Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 4. Dutiyaaññatarabhikkhusuttaṃ
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок


4. Dutiyaaññatarabhikkhusuttaṃ Палийский оригинал

пали Комментарии
36.Sāvatthinidānaṃ.
Atha kho aññataro bhikkhu yena bhagavā - pe - ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – "sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya"nti.
"Yaṃ kho, bhikkhu, anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati.
Yaṃ nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchatī"ti.
"Aññātaṃ, bhagavā; aññātaṃ, sugatā"ti.
"Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī"ti?
"Rūpaṃ ce, bhante, anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati.
Vedanaṃ ce anuseti… saññaṃ ce anuseti… saṅkhāre ce anuseti… viññāṇaṃ ce anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati.
Rūpaṃ ce, bhante, nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchati.
Vedanaṃ ce nānuseti… saññaṃ ce nānuseti… saṅkhāre ce nānuseti… viññāṇaṃ ce nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchati.
Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī"ti.
"Sādhu sādhu, bhikkhu!
Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi.
Rūpaṃ ce, bhikkhu, anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati.
Vedanaṃ ce, bhikkhu… saññaṃ ce, bhikkhu… saṅkhāre ce, bhikkhu… viññāṇaṃ ce, bhikkhu, anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati.
Rūpaṃ ce, bhikkhu, nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchati.
Vedanaṃ ce nānuseti… saññaṃ ce nānuseti… saṅkhāre ce nānuseti… viññāṇaṃ ce nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchati.
Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo"ti - pe - aññataro ca pana so bhikkhu arahataṃ ahosīti.
Catutthaṃ.
<< Назад 22. Коллекция о совокупностях Далее >>