| Atha kho aññataro bhikkhu - pe - ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – "sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu - pe - ātāpī pahitatto vihareyya"nti. |  | 
        
    	        	| "Yaṃ kho, bhikkhu, aniccaṃ; tatra te chando pahātabbo"ti. |  | 
        
    	        	| "Aññātaṃ bhagavā; aññātaṃ sugatā"ti. |  | 
        
    	        	| "Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī"ti? |  | 
        
    	        	| "Rūpaṃ kho, bhante, aniccaṃ; tatra me chando pahātabbo. |  | 
        
    	        	| Vedanā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ; tatra me chando pahātabbo. |  | 
        
    	        	| Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī"ti. |  | 
        
    	        	| Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. |  | 
        
    	        	| Rūpaṃ kho, bhikkhu, aniccaṃ; tatra te chando pahātabbo. |  | 
        
    	        	| Vedanā aniccā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ; tatra kho te chando pahātabbo. |  | 
        
    	        	| Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo"ti - pe - aññataro ca pana so bhikkhu arahataṃ ahosīti. |  |