Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 10. Catutthaanudhammasuttaṃ
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок


10. Catutthaanudhammasuttaṃ Палийский оригинал

пали Комментарии
42.Sāvatthinidānaṃ.
"Dhammānudhammappaṭipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṃ rūpe anattānupassī vihareyya, vedanāya… saññāya… saṅkhāresu… viññāṇe anattānupassī vihareyya.
Yo rūpe anattānupassī viharanto - pe - rūpaṃ parijānāti, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ parijānāti, so rūpaṃ parijānaṃ, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmī"ti.
Dasamaṃ.
Natumhākaṃvaggo catuttho.
Tassuddānaṃ –
Natumhākena dve vuttā, bhikkhūhi apare duve;
Ānandena ca dve vuttā, anudhammehi dve dukāti.
<< Назад 22. Коллекция о совокупностях Далее >>