Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 8. Mahālisuttaṃ
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок


8. Mahālisuttaṃ Палийский оригинал

пали Комментарии
60.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Atha kho mahāli licchavi yena bhagavā tenupasaṅkami - pe - ekamantaṃ nisinno kho mahāli licchavi bhagavantaṃ etadavoca –
"Pūraṇo, bhante, kassapo evamāha – 'natthi hetu natthi paccayo sattānaṃ saṃkilesāya; ahetū appaccayā sattā saṃkilissanti.
Natthi hetu natthi paccayo sattānaṃ visuddhiyā; ahetū appaccayā sattā visujjhantī'ti.
Idha, bhagavā kimāhā"ti?
"Atthi, mahāli, hetu atthi paccayo sattānaṃ saṃkilesāya; sahetū sappaccayā sattā saṃkilissanti.
Atthi, mahāli, hetu, atthi paccayo sattānaṃ visuddhiyā; sahetū sappaccayā sattā visujjhantī"ti.
"Katamo pana, bhante, hetu katamo paccayo sattānaṃ saṃkilesāya; kathaṃ sahetū sappaccayā sattā saṃkilissantī"ti?
"Rūpañca hidaṃ, mahāli, ekantadukkhaṃ abhavissa dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ.
Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, tasmā sattā rūpasmiṃ sārajjanti; sārāgā saṃyujjanti; saṃyogā saṃkilissanti.
Ayaṃ kho, mahāli, hetu, ayaṃ paccayo sattānaṃ saṃkilesāya; evaṃ sahetū sappaccayā sattā saṃkilissanti.
"Vedanā ca hidaṃ, mahāli, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā vedanāya sārajjeyyuṃ.
Yasmā ca kho, mahāli, vedanā sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā vedanāya sārajjanti; sārāgā saṃyujjanti; saṃyogā saṃkilissanti.
Ayampi kho, mahāli, hetu, ayaṃ paccayo sattānaṃ saṃkilesāya.
Evampi sahetū sappaccayā sattā saṃkilissanti.
"Saññā ca hidaṃ, mahāli - pe - saṅkhārā ca hidaṃ, mahāli, ekantadukkhā abhavissaṃsu dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā saṅkhāresu sārajjeyyuṃ.
Yasmā ca kho, mahāli, saṅkhārā sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā saṅkhāresu sārajjanti; sārāgā saṃyujjanti; saṃyogā saṃkilissanti.
Ayampi kho, mahāli, hetu, ayaṃ paccayo sattānaṃ saṃkilesāya.
Evampi sahetū sappaccayā sattā saṃkilissanti.
"Viññāṇañca hidaṃ, mahāli, ekantadukkhaṃ abhavissa dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, nayidaṃ sattā viññāṇasmiṃ sārajjeyyuṃ.
Yasmā ca kho, mahāli, viññāṇaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, tasmā sattā viññāṇasmiṃ sārajjanti; sārāgā saṃyujjanti; saṃyogā saṃkilissanti.
Ayampi kho, mahāli, hetu ayaṃ paccayo sattānaṃ saṃkilesāya.
Evampi sahetū sappaccayā sattā saṃkilissantī"ti.
"Katamo pana, bhante, hetu katamo paccayo sattānaṃ visuddhiyā; kathaṃ sahetū sappaccayā sattā visujjhantī"ti?
"Rūpañca hidaṃ, mahāli, ekantasukhaṃ abhavissa sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, nayidaṃ sattā rūpasmiṃ nibbindeyyuṃ.
Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, tasmā sattā rūpasmiṃ nibbindanti; nibbindaṃ virajjanti; virāgā visujjhanti.
Ayaṃ kho, mahāli, hetu, ayaṃ paccayo, sattānaṃ visuddhiyā.
Evaṃ sahetū sappaccayā sattā visujjhanti".
"Vedanā ca hidaṃ, mahāli, ekantasukhā abhavissa - pe - saññā ca hidaṃ, mahāli - pe - saṅkhārā ca hidaṃ, mahāli, ekantasukhā abhavissaṃsu - pe - viññāṇañca hidaṃ, mahāli, ekantasukhaṃ abhavissa sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, nayidaṃ sattā viññāṇasmiṃ nibbindeyyuṃ.
Yasmā ca kho, mahāli, viññāṇaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, tasmā sattā viññāṇasmiṃ nibbindanti; nibbindaṃ virajjanti; virāgā visujjhanti.
Ayaṃ kho, mahāli, hetu, ayaṃ paccayo, sattānaṃ visuddhiyā.
Evampi sahetū sappaccayā sattā visujjhantī"ti.
Aṭṭhamaṃ.
<< Назад 22. Коллекция о совокупностях Далее >>