| 
"Rūpaṃ, bhikkhave, aniccaṃ atītānāgataṃ; ko pana vādo paccuppannassa!
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Vedanā aniccā - pe - saññā aniccā… saṅkhārā aniccā atītānāgatā; ko pana vādo paccuppannānaṃ!
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu saṅkhāresu anapekkho hoti; anāgate saṅkhāre nābhinandati; paccuppannānaṃ saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Viññāṇaṃ aniccaṃ atītānāgataṃ; ko pana vādo paccuppannassa!
	                
	    	        
	         | 
                        			
						    						 | 
		   
    	     
    
        
    	        	| 
Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī"ti.
	                
	    	        
	         | 
                        			
						    						 |