Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> 2. Āmagandhasuttavaṇṇanā
<< Назад Комментарии к собранию наставлений (сутта нипата) Далее >>
Отображение колонок



2. Āmagandhasuttavaṇṇanā Палийский оригинал

пали khantibalo - русский Комментарии
Sāmākaciṅgūlakacīnakānicāti āmagandhasuttaṃ.
Kā uppatti?
Anuppanne bhagavati āmagandho nāma brāhmaṇo pañcahi māṇavakasatehi saddhiṃ tāpasapabbajjaṃ pabbajitvā himavantaṃ pavisitvā pabbatantare assamaṃ kārāpetvā vanamūlaphalāhāro hutvā tattha paṭivasati, na kadāci macchamaṃsaṃ khādati.
Atha tesaṃ tāpasānaṃ loṇambilādīni aparibhuñjantānaṃ paṇḍurogo uppajji.
Tato te "loṇambilādisevanatthāya manussapathaṃ gacchāmā"ti paccantagāmaṃ sampattā.
Tattha manussā tesu pasīditvā nimantetvā bhojesuṃ, katabhattakiccānaṃ nesaṃ mañcapīṭhaparibhogabhājanapādamakkhanādīni upanetvā "ettha, bhante, vasatha, mā ukkaṇṭhitthā"ti vasanaṭṭhānaṃ dassetvā pakkamiṃsu.
Dutiyadivasepi nesaṃ dānaṃ datvā puna gharapaṭipāṭiyā ekekadivasaṃ dānamadaṃsu.
Tāpasā catumāsaṃ tattha vasitvā loṇambilādisevanāya thirabhāvappattasarīrā hutvā "mayaṃ, āvuso, gacchāmā"ti manussānaṃ ārocesuṃ.
Manussā tesaṃ telataṇḍulādīni adaṃsu.
Te tāni ādāya attano assamameva agamaṃsu.
Tañca gāmaṃ tatheva saṃvacchare saṃvacchare āgamiṃsu.
Manussāpi tesaṃ āgamanakālaṃ viditvā dānatthāya taṇḍulādīni sajjetvāva acchanti, āgate ca ne tatheva sammānenti.
Atha bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena sāvatthiṃ gantvā tattha viharanto tesaṃ tāpasānaṃ upanissayasampattiṃ disvā tato nikkhamma bhikkhusaṅghaparivuto cārikaṃ caramāno anupubbena taṃ gāmaṃ anuppatto.
Manussā bhagavantaṃ disvā mahādānāni adaṃsu.
Bhagavā tesaṃ dhammaṃ desesi.
Te tāya dhammadesanāya appekacce sotāpannā, ekacce sakadāgāmino, ekacce anāgāmino ahesuṃ, ekacce pabbajitvā arahattaṃ pāpuṇiṃsu.
Bhagavā punadeva sāvatthiṃ paccāgamāsi.
Atha te tāpasā taṃ gāmaṃ āgamiṃsu.
Manussā tāpase disvā na pubbasadisaṃ kotūhalamakaṃsu.
Tāpasā taṃ pucchiṃsu – "kiṃ, āvuso, ime manussā na pubbasadisā, kiṃ nu kho ayaṃ gāmo rājadaṇḍena upadduto, udāhu dubbhikkhena, udāhu amhehi sīlādiguṇehi sampannataro koci pabbajito imaṃ gāmamanuppatto"ti?
Te āhaṃsu – "na, bhante, rājadaṇḍena, na dubbhikkhenāyaṃ gāmo upadduto, apica buddho loke uppanno, so bhagavā bahujanahitāya dhammaṃ desento idhāgato"ti.
Taṃ sutvā āmagandhatāpaso "buddhoti, gahapatayo, vadethā"ti?
"Buddhoti, bhante, vadāmā"ti tikkhattuṃ vatvā "ghosopi kho eso dullabho lokasmiṃ, yadidaṃ buddho"ti attamano attamanavācaṃ nicchāretvā pucchi – "kiṃ nu kho so buddho āmagandhaṃ bhuñjati, na bhuñjatī"ti?
"Ko, bhante, āmagandho"ti?
"Āmagandho nāma macchamaṃsaṃ, gahapatayo"ti.
"Bhagavā, bhante, macchamaṃsaṃ paribhuñjatī"ti.
Taṃ sutvā tāpaso vippaṭisārī ahosi – "māheva kho pana buddho siyā"ti.
Puna cintesi – "buddhānaṃ pātubhāvo nāma dullabho, gantvā buddhaṃ disvā pucchitvā jānissāmī"ti.
Tato yena bhagavā gato, taṃ maggaṃ manusse pucchitvā vacchagiddhinī gāvī viya turitaturito sabbattha ekarattivāsena sāvatthiṃ anuppatvā jetavanameva pāvisi saddhiṃ sakāya parisāya.
Bhagavāpi tasmiṃ samaye dhammadesanatthāya āsane nisinno eva hoti.
Tāpasā bhagavantaṃ upasaṅkamma tuṇhībhūtā anabhivādetvāva ekamantaṃ nisīdiṃsu.
Bhagavā "kacci vo isayo khamanīya"ntiādinā nayena tehi saddhiṃ paṭisammodi.
Tepi "khamanīyaṃ, bho gotamā"tiādimāhaṃsu.
Tato āmagandho bhagavantaṃ pucchi – "āmagandhaṃ, bho gotama, bhuñjasi, na bhuñjasī"ti?
"Ko so, brāhmaṇa, āmagandho nāmā"ti?
"Macchamaṃsaṃ, bho gotamā"ti.
Bhagavā "na, brāhmaṇa, macchamaṃsaṃ āmagandho.
Apica kho āmagandho nāma sabbe kilesā pāpakā akusalā dhammā"ti vatvā "na, brāhmaṇa, idāni tvameva āmagandhaṃ pucchi, atītepi tisso nāma brāhmaṇo kassapaṃ bhagavantaṃ pucchi.
Evañca so pucchi, evañcassa bhagavā byākāsī"ti tissena ca brāhmaṇena kassapena ca bhagavatā vuttagāthāyo eva ānetvā tāhi gāthāhi brāhmaṇaṃ saññāpento āha – "sāmākaciṅgūlakacīnakāni cā"ti.
Ayaṃ tāva imassa suttassa idha uppatti.
Atīte pana kassapo kira bodhisatto aṭṭhāsaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā bārāṇasiyaṃ brahmadattassa brāhmaṇassa dhanavatī nāma brāhmaṇī, tassā kucchimhi paṭisandhiṃ aggahesi.
Aggasāvakopi taṃ divasaṃyeva devalokā cavitvā anupurohitabrāhmaṇassa pajāpatiyā kucchimhi nibbatti.
Evaṃ tesaṃ ekadivasameva paṭisandhiggahaṇañca gabbhavuṭṭhānañca ahosi, ekadivasameva etesaṃ ekassa kassapo, ekassa tissoti nāmamakaṃsu.
Te sahapaṃsukīḷanakā dve sahāyā anupubbena vuḍḍhiṃ agamiṃsu.
Tissassa pitā puttaṃ āṇāpesi – "ayaṃ, tāta, kassapo nikkhamma pabbajitvā buddho bhavissati, tvampissa santike pabbajitvā bhavanissaraṇaṃ kareyyāsī"ti.
So "sādhū"ti paṭissuṇitvā bodhisattassa santikaṃ gantvā "ubhopi, samma, pabbajissāmā"ti āha.
Bodhisatto "sādhū"ti paṭissuṇi.
Tato vuḍḍhiṃ anuppattakālepi tisso bodhisattaṃ āha – "ehi, samma, pabbajissāmā"ti bodhisatto na nikkhami.
Tisso "na tāvassa ñāṇaṃ paripākaṃ gata"nti sayaṃ nikkhamma isipabbajjaṃ pabbajitvā araññe pabbatapāde assamaṃ kārāpetvā vasati.
Bodhisattopi aparena samayena ghare ṭhitoyeva ānāpānassatiṃ pariggahetvā cattāri jhānāni abhiññāyo ca uppādetvā pāsādena bodhimaṇḍasamīpaṃ gantvā "puna pāsādo yathāṭhāneyeva patiṭṭhātū"ti adhiṭṭhāsi, so sakaṭṭhāneyeva patiṭṭhāsi.
Apabbajitena kira bodhimaṇḍaṃ upagantuṃ na sakkāti.
So pabbajitvā bodhimaṇḍaṃ patvā nisīditvā satta divase padhānayogaṃ katvā sattahi divasehi sammāsambodhiṃ sacchākāsi.
Tadā isipatane vīsatisahassā pabbajitā paṭivasanti.
Atha kassapo bhagavā te āmantetvā dhammacakkaṃ pavattesi.
Suttapariyosāne sabbeva arahanto ahesuṃ.
So sudaṃ bhagavā vīsatibhikkhusahassaparivuto tattheva isipatane vasati.
Kikī ca naṃ kāsirājā catūhi paccayehi upaṭṭhāti.
Athekadivasaṃ bārāṇasivāsī eko puriso pabbate candanasārādīni gavesanto tissassa tāpasassa assamaṃ patvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Tāpaso taṃ disvā "kuto āgatosī"ti pucchi.
"Bārāṇasito, bhante"ti.
"Kā tattha pavattī"ti?
"Tattha, bhante, kassapo nāma sammāsambuddho uppanno"ti.
Tāpaso dullabhavacanaṃ sutvā pītisomanassajāto pucchi – "kiṃ so āmagandhaṃ bhuñjati, na bhuñjatī"ti?
"Ko bhante, āmagandho"ti?
"Macchamaṃsaṃ āvuso"ti.
"Bhagavā, bhante, macchamaṃsaṃ bhuñjatī"ti.
Taṃ sutvā tāpaso vippaṭisārī hutvā puna cintesi – "gantvā taṃ pucchissāmi, sace 'āmagandhaṃ paribhuñjāmī'ti vakkhati, tato naṃ 'tumhākaṃ, bhante, jātiyā ca kulassa ca gottassa ca ananucchavikameta'nti nivāretvā tassa santike pabbajitvā bhavanissaraṇaṃ karissāmī"ti sallahukaṃ upakaraṇaṃ gahetvā sabbattha ekarattivāsena sāyanhasamaye bārāṇasiṃ patvā isipatanameva pāvisi.
Bhagavāpi tasmiṃ samaye dhammadesanatthāya āsane nisinnoyeva hoti.
Tāpaso bhagavantaṃ upasaṅkamma anabhivādetvā tuṇhībhūto ekamantaṃ aṭṭhāsi.
Bhagavā taṃ disvā pubbe vuttanayeneva paṭisammodi.
Sopi "khamanīyaṃ, bho kassapā"tiādīni vatvā ekamantaṃ nisīditvā bhagavantaṃ pucchi – "āmagandhaṃ, bho kassapa, bhuñjasi, na bhuñjasī"ti?
"Nāhaṃ, brāhmaṇa, āmagandhaṃ bhuñjāmī"ti.
"Sādhu, sādhu, bho kassapa, parakuṇapaṃ akhādanto sundaramakāsi, yuttametaṃ bhoto kassapassa jātiyā ca kulassa ca gottassa cā"ti.
Tato bhagavā "ahaṃ kilese sandhāya 'āmagandhaṃ na bhuñjāmī'ti vadāmi, brāhmaṇo macchamaṃsaṃ pacceti, yaṃnūnāhaṃ sve gāmaṃ piṇḍāya apavisitvā kikīrañño gehā ābhataṃ piṇḍapātaṃ paribhuñjeyyaṃ, evaṃ āmagandhaṃ ārabbha kathā pavattissati.
Tato brāhmaṇaṃ dhammadesanāya saññāpessāmī"ti dutiyadivase kālasseva sarīraparikammaṃ katvā gandhakuṭiṃ pāvisi.
Bhikkhū gandhakuṭidvāraṃ pihitaṃ disvā "na bhagavā ajja bhikkhūhi saddhiṃ pavisitukāmo"ti ñatvā gandhakuṭiṃ padakkhiṇaṃ katvā piṇḍāya pavisiṃsu.
Bhagavāpi gandhakuṭito nikkhamma paññattāsane nisīdi.
Tāpasopi kho pattasākaṃ pacitvā khāditvā bhagavato santike nisīdi.
Kikī kāsirājā bhikkhū piṇḍāya carante disvā "kuhiṃ bhagavā, bhante"ti pucchitvā "vihāre, mahārājā"ti ca sutvā nānābyañjanarasamanekamaṃsavikatisampannaṃ bhojanaṃ bhagavato pāhesi.
Amaccā vihāraṃ netvā bhagavato ārocetvā dakkhiṇodakaṃ datvā parivisantā paṭhamaṃ nānāmaṃsavikatisampannaṃ yāguṃ adaṃsu, tāpaso disvā "khādati nu kho no"ti cintento aṭṭhāsi.
Bhagavā tassa passatoyeva yāguṃ pivanto maṃsakhaṇḍaṃ mukhe pakkhipi.
Tāpaso disvā kuddho.
Puna yāgupītassa nānārasabyañjanaṃ bhojanamadaṃsu, tampi gahetvā bhuñjantaṃ disvā ativiya kuddho "macchamaṃsaṃ khādantoyeva 'na khādāmī'ti bhaṇatī"ti.
Atha bhagavantaṃ katabhattakiccaṃ hatthapāde dhovitvā nisinnaṃ upasaṅkamma "bho kassapa, musā tvaṃ bhaṇasi, netaṃ paṇḍitakiccaṃ.
Musāvādo hi garahito buddhānaṃ, yepi te pabbatapāde vanamūlaphalādīhi yāpentā isayo vasanti, tepi musā na bhaṇantī"ti vatvā puna isīnaṃ guṇe gāthāya vaṇṇento āha "sāmākaciṅgūlakacīnakāni cā"ti.
242.Tattha sāmākāti dhunitvā vā sīsāni uccinitvā vā gayhūpagā tiṇadhaññajāti.
Tathā ciṅgūlakā kaṇavīrapupphasaṇṭhānasīsā honti.
Cīnakānīti aṭavipabbatapādesu aropitajātā cīnamuggā.
Pattapphalanti yaṃkiñci haritapaṇṇaṃ.
Mūlaphalanti yaṃkiñci kandamūlaṃ.
Gavipphalanti yaṃkiñci rukkhavalliphalaṃ.
Mūlaggahaṇena vā kandamūlaṃ, phalaggahaṇena rukkhavalliphalaṃ, gavipphalaggahaṇena udake jātasiṅghātakakaserukādiphalaṃ veditabbaṃ.
Dhammena laddhanti dūteyyapahiṇagamanādimicchājīvaṃ pahāya vane uñchācariyāya laddhaṃ.
Satanti santo ariyā.
Asnamānāti bhuñjamānā.
Na kāmakāmā alikaṃ bhaṇantīti te evaṃ amamā apariggahā etāni sāmākādīni bhuñjamānā isayo yathā tvaṃ sādurasādike kāme patthayanto āmagandhaṃ bhuñjantoyeva "nāhaṃ, brāhmaṇa, āmagandhaṃ bhuñjāmī"ti bhaṇanto alikaṃ bhaṇasi, tathā na kāmakāmā alikaṃ bhaṇanti, kāme kāmayantā musā na bhaṇantīti isīnaṃ pasaṃsāya bhagavato nindaṃ dīpeti.
243.Evaṃ isīnaṃ pasaṃsāpadesena bhagavantaṃ ninditvā idāni attanā adhippetaṃ nindāvatthuṃ dassetvā nippariyāyeneva bhagavantaṃ nindanto āha "yadasnamāno"ti tattha da-kāro padasandhikaro.
Ayaṃ panattho – yaṃ kiñcideva sasamaṃsaṃ vā tittiramaṃsaṃ vā dhovanacchedanādinā pubbaparikammena sukataṃ, pacanavāsanādinā pacchāparikammena suniṭṭhitaṃ, na mātarā na pitarā, apica kho pana "dakkhiṇeyyo aya"nti maññamānehi dhammakāmehi parehi dinnaṃ, sakkārakaraṇena payataṃ paṇītamalaṅkataṃ, uttamarasatāya ojavantatāya thāmabalabharaṇasamatthatāya ca paṇītaṃ asnamāno āhārayamāno, na kevalañca yaṃkiñci maṃsameva, apica kho pana idampi sālīnamannaṃ vicitakāḷakaṃ sālitaṇḍulodanaṃ paribhuñjamāno so bhuñjasi, kassapa, āmagandhaṃ, so tvaṃ yaṃkiñci maṃsaṃ bhuñjamāno idañca sālīnamannaṃ paribhuñjamāno bhuñjasi, kassapa, āmagandhanti bhagavantaṃ gottena ālapati.
244.Evaṃ āhārato bhagavantaṃ ninditvā idāni musāvādaṃ āropetvā nindanto āha "na āmagandho - pe - susaṅkhatehī"ti.
Tassattho – pubbe mayā pucchito samāno "na āmagandho mama kappatī"ti icceva tvaṃ bhāsasi, evaṃ ekaṃseneva tvaṃ bhāsasi brahmabandhu brāhmaṇaguṇavirahitajātimattabrāhmaṇāti paribhāsanto bhaṇati.
Sālīnamannanti sālitaṇḍulodanaṃ.
Paribhuñjamānoti bhuñjamāno.
Sakuntamaṃsehi susaṅkhatehīti tadā bhagavato abhihaṭaṃ sakuṇamaṃsaṃ niddisanto bhaṇati.
Evaṃ bhaṇanto eva ca bhagavato heṭṭhā pādatalā pabhuti yāva upari kesaggā sarīramullokento dvattiṃsavaralakkhaṇāsītianubyañjanasampadaṃ byāmappabhāparikkhepañca disvā "evarūpo mahāpurisalakkhaṇādipaṭimaṇḍitakāyo na musā bhaṇituṃ arahati.
Ayaṃ hissa bhavantarepi saccavācānissandeneva uṇṇā bhamukantare jātā odātā mudu tūlasannibhā, ekekāni ca lomakūpesu lomāni.
Svāyaṃ kathamidāni musā bhaṇissati.
Addhā añño imassa āmagandho bhavissati, yaṃ sandhāya etadavoca – 'nāhaṃ, brāhmaṇa, āmagandhaṃ bhuñjāmī'ti, yaṃnūnāhaṃ etaṃ puccheyya"nti cintetvā sañjātabahumāno gotteneva ālapanto imaṃ gāthāsesaṃ āha –
"Pucchāmi taṃ kassapa etamatthaṃ, kathaṃpakāro tava āmagandho"ti.
245.Athassa bhagavā āmagandhaṃ vissajjetuṃ "pāṇātipāto"ti evamādimāha.
Tattha pāṇātipātoti pāṇavadho.
Vadhachedabandhananti ettha sattānaṃ daṇḍādīhi ākoṭanaṃ vadho, hatthapādādīnaṃ chedanaṃ chedo, rajjuādīhi bandho bandhanaṃ.
Theyyaṃ musāvādoti theyyañca musāvādo ca.
Nikatīti "dassāmi, karissāmī"tiādinā nayena āsaṃ uppādetvā nirāsākaraṇaṃ.
Vañcanānīti asuvaṇṇaṃ suvaṇṇanti gāhāpanādīni.
Ajjhenakuttanti niratthakamanekaganthapariyāpuṇanaṃ.
Paradārasevanāti parapariggahitāsu cārittāpajjanaṃ.
Esāmagandho na hi maṃsabhojananti esa pāṇātipātādiakusaladhammasamudācāro āmagandho vissagandho kuṇapagandho.
Kiṃ kāraṇā?
Amanuññattā kilesaasucimissakattā sabbhi jigucchitattā paramaduggandhabhāvāvahattā ca.
Ye hi ussannakilesā sattā, te tehi atiduggandhā honti, nikkilesānaṃ matasarīrampi duggandhaṃ na hoti, tasmā esāmagandho.
Maṃsabhojanaṃ pana adiṭṭhamasutamaparisaṅkitañca anavajjaṃ, tasmā na hi maṃsabhojanaṃ āmagandhoti.
246.Evaṃ dhammādhiṭṭhānāya desanāya ekena nayena āmagandhaṃ vissajjetvā idāni yasmā te te sattā tehi tehi āmagandhehi samannāgatā, na eko eva sabbehi, na ca sabbe ekeneva, tasmā nesaṃ te te āmagandhe pakāsetuṃ "ye idha kāmesu asaññatā janā"tiādinā nayena puggalādhiṭṭhānāya tāva desanāya āmagandhe vissajjento dve gāthāyo abhāsi.
Tattha ye idha kāmesu asaññatā janāti ye keci idha loke kāmapaṭisevanasaṅkhātesu kāmesu mātimātucchādīsupi mariyādāvirahena bhinnasaṃvaratāya asaṃyatā puthujjanā. Здесь "Те люди, которые здесь не сдержаны в отношении чувственных удовольствий" - любые те люди, которые в этом мире переходят границу [дозволенного] путём чувственных удовольствий (=интимных отношений) с матерью, тётей и прочими, входящими в число наслаждающихся чувственными удовольствиями: эти нарушившие сдержанность люди - несдержанные простолюдины. mātimātucchā- может быть просто тётя по материнской линии, хотя скорее всего отсылка вот к этому списку https://tipitaka.theravada.su/p/16824 kām...
Все комментарии (1)
Rasesu giddhāti jivhāviññeyyesu rasesu giddhā gadhitā mucchitā ajjhosannā anādīnavadassāvino anissaraṇapaññā rase paribhuñjanti. "Жадные к вкусам": жадные, охваченные жадностью, очарованные, привязанные к вкусам, познаваемым чувством вкуса. Они наслаждаются вкусами не видя опасности (изъяна), не обладая знанием последствий.
Asucibhāvamassitāti tāya rasagiddhiyā rasapaṭilābhatthāya nānappakāramicchājīvasaṅkhātaasucibhāvamissitā. "Смешанные с нечистым": из-за жадности ко вкусам, с целью заполучить вкусы они путаются с нечистым, которым считаются различные способы ненадлежащего заработка на жизнь.
Natthikadiṭṭhīti "natthi dinna"ntiādidasavatthukamicchādiṭṭhisamannāgatā.
Visamāti visamena kāyakammādinā samannāgatā.
Durannayāti duviññāpayā sandiṭṭhiparāmāsīādhānaggāhīduppaṭinissaggitāsamannāgatā.
Esāmagandhoti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho "kāmesu asaṃyatatā rasagiddhatā ājīvavipattinatthikadiṭṭhikāyaduccaritādivisamatā durannayabhāvatā"ti aparopi pubbe vuttenevatthena chabbidho āmagandho veditabbo.
Na hi maṃsabhojananti maṃsabhojanaṃ pana yathāvuttenevatthena na āmagandhoti.
247.Dutiyagāthāyapi ye lūkhasāti ye lūkhā nirasā, attakilamathānuyuttāti attho.
Dāruṇāti kakkhaḷā dovacassatāyuttā.
Piṭṭhimaṃsikāti purato madhuraṃ bhaṇitvā parammukhe avaṇṇabhāsino.
Ete hi abhimukhaṃ oloketumasakkontā parammukhānaṃ piṭṭhimaṃsakhādakā viya honti, tena "piṭṭhimaṃsikā"ti vuccanti.
Mittaddunoti mittadūhakā, dāradhanajīvitesu vissāsamāpannānaṃ mittānaṃ tattha micchāpaṭipajjanakāti vuttaṃ hoti.
Nikkaruṇāti karuṇāvirahitā sattānaṃ anatthakāmā.
Atimāninoti "idhekacco jātiyā vā - pe - aññataraññatarena vatthunā pare atimaññati, yo evarūpo māno ketukamyatā cittassā"ti (vibha. 880) evaṃ vuttena atimānena samannāgatā.
Adānasīlāti adānapakatikā, adānādhimuttā asaṃvibhāgaratāti attho.
Na ca denti kassacīti tāya ca pana adānasīlatāya yācitāpi santā kassaci kiñci na denti, adinnapubbakakule manussasadisā nijjhāmataṇhikapetaparāyaṇā honti.
Keci pana "ādānasīlā"tipi paṭhanti, kevalaṃ gahaṇasīlā, kassaci pana kiñci na dentīti.
Esāmagandho na hi maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho "lūkhatā, dāruṇatā, piṭṭhimaṃsikatā, mittadūbhitā, nikkaruṇatā, atimānitā, adānasīlatā, adāna"nti aparopi pubbe vuttenevatthena aṭṭhavidho āmagandho veditabbo, na hi maṃsabhojananti.
248.Evaṃ puggalādhiṭṭhānāya desanāya dve gāthāyo vatvā puna tassa tāpasassa āsayānuparivattanaṃ viditvā dhammādhiṭṭhānāyeva desanāya ekaṃ gāthaṃ abhāsi.
Tattha kodho uragasutte vuttanayeneva veditabbo.
Madoti "jātimado, gottamado, ārogyamado"tiādinā (vibha. 832) nayena vibhaṅge vuttappabhedo cittassa majjanabhāvo.
Thambhoti thaddhabhāvo.
Paccupaṭṭhāpanāti paccanīkaṭṭhāpanā, dhammena nayena vuttassa paṭivirujjhitvā ṭhānaṃ.
Māyāti "idhekacco kāyena duccaritaṃ caritvā"tiādinā (vibha. 894) nayena vibhaṅge vibhattā katapāpapaṭicchādanatā.
Usūyāti paralābhasakkārādīsu issā.
Bhassasamussayoti samussitaṃ bhassaṃ, attukkaṃsanatāti vuttaṃ hoti.
Mānātimānoti "idhekacco jātiyā vā - pe - aññataraññatarena vatthunā pubbakālaṃ parehi sadisaṃ attānaṃ dahati, aparakālaṃ attānaṃ seyyaṃ dahati, pare hīne dahati, yo evarūpo māno - pe - ketukamyatā cittassā"ti (vibha. 880) vibhaṅge vibhatto.
Asabbhi santhavoti asappurisehi santhavo.
Esāmagandho na hi maṃsabhojananti esa kodhādi navavidho akusalarāsi pubbe vuttenevatthena āmagandhoti veditabbo, na hi maṃsabhojananti.
249.Evaṃ dhammādhiṭṭhānāya desanāya navavidhaṃ āmagandhaṃ dassetvā punapi pubbe vuttanayeneva puggalādhiṭṭhānāya desanāya āmagandhe vissajjento tisso gāthāyo abhāsi.
Tattha yepāpasīlāti ye pāpasamācāratāya "pāpasīlā"ti loke pākaṭā.
Iṇaghātasūcakāti vasalasutte vuttanayena iṇaṃ gahetvā tassa appadānena iṇaghātā, pesuññena sūcakā ca.
Vohārakūṭā idha pāṭirūpikāti dhammaṭṭaṭṭhāne ṭhitā lañjaṃ gahetvā sāmike parājentā kūṭena vohārena samannāgatattā vohārakūṭā, dhammaṭṭhapaṭirūpakattā pāṭirūpikā.
Atha vā idhāti sāsane.
Pāṭirūpikāti dussīlā.
Te hi yasmā nesaṃ iriyāpathasampadādīhi sīlavantapaṭirūpaṃ atthi, tasmā paṭirūpā, paṭirūpā eva pāṭirūpikā.
Narādhamā yedha karonti kibbisanti ye idha loke narādhamā mātāpitūsu buddhapaccekabuddhādīsu ca micchāpaṭipattisaññitaṃ kibbisaṃ karonti.
Esāmagandho na hi maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho "pāpasīlatā, iṇaghātatā, sūcakatā, vohārakūṭatā, pāṭirūpikatā, kibbisakāritā"ti aparopi pubbe vuttenevatthena chabbidho āmagandho veditabbo, na hi maṃsabhojananti.
250.Ye idha pāṇesu asaññatā janāti ye janā idhaloke pāṇesu yathākāmacāritāya satampi sahassampi māretvā anuddayāmattassāpi akaraṇena asaṃyatā. "Те люди здесь, которые не сдержаны по отношению к дышащим (существам)": те люди, которые, в этом мире поступая по собственной прихоти, убив сотню и тысячу дышащих (существ), не проявив ни капли сострадания - не сдержаны.
Paresamādāya vihesamuyyutāti paresaṃ santakaṃ ādāya dhanaṃ vā jīvitaṃ vā tato "mā evaṃ karothā"ti yācantānaṃ vā nivārentānaṃ vā pāṇileḍḍudaṇḍādīhi vihesaṃ uyyutā.
Pare vā satte samādāya "ajja dasa, ajja vīsa"nti evaṃ samādiyitvā tesaṃ vadhabandhanādīhi vihesamuyyutā.
Dussīlaluddāti nissīlā ca durācārattā, luddā ca kurūrakammantā lohitapāṇitāya, macchaghātakamigabandhakasākuṇikādayo idhādhippetā.
Pharusāti pharusavācā.
Anādarāti "idāni na karissāma, viramissāma evarūpā"ti evaṃ ādaravirahitā.
Esāmagandho na hi maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho "pāṇātipāto vadhachedabandhana"ntiādinā nayena pubbe vutto ca avutto ca "pāṇesu asaṃyatatā paresaṃ vihesatā dussīlatā luddatā pharusatā anādaro"ti chabbidho āmagandho veditabbo, na hi maṃsabhojananti.
Pubbe vuttampi hi sotūnaṃ sotukāmatāya avadhāraṇatāya daḷhīkaraṇatāyāti evamādīhi kāraṇehi puna vuccati.
Teneva ca parato vakkhati "iccetamatthaṃ bhagavā punappunaṃ, akkhāsi naṃ vedayi mantapāragū"ti.
251.Etesu giddhā viruddhātipātinoti etesu pāṇesu gedhena giddhā, dosena viruddhā, mohena ādīnavaṃ apassantā punappunaṃ ajjhācārappattiyā atipātino, etesu vā "pāṇātipāto vadhachedabandhana"ntiādinā nayena vuttesu pāpakammesu yathāsambhavaṃ ye gedhavirodhātipātasaṅkhātā rāgadosamohā, tehi giddhā viruddhā atipātino ca.
Niccuyyutāti akusalakaraṇe niccaṃ uyyutā, kadāci paṭisaṅkhāya appaṭiviratā.
Peccāti asmā lokā paraṃ gantvā.
Tamaṃ vajanti ye, patanti sattā nirayaṃ avaṃsirāti ye lokantarikandhakārasaṅkhātaṃ nīcakulatādibhedaṃ vā tamaṃ vajanti, ye ca patanti sattā avīciādibhedaṃ nirayaṃ avaṃsirā adhogatasīsā.
Esāmagandhoti tesaṃ sattānaṃ tamavajananirayapatanahetu esa gedhavirodhātipātabhedo sabbāmagandhamūlabhūto yathāvuttenatthena tividho āmagandho.
Na hi maṃsabhojananti maṃsabhojanaṃ pana na āmagandhoti.
252.Evaṃ bhagavā paramatthato āmagandhaṃ vissajjetvā duggatimaggabhāvañcassa pakāsetvā idāni yasmiṃ macchamaṃsabhojane tāpaso āmagandhasaññī duggatimaggasaññī ca hutvā tassa abhojanena suddhikāmo hutvā taṃ na bhuñjati, tassa ca aññassa ca tathāvidhassa sodhetuṃ asamatthabhāvaṃ dassento "na macchamaṃsa"nti imaṃ chappadaṃ gāthamāha.
Tattha sabbapadāni antimapādena yojetabbāni – na macchamaṃsaṃ sodheti maccaṃ avitiṇṇakaṅkhaṃ, na āhutiyaññamutūpasevanā sodheti maccaṃ avitiṇṇakaṅkhanti evaṃ.
Ettha ca na macchamaṃsanti akhādiyamānaṃ macchamaṃsaṃ na sodheti, tathā anāsakattanti evaṃ porāṇā vaṇṇenti.
Evaṃ pana sundarataraṃ siyā "na macchamaṃsānaṃ anāsakattaṃ na macchamaṃsānānāsakattaṃ, macchamaṃsānaṃ anāsakattaṃ na sodheti, macca"nti athāpi siyā, evaṃ sante anāsakattaṃ ohīyatīti?
Tañca na, amaratapena saṅgahitattā.
"Ye vāpi loke amarā bahū tapā"ti ettha hi sabbopi vuttāvaseso attakilamatho saṅgahaṃ gacchatīti.
Naggiyanti acelakattaṃ.
Muṇḍiyanti muṇḍabhāvo.
Jaṭājallanti jaṭā ca rajojallañca.
Kharājinānīti kharāni ajinacammāni.
Aggihuttassupasevanāti aggipāricāriyā.
Amarāti amarabhāvapatthanatāya pavattakāyakilesā.
Bahūti ukkuṭikappadhānādibhedato aneke.
Tapāti sarīrasantāpā.
Mantāti vedā.
Āhutīti aggihomakammaṃ.
Yaññamutūpasevanāti assamedhādiyaññā ca utūpasevanā ca.
Utūpasevanā nāma gimhe ātapaṭṭhānasevanā, vasse rukkhamūlasevanā, hemante jalappavesasevanā.
Na sodhenti maccaṃ avitiṇṇakaṅkhanti kilesasuddhiyā vā bhavasuddhiyā vā avitiṇṇavicikicchaṃ maccaṃ na sodhenti.
Kaṅkhāmale hi sati na visuddho hoti, tvañca sakaṅkhoyevāti.
Ettha ca "avitiṇṇakaṅkha"nti etaṃ "na macchamaṃsa"ntiādīni sutvā "kiṃ nu kho macchamaṃsānaṃ abhojanādinā siyā visuddhimaggo"ti tāpasassa kaṅkhāya uppannāya bhagavatā vuttaṃ siyāti no adhippāyo.
Yā cassa "so macchamaṃsaṃ bhuñjatī"ti sutvāva buddhe kaṅkhā uppannā, taṃ sandhāyetaṃ vuttanti veditabbaṃ.
253.Evaṃ macchamaṃsānāsakattādīnaṃ sodhetuṃ asamatthabhāvaṃ dassetvā idāni sodhetuṃ samatthe dhamme dassento "sotesu gutto"ti imaṃ gāthamāha.
Tattha sotesūti chasu indriyesu.
Guttoti indriyasaṃvaraguttiyā samannāgato.
Ettāvatā indriyasaṃvaraparivārasīlaṃ dasseti.
Viditindriyo careti ñātapariññāya chaḷindriyāni viditvā pākaṭāni katvā careyya, vihareyyāti vuttaṃ hoti.
Ettāvatā visuddhasīlassa nāmarūpaparicchedaṃ dasseti.
Dhamme ṭhitoti ariyamaggena abhisametabbacatusaccadhamme ṭhito.
Etena sotāpattibhūmiṃ dasseti.
Ajjavamaddaveratoti ujubhāve ca mudubhāve ca rato.
Etena sakadāgāmibhūmiṃ dasseti.
Sakadāgāmī hi kāyavaṅkādikarānaṃ cittathaddhabhāvakarānañca rāgadosānaṃ tanubhāvā ajjavamaddave rato hoti.
Saṅgātigoti rāgadosasaṅgātigo.
Etena anāgāmibhūmiṃ dasseti.
Sabbadukkhappahīnoti sabbassa vaṭṭadukkhassa hetuppahānena pahīnasabbadukkho.
Etena arahattabhūmiṃ dasseti.
Na lippati diṭṭhasutesu dhīroti so evaṃ anupubbena arahattaṃ patto dhitisampadāya dhīro diṭṭhasutesu dhammesu kenaci kilesena na lippati.
Na kevalañca diṭṭhasutesu, mutaviññātesu ca na lippati, aññadatthu paramavisuddhippatto hotīti arahattanikūṭena desanaṃ niṭṭhāpesi.
254.
Ito paraṃ "iccetamattha"nti dve gāthā saṅgītikārehi vuttā.
Tāsamattho – iti bhagavā kassapo etamatthaṃ punappunaṃ anekāhi gāthāhi dhammādhiṭṭhānāya puggalādhiṭṭhānāya ca desanāya yāva tāpaso aññāsi, tāva so akkhāsi kathesi vitthāresi.
Naṃ vedayi mantapāragūti sopi tañca atthaṃ mantapāragū, vedapāragū, tisso brāhmaṇo vedayi aññāsi.
Kiṃ kāraṇā?
Yasmā atthato ca padato ca desanānayato ca citrāhi gāthāhi munī pakāsayi.
Kīdiso?
Nirāmagandho asito durannayo, āmagandhakilesābhāvā nirāmagandho, taṇhādiṭṭhinissayābhāvā asito, bāhiradiṭṭhivasena "idaṃ seyyo idaṃ vara"nti kenaci netuṃ asakkuṇeyyattā durannayo.
Evaṃ pakāsitavato cassa sutvāna buddhassa subhāsitaṃ padaṃ sukathitaṃ dhammadesanaṃ sutvā nirāmagandhaṃ nikkilesayogaṃ, sabbadukkhappanūdanaṃ sabbavaṭṭadukkhappanūdanaṃ, nīcamano nīcacitto hutvā vandi tathāgatassa, tisso brāhmaṇo tathāgatassa pāde pañcapatiṭṭhitaṃ katvā vandi.
Tattheva pabbajjamarocayitthāti tattheva ca naṃ āsane nisinnaṃ kassapaṃ bhagavantaṃ tisso tāpaso pabbajjamarocayittha, ayācīti vuttaṃ hoti.
Taṃ bhagavā "ehi bhikkhū"ti āha.
So taṅkhaṇaṃyeva aṭṭhaparikkhārayutto hutvā ākāsenāgantvā vassasatikatthero viya bhagavantaṃ vanditvā katipāheneva sāvakapāramiñāṇaṃ paṭivijjhitvā tisso nāma aggasāvako ahosi, puna dutiyo bhāradvājo nāma.
Evaṃ tassa bhagavato tissabhāradvājaṃ nāma sāvakayugaṃ ahosi.
Amhākaṃ pana bhagavā yā ca tissena brāhmaṇena ādito tisso gāthā vuttā, yā ca kassapena bhagavatā majjhe nava, yā ca tadā saṅgītikārehi ante dve, tā sabbāpi cuddasa gāthā ānetvā paripuṇṇaṃ katvā imaṃ āmagandhasuttaṃ ācariyappamukhānaṃ pañcannaṃ tāpasasatānaṃ āmagandhaṃ byākāsi.
Taṃ sutvā so brāhmaṇo tatheva nīcamano hutvā bhagavato pāde vanditvā pabbajjaṃ yāci saddhiṃ parisāya.
"Etha bhikkhavo"ti bhagavā avoca.
Te tatheva ehibhikkhubhāvaṃ patvā ākāsenāgantvā bhagavantaṃ vanditvā katipāheneva sabbeva aggaphale arahatte patiṭṭhahiṃsūti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya āmagandhasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений (сутта нипата) Далее >>