Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 5. Dutiyaarahantasuttaṃ
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок


5. Dutiyaarahantasuttaṃ Палийский оригинал

пали Комментарии
77.Sāvatthinidānaṃ.
"Rūpaṃ, bhikkhave, aniccaṃ.
Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ 'netaṃ mama, nesohamasmi, na meso attā'ti - pe - evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ".
"Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi… saññāyapi… saṅkhāresupi… viññāṇasmimpi nibbindati.
Nibbindaṃ virajjati; virāgā vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.
'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.
Yāvatā, bhikkhave, sattāvāsā, yāvatā bhavaggaṃ, ete aggā, ete seṭṭhā lokasmiṃ yadidaṃ arahanto"ti.
Pañcamaṃ.
<< Назад 22. Коллекция о совокупностях Далее >>