Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 9. Kālattayaaniccasuttaṃ
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок


9. Kālattayaaniccasuttaṃ Палийский оригинал

пали Комментарии
9.Sāvatthinidānaṃ.
"Rūpaṃ, bhikkhave, aniccaṃ atītānāgataṃ; ko pana vādo paccuppannassa!
Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Vedanā aniccā - pe - saññā aniccā… saṅkhārā aniccā atītānāgatā; ko pana vādo paccuppannānaṃ!
Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu saṅkhāresu anapekkho hoti; anāgate saṅkhāre nābhinandati; paccuppannānaṃ saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Viññāṇaṃ aniccaṃ atītānāgataṃ; ko pana vādo paccuppannassa!
Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī"ti.
Navamaṃ.
<< Назад 22. Коллекция о совокупностях Далее >>