Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 4. Dutiyaaniccasuttaṃ
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок


4. Dutiyaaniccasuttaṃ Палийский оригинал

пали Комментарии
46.Sāvatthinidānaṃ.
"Rūpaṃ, bhikkhave, aniccaṃ.
Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Vedanā aniccā… saññā aniccā… saṅkhārā aniccā… viññāṇaṃ aniccaṃ.
Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ".
"Evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti.
Pubbantānudiṭṭhīnaṃ asati, aparantānudiṭṭhiyo na honti.
Aparantānudiṭṭhīnaṃ asati, thāmaso [thāmasā (sī. syā. kaṃ.)] parāmāso na hoti.
Thāmase [thāmasā (sī. syā. kaṃ.), thāmaso (ka.)] parāmāse asati rūpasmiṃ… vedanāya … saññāya… saṅkhāresu… viññāṇasmiṃ cittaṃ virajjati vimuccati anupādāya āsavehi.
Vimuttattā ṭhitaṃ.
Ṭhitattā santusitaṃ.
Santusitattā na paritassati.
Aparitassaṃ paccattaññeva parinibbāyati.
'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānātī"ti.
Catutthaṃ.
<< Назад 22. Коллекция о совокупностях Далее >>