Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 10. Surādhasuttaṃ
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок


10. Surādhasuttaṃ Палийский оригинал

пали Комментарии
72.Sāvatthinidānaṃ.
Atha kho āyasmā surādho bhagavantaṃ etadavoca – "kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti, vidhā samatikkantaṃ santaṃ suvimutta"nti?
"Yaṃ kiñci, surādha, rūpaṃ atītānāgatapaccuppannaṃ - pe - yaṃ dūre santike vā, sabbaṃ rūpaṃ – 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti.
Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ – 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti.
Evaṃ kho, surādha, jānato evaṃ passato imasmiñca saviññāṇake kāye, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimutta"nti - pe - aññataro ca panāyasmā surādho arahataṃ ahosīti.
Dasamaṃ.
Arahantavaggo sattamo.
Tassuddānaṃ –
Upādiyamaññamānā, athābhinandamāno ca;
Aniccaṃ dukkhaṃ anattā ca, anattanīyaṃ rajanīyasaṇṭhitaṃ;
Rādhasurādhena te dasāti.
<< Назад 22. Коллекция о совокупностях Далее >>