Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 11. Antavaggo (103-112) >> 1. Antasuttaṃ
11. Antavaggo (103-112) Далее >>
Отображение колонок


1. Antasuttaṃ Палийский оригинал

пали Комментарии
103.Sāvatthinidānaṃ.
"Cattārome, bhikkhave, antā.
Katame cattāro?
Sakkāyanto, sakkāyasamudayanto, sakkāyanirodhanto, sakkāyanirodhagāminippaṭipadanto.
Katamo ca, bhikkhave, sakkāyanto?
Pañcupādānakkhandhātissa vacanīyaṃ.
Katame pañca?
Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho – ayaṃ vuccati, bhikkhave, sakkāyanto".
"Katamo ca, bhikkhave, sakkāyasamudayanto?
Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā.
Ayaṃ vuccati, bhikkhave, sakkāyasamudayanto.
"Katamo ca, bhikkhave, sakkāyanirodhanto?
Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo – ayaṃ vuccati, bhikkhave, sakkāyanirodhanto.
"Katamo ca, bhikkhave, sakkāyanirodhagāminippaṭipadanto?
Ayameva ariyo aṭṭhaṅgiko maggo.
Seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.
Ayaṃ vuccati, bhikkhave, sakkāyanirodhagāminippaṭipadanto.
Ime kho, bhikkhave, cattāro antā"ti.
Paṭhamaṃ.
11. Antavaggo (103-112) Далее >>