Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 20. Коллекция с метафорами >> СН 20.2
20. Коллекция с метафорами Далее >>
Отображение колонок



СН 20.2 Палийский оригинал

пали Комментарии
224.Sāvatthiyaṃ viharati.
Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi – "taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yo vāyaṃ [yo cāyaṃ (bahūsu)] mayā paritto nakhasikhāyaṃ paṃsu āropito ayaṃ vā [yā cāyaṃ (syā. ka.)] mahāpathavī"ti?
"Etadeva, bhante, bahutaraṃ yadidaṃ mahāpathavī.
Appamattakoyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito.
Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti mahāpathaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito"ti.
"Evameva kho, bhikkhave, appakā te sattā ye manussesu paccājāyanti; atha kho eteyeva bahutarā sattā ye aññatra manussehi paccājāyanti.
Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 'appamattā viharissāmā'ti.
Evañhi vo, bhikkhave, sikkhitabba"nti.
Dutiyaṃ.
20. Коллекция с метафорами Далее >>