā avijjā'ti, bhante, vuccati.
Katamā nu kho, bhante, avijjā, kittāvatā ca avijjāgato hotī"ti?
"Idha, bhikkhu, assutavā puthujjano samudayadhammaṃ rūpaṃ 'samudayadhammaṃ rūpa'nti yathābhūtaṃ nappajānāti ; vayadhammaṃ rūpaṃ 'vayadhammaṃ rūpa'nti yathābhūtaṃ nappajānāti; samudayavayadhammaṃ rūpaṃ 'samudayavayadhammaṃ rūpa'nti yathābhūtaṃ nappajānāti.
Samudayadhammaṃ vedanaṃ 'samudayadhammā vedanā'ti yathābhūtaṃ nappajānāti; vayadhammaṃ vedanaṃ 'vayadhammā vedanā'ti yathābhūtaṃ nappajānāti; samudayavayadhammaṃ vedanaṃ 'samudayavayadhammā vedanā'ti yathābhūtaṃ nappajānāti.
Samudayadhammaṃ saññaṃ - pe - samudayadhamme saṅkhāre 'samudayadhammā saṅkhārā'ti yathābhūtaṃ nappajānāti; vayadhamme saṅkhāre 'vayadhammā saṅkhārā'ti yathābhūtaṃ nappajānāti; samudayavayadhamme saṅkhāre 'samudayavayadhammā saṅkhārā'ti yathābhūtaṃ nappajānāti.
Samudayadhammaṃ viññāṇaṃ 'samudayadhammaṃ viññāṇa'nti yathābhūtaṃ nappajānāti; vayadhammaṃ viññāṇaṃ 'vayadhammaṃ viññāṇa'nti yathābhūtaṃ nappajānāti; samudayavayadhammaṃ viññāṇaṃ 'samudayavayadhammaṃ viññāṇa'nti yathābhūtaṃ nappajānāti.
Ayaṃ vuccati, bhikkhu, avijjā; ettāvatā ca avijjāgato hotī"ti.
Evaṃ vutte, so bhikkhu bhagavantaṃ etadavoca – "'vijjā vijjā'ti, bhante, vuccati.
Katamā nu kho, bhante, vijjā, kittāvatā ca vijjāgato hotī"ti?
"Idha, bhikkhu, sutavā ariyasāvako samudayadhammaṃ rūpaṃ 'samudayadhammaṃ rūpa'nti yathābhūtaṃ pajānāti; vayadhammaṃ rūpaṃ 'vayadhammaṃ rūpa'nti yathābhūtaṃ pajānāti ; samudayavayadhammaṃ rūpaṃ 'samudayavayadhammaṃ rūpa'nti yathābhūtaṃ pajānāti.
Samudayadhammaṃ vedanaṃ 'samudayadhammā vedanā'ti yathābhūtaṃ pajānāti; vayadhammaṃ vedanaṃ 'vayadhammā vedanā'ti yathābhūtaṃ pajānāti; samudayavayadhammaṃ vedanaṃ 'samudayavayadhammā vedanā'ti yathābhūtaṃ pajānāti.
Samudayadhammaṃ saññaṃ… samudayadhamme saṅkhāre 'samudayadhammā saṅkhārā'ti yathābhūtaṃ pajānāti; vayadhamme saṅkhāre 'vayadhammā saṅkhārā'ti yathābhūtaṃ pajānāti; samudayavayadhamme saṅkhāre 'samudayavayadhammā saṅkhārā'ti yathābhūtaṃ pajānāti.
Samudayadhammaṃ viññāṇaṃ 'samudayadhammaṃ viññāṇa'nti yathābhūtaṃ pajānāti; vayadhammaṃ viññāṇaṃ 'vayadhammaṃ viññāṇa'nti yathābhūtaṃ pajānāti; samudayavayadhammaṃ viññāṇaṃ 'samudayavayadhammaṃ viññāṇa'nti yathābhūtaṃ pajānāti.
Ayaṃ vuccati, bhikkhu, vijjā; ettāvatā ca vijjāgato hotī"ti.
Paṭhamaṃ.
13. Avijjāvaggo (126-135) Далее >>