Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 18. Коллекция о Рахуле >> 1. Cakkhusuttaṃ
18. Коллекция о Рахуле
Отображение колонок


1. Cakkhusuttaṃ Палийский оригинал

пали Комментарии
188.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca – "sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya"nti.
"Taṃ kiṃ maññasi, rāhula, cakkhuṃ niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti?
"Dukkhaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 'etaṃ mama, esohamasmi, eso me attā"'ti?
"No hetaṃ, bhante".
"Sotaṃ niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ, bhante" - pe -.
"Ghānaṃ niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ, bhante" - pe - "jivhā niccā vā aniccā vā"ti?
"Aniccā, bhante" - pe - "kāyo nicco vā anicco vā"ti?
"Anicco, bhante" - pe - "mano nicco vā anicco vā"ti?
"Anicco, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti?
"Dukkhaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 'etaṃ mama, esohamasmi, eso me attā"'ti?
"No hetaṃ, bhante".
"Evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati - pe - sotasmimpi nibbindati… ghānasmimpi nibbindati… jivhāyapi nibbindati… kāyasmimpi nibbindati… manasmimpi nibbindati; nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.
'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānātī"ti.
Paṭhamaṃ.
18. Коллекция о Рахуле