Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 1. Nadīsuttaṃ
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок


1. Nadīsuttaṃ Палийский оригинал

пали Комментарии
93.Sāvatthinidānaṃ.
"Seyyathāpi, bhikkhave, nadī pabbateyyā ohārinī dūraṅgamā sīghasotā.
Tassā ubhosu tīresu [ubhato tīre (sī.), ubhato tīresu (syā. kaṃ.)] kāsā cepi jātā assu, te naṃ ajjholambeyyuṃ; kusā cepi jātā assu, te naṃ ajjholambeyyuṃ; pabbajā [babbajā (sī. pī.)] cepi jātā assu, te naṃ ajjholambeyyuṃ; bīraṇā cepi jātā assu, te naṃ ajjholambeyyuṃ; rukkhā cepi jātā assu, te naṃ ajjholambeyyuṃ.
Tassā puriso sotena vuyhamāno kāse cepi gaṇheyya, te palujjeyyuṃ.
So tatonidānaṃ anayabyasanaṃ āpajjeyya.
Kuse cepi gaṇheyya, pabbaje cepi gaṇheyya, bīraṇe cepi gaṇheyya, rukkhe cepi gaṇheyya, te palujjeyyuṃ.
So tatonidānaṃ anayabyasanaṃ āpajjeyya.
Evameva kho, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ.
Tassa taṃ rūpaṃ palujjati.
So tatonidānaṃ anayabyasanaṃ āpajjati.
Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ.
Tassa taṃ viññāṇaṃ palujjati.
So tatonidānaṃ anayabyasanaṃ āpajjati.
Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ bhante".
"Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ bhante".
"Tasmātiha - pe - evaṃ passaṃ - pe - nāparaṃ itthattāyāti pajānātī"ti.
Paṭhamaṃ.
<< Назад 22. Коллекция о совокупностях Далее >>