Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 11. Kālattayaanattasuttaṃ
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок


11. Kālattayaanattasuttaṃ Палийский оригинал

пали Комментарии
11.Sāvatthinidānaṃ.
"Rūpaṃ, bhikkhave, anattā atītānāgataṃ; ko pana vādo paccuppannassa!
Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Vedanā anattā… saññā anattā… saṅkhārā anattā… viññāṇaṃ anattā atītānāgataṃ; ko pana vādo paccuppannassa!
Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī"ti.
Ekādasamaṃ.
Nakulapituvaggo paṭhamo.
Tassuddānaṃ –
Nakulapitā devadahā, dvepi hāliddikāni ca;
Samādhipaṭisallāṇā, upādāparitassanā duve;
Atītānāgatapaccuppannā, vaggo tena pavuccati.
<< Назад 22. Коллекция о совокупностях Далее >>