Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 11. Pabhaṅgusuttaṃ
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок


11. Pabhaṅgusuttaṃ Палийский оригинал

пали Комментарии
32.Sāvatthinidānaṃ.
"Pabhaṅguñca, bhikkhave, desessāmi appabhaṅguñca.
Taṃ suṇātha.
Kiñca, bhikkhave, pabhaṅgu, kiṃ appabhaṅgu?
Rūpaṃ, bhikkhave, pabhaṅgu.
Yo tassa nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu.
Vedanā pabhaṅgu.
Yo tassā nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu.
Saññā pabhaṅgu… saṅkhārā pabhaṅgu.
Yo tesaṃ nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu.
Viññāṇaṃ pabhaṅgu.
Yo tassa nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgū"ti.
Ekādasamaṃ.
Bhāravaggo tatiyo.
Tassuddānaṃ –
Bhāraṃ pariññaṃ abhijānaṃ, chandarāgaṃ catutthakaṃ;
Assādā ca tayo vuttā, abhinandanamaṭṭhamaṃ;
Uppādaṃ aghamūlañca, ekādasamo pabhaṅgūti.
<< Назад 22. Коллекция о совокупностях Далее >>