Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> СНп 2.1 Комментарий к наставлению о драгоценности
<< Назад Комментарии к собранию наставлений (сутта нипата) Далее >>

Связанные тексты
Отображение колонок



СНп 2.1 Комментарий к наставлению о драгоценности Палийский оригинал

пали khantibalo - русский Комментарии
Yānīdhabhūtānīti ratanasuttaṃ.
Kā uppatti?
Atīte kira vesāliyaṃ dubbhikkhādayo upaddavā uppajjiṃsu.
Tesaṃ vūpasamanatthāya licchavayo rājagahaṃ gantvā, yācitvā, bhagavantaṃ vesālimānayiṃsu.
Evaṃ ānīto bhagavā tesaṃ upaddavānaṃ vūpasamanatthāya idaṃ suttamabhāsi.
Ayamettha saṅkhepo.
Porāṇā panassa vesālivatthuto pabhuti uppattiṃ vaṇṇayanti.
Sā evaṃ veditabbā – bārāṇasirañño kira aggamahesiyā kucchimhi gabbho saṇṭhāsi.
Sā taṃ ñatvā rañño nivedesi.
Rājā gabbhaparihāraṃ adāsi.
Sā sammā parihariyamānagabbhā gabbhaparipākakāle vijāyanagharaṃ pāvisi.
Puññavatīnaṃ paccūsasamaye gabbhavuṭṭhānaṃ hoti, sā ca tāsaṃ aññatarā, tena paccūsasamaye alattakapaṭalabandhujīvakapupphasadisaṃ maṃsapesiṃ vijāyi.
Tato "aññā deviyo suvaṇṇabimbasadise putte vijāyanti, aggamahesī maṃsapesinti rañño purato mama avaṇṇo uppajjeyyā"ti cintetvā tena avaṇṇabhayena taṃ maṃsapesiṃ ekasmiṃ bhājane pakkhipitvā aññena paṭikujjitvā rājamuddikāya lañchetvā gaṅgāya sote pakkhipāpesi.
Manussehi chaḍḍitamatte devatā ārakkhaṃ saṃvidahiṃsu.
Suvaṇṇapaṭṭikañcettha jātihiṅgulakena "bārāṇasirañño aggamahesiyā pajā"ti likhitvā bandhiṃsu.
Tato taṃ bhājanaṃ ūmibhayādīhi anupaddutaṃ gaṅgāya sotena pāyāsi.
Tena ca samayena aññataro tāpaso gopālakulaṃ nissāya gaṅgāya tīre vasati.
So pātovagaṅgaṃ otiṇṇo taṃ bhājanaṃ āgacchantaṃ disvā paṃsukūlasaññāya aggahesi.
Tato tattha taṃ akkharapaṭṭikaṃ rājamuddikālañchanañca disvā muñcitvā taṃ maṃsapesiṃ addasa.
Disvānassa etadahosi – "siyā gabbho, tathā hissa duggandhapūtibhāvo natthī"ti taṃ assamaṃ netvā suddhe okāse ṭhapesi.
Atha aḍḍhamāsaccayena dve maṃsapesiyo ahesuṃ.
Tāpaso disvā sādhukataraṃ ṭhapesi.
Tato puna addhamāsaccayena ekamekissā pesiyā hatthapādasīsānamatthāya pañca pañca piḷakā uṭṭhahiṃsu.
Atha tato addhamāsaccayena ekā maṃsapesi suvaṇṇabimbasadiso dārako; ekā dārikā ahosi.
Tesu tāpasassa puttasineho uppajji, aṅguṭṭhato cassa khīraṃ nibbatti, tato pabhuti ca khīrabhattaṃ labhati.
So bhattaṃ bhuñjitvā khīraṃ dārakānaṃ mukhe āsiñcati.
Tesaṃ yaṃ yaṃ udaraṃ pavisati, taṃ sabbaṃ maṇibhājanagataṃ viya dissati.
Evaṃ nicchavī ahesuṃ.
Apare pana āhu – "sibbitvā ṭhapitā viya nesaṃ aññamaññaṃ līnā chavi ahosī"ti.
Evaṃ te nicchavitāya vā līnacchavitāya vā licchavīti paññāyiṃsu.
Tāpaso dārake posento ussūre gāmaṃ piṇḍāya pavisati, atidivā paṭikkamati.
Tassa taṃ byāpāraṃ ñatvā gopālakā āhaṃsu – "bhante, pabbajitānaṃ dārakaposanaṃ palibodho, amhākaṃ dārake detha, mayaṃ posessāma, tumhe attano kammaṃ karothā"ti.
Tāpaso "sādhū"ti paṭissuṇi.
Gopālakā dutiyadivase maggaṃ samaṃ katvā, pupphehi okiritvā; dhajapaṭākā ussāpetvā tūriyehi vajjamānehi assamaṃ āgatā.
Tāpaso "mahāpuññā dārakā, appamādena vaḍḍhetha, vaḍḍhetvā ca aññamaññaṃ āvāhavivāhaṃ karotha, pañcagorasena rājānaṃ tosetvā bhūmibhāgaṃ gahetvā nagaraṃ māpetha, tatra kumāraṃ abhisiñcathā"ti vatvā dārake adāsi.
Te "sādhū"ti paṭissuṇitvā dārake netvā posesuṃ.
Dārakā vaḍḍhimanvāya kīḷantā vivādaṭṭhānesu aññe gopāladārake hatthenapi pādenapi paharanti, te rodanti.
"Kissa rodathā"ti ca mātāpitūhi vuttā "ime nimmātāpitikā tāpasapositā amhe atīva paharantī"ti vadanti.
Tato tesaṃ mātāpitaro "ime dārakā aññe dārake viheṭhenti dukkhāpenti, na ime saṅgahetabbā, vajjetabbā ime"ti āhaṃsu.
Tato pabhuti kira so padeso "vajjī"ti vuccati yojanasataṃ parimāṇena.
Atha taṃ padesaṃ gopālakā rājānaṃ tosetvā aggahesuṃ.
Tattheva nagaraṃ māpetvā soḷasavassuddesikaṃ kumāraṃ abhisiñcitvā rājānaṃ akaṃsu.
Tāya cassa dārikāya saddhiṃ vāreyyaṃ katvā katikaṃ akaṃsu – "na bāhirato dārikā ānetabbā, ito dārikā na kassaci dātabbā"ti.
Tesaṃ paṭhamasaṃvāsena dve dārakā jātā dhītā ca putto ca, evaṃ soḷasakkhattuṃ dve dve jātā.
Tato tesaṃ dārakānaṃ yathākkamaṃ vaḍḍhantānaṃ ārāmuyyānanivāsanaṭṭhānaparivārasampattiṃ gahetuṃ appahontaṃ taṃ nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena pākārena parikkhipiṃsu.
Tassa punappunaṃ visālīkatattā vesālītveva nāmaṃ jātaṃ.
Idaṃ vesālīvatthu.
Ayaṃ pana vesālī bhagavato uppannakāle iddhā vepullappattā ahosi.
Tattha hi rājūnaṃyeva satta sahassāni satta ca satāni satta ca rājāno ahesuṃ, tathā yuvarājasenāpatibhaṇḍāgārikappabhutīnaṃ.
Yathāha –
"Tena kho pana samayena vesālī iddhā ceva hoti phītā ca bahujanā ākiṇṇamanussā subhikkhā ca, satta ca pāsādasahassāni, satta ca pāsādasatāni, satta ca pāsādā, satta ca kūṭāgārasahassāni, satta ca kūṭāgārasatāni, satta ca kūṭāgārāni, satta ca ārāmasahassāni, satta ca ārāmasatāni, satta ca ārāmā, satta ca pokkharaṇisahassāni, satta ca pokkharaṇisatāni, satta ca pokkharaṇiyo"ti (mahāva. 326).
Sā aparena samayena dubbhikkhā ahosi dubbuṭṭhikā dussassā.
Paṭhamaṃ duggatamanussā maranti, te bahiddhā chaḍḍenti.
Matamanussānaṃ kuṇapagandhena amanussā nagaraṃ pavisiṃsu.
Tato bahutarā mīyanti, tāya paṭikūlatāya ca sattānaṃ ahivātakarogo uppajji.
Iti tīhi dubbhikkhaamanussarogabhayehi upaddutāya vesāliyā nagaravāsino upasaṅkamitvā rājānamāhaṃsu – "mahārāja, imasmiṃ nagare tividhaṃ bhayamuppannaṃ, ito pubbe yāva sattamā rājakulaparivaṭṭā evarūpaṃ anuppannapubbaṃ, tumhākaṃ maññe adhammikattena etarahi uppanna"nti.
Rājā sabbe santhāgāre sannipātāpetvā, "mayhaṃ adhammikabhāvaṃ vicinathā"ti āha.
Te sabbaṃ paveṇiṃ vicinantā na kiñci addasaṃsu.
Tato rañño dosaṃ adisvā "idaṃ bhayaṃ amhākaṃ kathaṃ vūpasameyyā"ti cintesuṃ.
Tattha ekacce cha satthāro apadisiṃsu – "etehi okkantamatte vūpasamissatī"ti.
Ekacce āhaṃsu – "buddho kira loke uppanno, so bhagavā sabbasattahitāya dhammaṃ deseti mahiddhiko mahānubhāvo, tena okkantamatte sabbabhayāni vūpasameyyu"nti.
Tena te attamanā hutvā "kahaṃ pana so bhagavā etarahi viharati, amhehi vā pesite āgaccheyyā"ti āhaṃsu.
Athāpare āhaṃsu – "buddhā nāma anukampakā, kissa nāgaccheyyuṃ, so pana bhagavā etarahi rājagahe viharati, rājā ca bimbisāro taṃ upaṭṭhahati, kadāci so āgantuṃ na dadeyyā"ti.
"Tena hi rājānaṃ saññāpetvā ānessāmā"ti dve licchavirājāno mahatā balakāyena pahūtaṃ paṇṇākāraṃ datvā rañño santikaṃ pesesuṃ – "bimbisāraṃ saññāpetvā bhagavantaṃ ānethā"ti.
Te gantvā rañño paṇṇākāraṃ datvā taṃ pavattiṃ nivedetvā "mahārāja, bhagavantaṃ amhākaṃ nagaraṃ pesehī"ti āhaṃsu.
Rājā na sampaṭicchi – "tumhe eva jānāthā"ti āha.
Te bhagavantaṃ upasaṅkamitvā vanditvā evamāhaṃsu – "bhante, amhākaṃ nagare tīṇi bhayāni uppannāni.
Sace bhagavā āgaccheyya, sotthi no bhaveyyā"ti.
Bhagavā āvajjetvā "vesāliyaṃ ratanasutte vutte sā rakkhā koṭisatasahassacakkavāḷāni pharissati, suttapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissatī"ti adhivāsesi.
Atha rājā bimbisāro bhagavato adhivāsanaṃ sutvā "bhagavatā vesāligamanaṃ adhivāsita"nti nagare ghosanaṃ kārāpetvā bhagavantaṃ upasaṅkamitvā āha – "kiṃ, bhante, sampaṭicchittha vesāligamana"nti?
"Āma, mahārājā"ti.
"Tena hi, bhante, āgametha, yāva maggaṃ paṭiyādemī"ti.
Atha kho rājā bimbisāro rājagahassa ca gaṅgāya ca antarā pañcayojanaṃ bhūmiṃ samaṃ katvā, yojane yojane vihāraṃ māpetvā, bhagavato gamanakālaṃ paṭivedesi.
Bhagavā pañcahi bhikkhusatehi parivuto pāyāsi.
Rājā pañcayojanaṃ maggaṃ pañcavaṇṇehi pupphehi jāṇumattaṃ okirāpetvā dhajapaṭākāpuṇṇaghaṭakadaliādīni ussāpetvā bhagavato dve setacchattāni, ekekassa ca bhikkhussa ekamekaṃ ukkhipāpetvā saddhiṃ attano parivārena pupphagandhādīhi pūjaṃ karonto ekekasmiṃ vihāre bhagavantaṃ vasāpetvā mahādānāni datvā pañcahi divasehi gaṅgātīraṃ nesi.
Tattha sabbālaṅkārehi nāvaṃ alaṅkaronto vesālikānaṃ sāsanaṃ pesesi – "āgato bhagavā, maggaṃ paṭiyādetvā sabbe bhagavato paccuggamanaṃ karothā"ti.
Te "diguṇaṃ pūjaṃ karissāmā"ti vesāliyā ca gaṅgāya ca antarā tiyojanaṃ bhūmiṃ samaṃ katvā bhagavato cattāri, ekekassa ca bhikkhuno dve dve setacchattāni sajjetvā pūjaṃ kurumānā gaṅgātīre āgantvā aṭṭhaṃsu.
Bimbisāro dve nāvāyo saṅghāṭetvā, maṇḍapaṃ katvā, pupphadāmādīhi alaṅkaritvā tattha sabbaratanamayaṃ buddhāsanaṃ paññāpesi.
Bhagavā tasmiṃ nisīdi.
Pañcasatā bhikkhūpi nāvaṃ abhiruhitvā yathānurūpaṃ nisīdiṃsu.
Rājā bhagavantaṃ anugacchanto galappamāṇaṃ udakaṃ orohitvā "yāva, bhante, bhagavā āgacchati, tāvāhaṃ idheva gaṅgātīre vasissāmī"ti vatvā nivatto.
Upari devatā yāva akaniṭṭhabhavanā pūjamakaṃsu, heṭṭhā gaṅgānivāsino kambalassatarādayo nāgā pūjamakaṃsu.
Evaṃ mahatiyā pūjāya bhagavā yojanamattaṃ addhānaṃ gaṅgāya gantvā vesālikānaṃ sīmantaraṃ paviṭṭho.
Tato licchavirājāno tena bimbisārena katapūjāya diguṇaṃ karontā galappamāṇe udake bhagavantaṃ paccuggacchiṃsu.
Teneva khaṇena tena muhuttena vijjuppabhāvinaddhandhakāravisaṭakūṭo gaḷagaḷāyanto catūsu disāsu mahāmegho vuṭṭhāsi.
Atha bhagavatā paṭhamapāde gaṅgātīre nikkhittamatte pokkharavassaṃ vassi.
Ye temetukāmā, te eva tementi, atemetukāmā na tementi.
Sabbattha jāṇumattaṃ ūrumattaṃ kaṭimattaṃ galappamāṇaṃ udakaṃ vahati, sabbakuṇapāni udakena gaṅgaṃ pavesitāni parisuddho bhūmibhāgo ahosi.
Licchavirājāno bhagavantaṃ antarā yojane yojane vāsāpetvā mahādānāni datvā tīhi divasehi diguṇaṃ pūjaṃ karontā vesāliṃ nayiṃsu.
Vesāliṃ sampatte bhagavati sakko devānamindo devasaṅghapurakkhato āgacchi, mahesakkhānaṃ devānaṃ sannipātena amanussā yebhuyyena palāyiṃsu.
Bhagavā nagaradvāre ṭhatvā ānandattheraṃ āmantesi – "imaṃ ānanda, ratanasuttaṃ uggahetvā balikammūpakaraṇāni gahetvā licchavikumārehi saddhiṃ vesāliyā tīsu pākārantaresu vicaranto parittaṃ karohī"ti ratanasuttaṃ abhāsi.
Evaṃ "kena panetaṃ suttaṃ, kadā, kattha, kasmā ca vutta"nti etesaṃ pañhānaṃ vissajjanā vitthārena vesālivatthuto pabhuti porāṇehi vaṇṇiyati.
Evaṃ bhagavato vesāliṃ anuppattadivaseyeva vesālinagaradvāre tesaṃ upaddavānaṃ paṭighātatthāya vuttamidaṃ ratanasuttaṃ uggahetvā āyasmā ānando parittatthāya bhāsamāno bhagavato pattena udakaṃ ādāya sabbanagaraṃ abbhukkiranto anuvicari.
"Yaṃ kiñcī"ti vuttamatteyeva ca therena ye pubbe apalātā saṅkārakūṭabhittippadesādinissitā amanussā, te catūhi dvārehi palāyiṃsu, dvārāni anokāsāni ahesuṃ.
Tato ekacce dvāresu okāsaṃ alabhamānā pākāraṃ bhinditvā palātā.
Amanussesu gatamattesu manussānaṃ gattesu rogo vūpasanto, te nikkhamitvā sabbagandhapupphādīhi theraṃ pūjesuṃ.
Mahājano nagaramajjhe santhāgāraṃ sabbagandhehi limpitvā vitānaṃ katvā sabbālaṅkārehi alaṅkaritvā tattha buddhāsanaṃ paññāpetvā bhagavantaṃ ānesi.
Bhagavā santhāgāraṃ pavisitvā paññatte āsane nisīdi.
Bhikkhusaṅghopi kho rājāno manussā ca patirūpe okāse nisīdiṃsu.
Sakkopi devānamindo dvīsu devalokesu devaparisāya saddhiṃ upanisīdi aññe ca devā.
Ānandattheropi sabbaṃ vesāliṃ anuvicaranto ārakkhaṃ katvā vesālinagaravāsīhi saddhiṃ āgantvā ekamantaṃ nisīdi.
Tattha bhagavā sabbesaṃ tadeva ratanasuttaṃ abhāsīti.
224.Tattha yānīdha bhūtānīti paṭhamagāthāyaṃ yānīti yādisāni appesakkhāni vā mahesakkhāni vā. Первая строфа: yānīdha bhūtāni. В этой строфе yāni (какие бы то ни было) означает какие бы виды ни были, обладающие большим могуществом или небольшим.
Idhāti imasmiṃ padese, tasmiṃ khaṇe sannipatitaṭṭhānaṃ sandhāyāha. Idha - здесь, в этом месте. Так он сказал в отношении места встречи по этому случаю.
Bhūtānīti kiñcāpi bhūtasaddo "bhūtasmiṃ pācittiya"nti evamādīsu (pāci. 69) vijjamāne, "bhūtamidanti, bhikkhave, samanupassathā"ti evamādīsu (ma. ni. 1.401) khandhapañcake, "cattāro kho, bhikkhu, mahābhūtā hetū"ti evamādīsu (ma. ni. 3.86) catubbidhe pathavīdhātvādirūpe, "yo ca kālaghaso bhūto"ti evamādīsu (jā. 1.2.190) khīṇāsave, "sabbeva nikkhipissanti, bhūtā loke samussaya"nti evamādīsu (dī. ni. 2.220) sabbasatte, "bhūtagāmapātabyatāyā"ti evamādīsu (pāci. 90) rukkhādike, "bhūtaṃ bhūtato sañjānātī"ti evamādīsu (ma. ni. 1.3) cātumahārājikānaṃ heṭṭhā sattanikāyaṃ upādāya vattati. Bhūtāni - существа. Слово bhūta [причастие прошедшего времени от bhavati - быть, существовать] имеет разные значения. В таких фрагментах как "Если какой либо монах расскажет о возвышенном достижении человеку, не являющемуся полноправным членом монашеской общины, когда это соответствует действительности, это требует признания" оно в значении "соответствует действительности". В таких фрагментах как "Это есть: монахи, вы видите это" он означает пять совокупностей. В таких фрагментах как "Монахи, четыре великих элемента являются причиной" он означает четырёхчастное образное, состоящее из элементов земли, воды, огня и воздуха. В таких фрагментах как "Существо, съевшее время" оно означает араханта, чьи влечения исчерпаны. В таких фрагментах как "Ни одно существо в мире не избежит оставления тела" оно означает всех созданий. В таких фрагментах как "... скашивая/срубая растительность" оно означает деревья и прочее. В таких фрагментах как "Он постигает существо как существо" оно означает собрание существ уровнем ниже божеств Четырёх великих правителей.
Idha pana avisesato amanussesu daṭṭhabbo. Но, хотя это слово имеет такие значения, здесь его следует считать относящимся к нечеловеческим существам без различий.
Samāgatānīti sannipatitāni. Samāgatāni (собравшиеся): пришедшие сюда.
Bhummānīti bhūmiyaṃ nibbattāni. Bhummāni (земные): появившиеся [на свет] на земле.
Vāti vikappane. Vā - или, частица, указывающая на альтернативу.
Tena yānīdha bhummāni vā bhūtāni samāgatānīti imamekaṃ vikappaṃ katvā puna dutiyaṃ vikappaṃ kātuṃ "yāni vā antalikkhe"ti āha. Поэтому, объяснив один вариант словами "какие бы ни были существа - будь они земные, собравшиеся здесь", чтобы объяснить второй вариант он сказал yāni vā antalikkhe - "или какие-либо небесные".
Antalikkhe vā yāni bhūtāni nibbattāni, tāni sabbāni idha samāgatānīti attho. Что означает "Какие бы появившиеся [на свет] в небе существа ни собрались здесь".
Ettha ca yāmato yāva akaniṭṭhaṃ, tāva nibbattāni bhūtāni ākāse pātubhūtavimānesu nibbattattā "antalikkhe bhūtānī"ti veditabbāni. И здесь это можно также понимать, что все существа, появившиеся на свет выше мира Ямы и до мира "Наивысших" божеств, являются "небесными" существами, потому что они появляются на свет в божественных дворцах, находящихся в небе. Комм Нянамоли тхеры: P.E.D. under Yäma, this ref., gives 'from the Underworld to the Highest Heaven' for Yämato yäva Akanittham: this is a mistake; f...
Все комментарии (1)
Tato heṭṭhā sineruto pabhuti yāva bhūmiyaṃ rukkhalatādīsu adhivatthāni pathaviyañca nibbattāni bhūtāni, tāni sabbāni bhūmiyaṃ bhūmipaṭibaddhesu ca rukkhalatāpabbatādīsu nibbattattā "bhummāni bhūtānī"ti veditabbāni. И также это можно понимать, что существа, живущие в деревьях, в ползущих растениях и прочем, или появившихся на свет ниже мира Ямы с горы Синеру и ниже, являются "земными", потому что все они появились на свет на земле и в деревьях, ползучих растениях, камнях и прочем, что привязаны к земле.
Evaṃ bhagavā sabbāneva amanussabhūtāni "bhummāni vā yāni va antalikkhe"ti dvīhi padehi vikappetvā puna ekena padena pariggahetvā "sabbeva bhūtā sumanā bhavantū"ti āha. Теперь, когда Благословенный охватил всех нечеловеческих существ двумя альтернативными фразами "будь они земными или небесными", он снова охватил их одной фразой, сказав "Пусть все и каждое существо будет умиротворённым".
Sabbeti anavasesā. Здесь sabbe (все) означает "без остатка".
Evāti avadhāraṇe, ekampi anapanetvāti adhippāyo. Eva здесь используется для усиления, с целью сказать "никого не исключая".
Bhūtāti amanussā. Bhūtā (существа): нечеловеческие существа.
Sumanā bhavantūti sukhitamanā, pītisomanassajātā bhavantūti attho. Sumanā bhavantu (пусть у них будет радостное настроение): пусть в их умах будет удовольствие, пусть они будут счастливы и радостны. Видимо peace of mind появилось здесь из-за желания переводчика показать слово mano в sumanaa.
Все комментарии (1)
Athopīti kiccantarasanniyojanatthaṃ vākyopādāne nipātadvayaṃ. Atho pi (и также): эта пара частиц относится к тому, что сейчас будет сказано, их цель - обеспечить связь между функциями.
Sakkacca suṇantu bhāsitanti aṭṭhiṃ katvā, manasi katvā, sabbacetaso samannāharitvā dibbasampattilokuttarasukhāvahaṃ mama desanaṃ suṇantu. Sakkacca suṇantu bhāsitaṃ (пусть они внимательно послушают эти слова): внимая, сосредоточив внимание, всем сердцем откликаясь, пусть они слушают моё учение, приводящее к верховенству в мире богов и к надмирскому счастью.
Evamettha bhagavā "yānīdha bhūtāni samāgatānī"ti aniyamitavacanena bhūtāni pariggahetvā puna "bhummāni vā yāni va antalikkhe"ti dvidhā vikappetvā tato "sabbeva bhūtā"ti puna ekajjhaṃ katvā "sumanā bhavantū"ti iminā vacanena āsayasampattiyaṃ niyojento "sakkacca suṇantu bhāsita"nti payogasampattiyaṃ, tathā yonisomanasikārasampattiyaṃ paratoghosasampattiyañca, tathā attasammāpaṇidhisappurisūpanissayasampattīsu samādhipaññāhetusampattīsu ca niyojento gāthaṃ samāpesi. Поэтому после того, как Благословенный охватил всех существ неопределённой фразой "какие бы существа ни собрались здесь" и затем разделил их на два вида "будь они земные или небесные", после чего вновь объединил их словами "пусть все и каждое существо" и закончил строфу, объяснив им величие целей словами "пусть... будут умиротворёнными" и величие средств словами "и также пусть они внимательно послушают эти слова" и также объяснив им величие "основательного внимания" и величие слов других, а также о величии правильного направления себя, поддержки достойных людей, а также величие стремления к сосредоточению и мудрости. Цели и средства объясняются в комментарии к Мангала сутте к словам "Так я слышал". В Махаведалла сутте говорится, что правильный взгляд приобретается ...
Все комментарии (1)
225.Tasmā hi bhūtāti dutiyagāthā. Вторая строфа начинается с Tasmā hi bhūtā (поэтому, о существа).
Tattha tasmāti kāraṇavacanaṃ. Здесь слово tasmā используется для обозначения причины.
Bhūtāti āmantanavacanaṃ. Bhūtā (о существа): используется как обращение.
Nisāmethāti suṇātha. Nisāmethā (внимайте): слушайте.
Sabbeti anavasesā. Sabbe (все): без остатка.
Kiṃ vuttaṃ hoti? Что это означает?
Yasmā tumhe dibbaṭṭhānāni tattha upabhogasampadañca pahāya dhammassavanatthaṃ idha samāgatā, na naṭanaccanādidassanatthaṃ, tasmā hi bhūtā nisāmetha sabbeti. Он хотел сказать: "Поскольку вы покинули места проживания божеств и имеющиеся там прекрасные наслаждения, собравшись здесь с целью услышать Дхамму, а не с целью смотреть на танцоров, танцы и прочее, поэтому, о существа, внимайте все".
Atha vā "sumanā bhavantu sakkacca suṇantū"ti vacanena tesaṃ sumanabhāvaṃ sakkaccaṃ sotukamyatañca disvā āha – yasmā tumhe sumanabhāvena attasammāpaṇidhiyonisomanasikārāsayasuddhīhi sakkaccaṃ sotukamyatāya sappurisūpanissayaparatoghosapadaṭṭhānato payogasuddhīhi ca yuttā, tasmā hi bhūtā nisāmetha sabbeti. Или (вариант понимания), увидя, что услышав фразы "пусть они будут умиротворёнными" и "пусть слушают внимательно", они стали умиротворёнными и у них появилось желание слушать, он хотел сказать: "Благодаря умиротворению, вы готовы [слушать] из-за чистоты целей, которые достигнуты посредством правильного направления себя и основательного внимания. И также, благодаря желанию внимательно слушать, вы готовы из-за чистоты средств, которое достигнуто посредством поддержки достойных людей и слушания речей других людей, создающих основу [надлежащего взгляда]. Поэтому, о существа, внимайте все.
Atha vā yaṃ purimagāthāya ante "bhāsita"nti vuttaṃ, taṃ kāraṇabhāvena apadisanto āha – "yasmā mama bhāsitaṃ nāma atidullabhaṃ aṭṭhakkhaṇaparivajjitassa khaṇassa dullabhattā, anekānisaṃsañca paññākaruṇāguṇena pavattattā, tañcāhaṃ vattukāmo 'suṇantu bhāsita'nti avocaṃ. Или (вариант понимания) указывая на ранее сказанное в предыдущей строфе "слушайте эти слова", он хотел сказать следующее: "Поскольку слышать мои слова является очень редкой возможностью из-за трудности найти момент, когда отсутствуют все признаки неподходящего момента и потому что у них много достоинств, благодаря тому, что произносятся они с особыми качествами мудрости и сострадания - и именно это я хотел выразить, сказав "слушайте эти слова". Дхаммапада гл. 14 строфа 4
Все комментарии (1)
Tasmā hi bhūtā nisāmetha sabbe"ti idaṃ iminā gāthāpadena vuttaṃ hoti. Поэтому, о существа, внимайте все." Вот что означает эта строка.
Evametaṃ kāraṇaṃ niropento attano bhāsitanisāmane niyojetvā nisāmetabbaṃ vattumāraddho "mettaṃ karotha mānusiyā pajāyā"ti. Призвав их слушать его слова, указав для этого причину, он начал объяснять на что следует направить внимание, говоря "будьте дружелюбны к роду людскому". Может даже "делайте добро"
Все комментарии (1)
Tassattho – yāyaṃ tīhi upaddavehi upaddutā mānusī pajā, tassā mānusiyā pajāya mittabhāvaṃ hitajjhāsayataṃ paccupaṭṭhāpethāti. Смысл этого следующий: "Зародите дружественность и благожелательность к роду людскому, который поражён тремя несчастьями.
Keci pana "mānusiyaṃ paja"nti paṭhanti, taṃ bhummatthāsambhavā na yujjati. Но некоторые читают это как "mānusiyaṃ paja", что является ошибочным, поскольку местный падеж не подразумевается
Yampi caññe atthaṃ vaṇṇayanti, sopi na yujjati. И то что они на этом основании объясняют - ошибочно.
Adhippāyo panettha – nāhaṃ buddhoti issariyabalena vadāmi, apica pana tumhākañca imissā ca mānusiyā pajāya hitatthaṃ vadāmi – "mettaṃ karotha mānusiyā pajāyā"ti. Намерение здесь следующее: "Я говорю не из-за владыческих сил как постигший, но скорее для благополучия вас и рода людского говорю: "будьте дружелюбны к роду людскому".
Ettha ca – И также здесь:
"Ye sattasaṇḍaṃ pathaviṃ vijetvā, rājisayo yajamānā anupariyagā; "Провидцы королевских кровей, завоевав землю, наполненную существами, странствуют
Assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ. совершая с пышностью жертвоприношения лошадей и людей, спиртного, а также масштабное ваджа-распитие
"Mettassa cittassa subhāvitassa, kalampi te nānubhavanti soḷasiṃ. Не стоят и 16 части того, кто поддерживает дружелюбие в своём сердце.
"Ekampi ce pāṇamaduṭṭhacitto, mettāyati kusalī tena hoti; Кто с сердцем, злобой незапятнанным может дружелюбно отнестись [к одному живому существу], на этом основании он умел A single breathing thing - это где здесь?
Все комментарии (1)
Sabbe ca pāṇe manasānukampī, pahūtamariyo pakaroti puñña"nti. (a. ni. 8.1) – Но если в его уме сочувствие ко всем живым существам, он, благородный, совершает большие благодеяния. Это из стихотворного резюме Миттанисанса сутты.
Все комментарии (1)
Evamādīnaṃ suttānaṃ ekādasānisaṃsānañca vasena ye mettaṃ karonti, tesaṃ mettā hitāti veditabbā. Эти фрагменты показывают как дружелюбие приносит благо тем, кто его практикует. И также это объясняется в наставлении об 11 преимуществ дружелюбия. В монпити есть.
Все комментарии (1)
"Devatānukampito poso, sadā bhadrāni passatī"ti. (dī. ni. 2.153; udā. 76; mahāva. 286) – "Человек, к которому благосклонны божества всегда будет видеть только благое" Это из Махапариниббана сутты фрагмент стиха из главы "строительство города Паталипутры". Но я не очень понял как этот фрагмент объясняет благо для тог...
Все комментарии (1)
Evamādīnaṃ vasena yesu karīyati, tesampi hitāti veditabbā. Вот как оно приносит пользу тем, в отношении которых практикуют дружелюбие.
Evaṃ ubhayesampi hitabhāvaṃ dassento "mettaṃ karotha mānusiyā pajāyā"ti vatvā idāni upakārampi dassento āha "divā ca ratto ca haranti ye baliṃ, tasmā hi ne rakkhatha appamattā"ti. После слов "будьте дружелюбны к роду людскому", указывающих сколь полезно это для тех и других, он сказал "Днём и ночью они совершают свои подношения, поэтому старательно защищайте их", показывая тем самым какую помощь нужно оказать.
Tassattho – ye manussā cittakammakaṭṭhakammādīhipi devatā katvā cetiyarukkhādīni ca upasaṅkamitvā devatā uddissa divā baliṃ karonti, kāḷapakkhādīsu ca rattiṃ baliṃ karonti. Смысл этого следующий: "Есть люди, изображающие божеств на картинах и резьбе по дереву, подходящие к памятникам, деревьям и прочему и ради них совершающие подношения днём. И также они совершают им ночные подношения светильников. in the dark of the moon - откуда он это взял?
Все комментарии (1)
Salākabhattādīni vā datvā ārakkhadevatā upādāya yāva brahmadevatānaṃ pattidānaniyyātanena divā baliṃ karonti, chattāropanadīpamālā sabbarattikadhammassavanādīni kārāpetvā pattidānaniyyātanena ca rattiṃ baliṃ karonti, te kathaṃ na rakkhitabbā. Или они совершают подношения днём ради божеств-защитников с посвящением дара посредством посвящения заслуг, распространяющегося до "Наивысших" божеств путём дарения еды по жребию и др. И также они совершают подношения ночью с посвящением дара путём посвящения заслуг посредством слушания Дхаммы в течение всей ночи и прочего, посредством установки зонта, а также подношением светильников и гирлянд.
Yato evaṃ divā ca ratto ca tumhe uddissa karonti ye baliṃ, tasmā hi ne rakkhatha. Раз они совершают свои подношения вам днём и ночью, как вы можете не защищать их?
Tasmā balikammakāraṇāpi te manusse rakkhatha gopayatha, ahitaṃ tesaṃ apanetha, hitaṃ upanetha appamattā hutvā taṃ kataññubhāvaṃ hadaye katvā niccamanussarantāti. Поэтому защищайте их, защищайте и оберегайте тех людей, кто совершает эти ритуалы подношения, рассеивайте их беды, приносите им благо, будьте старательны в поддержании благодарности в своём сердце и постоянно помните обо всём этом."
226.Evaṃ devatāsu manussānaṃ upakārakabhāvaṃ dassetvā tesaṃ upaddavavūpasamanatthaṃ buddhādiguṇappakāsanena ca devamanussānaṃ dhammassavanatthaṃ "yaṃkiñci vitta"ntiādinā nayena saccavacanaṃ payujjitumāraddho.
Tattha yaṃkiñcīti aniyamitavasena anavasesaṃ pariyādiyati yaṃkiñci tattha tattha vohārūpagaṃ.
Vittanti dhanaṃ.
Tañhi vittiṃ janetīti vittaṃ.
Idha vāti manussalokaṃ niddisati, huraṃ vāti tato paraṃ avasesalokaṃ.
Tena ca ṭhapetvā manusse sabbalokaggahaṇe patte "saggesu vā"ti parato vuttattā ṭhapetvā manusse ca sagge ca avasesānaṃ nāgasupaṇṇādīnaṃ gahaṇaṃ veditabbaṃ.
Evaṃ imehi dvīhi padehi yaṃ manussānaṃ vohārūpagaṃ alaṅkāraparibhogūpagañca jātarūparajatamuttāmaṇiveḷuriyapavāḷalohitaṅkamasāragallādikaṃ, yañca muttāmaṇivālukatthatāya bhūmiyā ratanamayavimānesu anekayojanasatavitthatesu bhavanesu uppannānaṃ nāgasupaṇṇādīnaṃ vittaṃ, taṃ niddiṭṭhaṃ hoti.
Saggesu vāti kāmāvacararūpāvacaradevalokesu.
Te hi sobhanena kammena ajīyanti gammantīti saggā, suṭṭhu vā aggātipi saggā.
Yanti yaṃ sassāmikaṃ vā assāmikaṃ vā.
Ratananti ratiṃ nayati, vahati, janayati, vaḍḍhetīti ratanaṃ, yaṃkiñci cittīkataṃ mahagghaṃ atulaṃ dullabhadassanaṃ anomasattaparibhogañca, tassetaṃ adhivacanaṃ.
Yathāha –
"Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;
Anomasattaparibhogaṃ, ratanaṃ tena vuccatī"ti.
Paṇītanti uttamaṃ, seṭṭhaṃ, atappakaṃ.
Evaṃ iminā gāthāpadena yaṃ saggesu anekayojanasatappamāṇasabbaratanamayavimānesu sudhammavejayantappabhutīsu sassāmikaṃ, yañca buddhuppādavirahena apāyameva paripūrentesu sattesu suññavimānapaṭibaddhaṃ assāmikaṃ, yaṃ vā panaññampi pathavīmahāsamuddahimavantādinissitaṃ assāmikaṃ ratanaṃ, taṃ niddiṭṭhaṃ hoti.
Nano samaṃ atthi tathāgatenāti na-iti paṭisedhe, no-iti avadhāraṇe.
Samanti tulyaṃ.
Atthīti vijjati.
Tathāgatenāti buddhena.
Kiṃ vuttaṃ hoti?
Yaṃ etaṃ vittañca ratanañca pakāsitaṃ, ettha ekampi buddharatanena sadisaṃ ratanaṃ nevatthi.
Yampi hi taṃ cittīkataṭṭhena ratanaṃ, seyyathidaṃ – rañño cakkavattissa cakkaratanaṃ maṇiratanañca, yamhi uppanne mahājano na aññattha cittīkāraṃ karoti, na koci pupphagandhādīni gahetvā yakkhaṭṭhānaṃ vā bhūtaṭṭhānaṃ vā gacchati, sabbopi jano cakkaratanamaṇiratanameva cittiṃ karoti pūjeti, taṃ taṃ varaṃ pattheti, patthitapatthitañcassa ekaccaṃ samijjhati, tampi ratanaṃ buddharatanena samaṃ natthi.
Yadi hi cittīkataṭṭhena ratanaṃ, tathāgatova ratanaṃ.
Tathāgate hi uppanne ye keci mahesakkhā devamanussā, na te aññatra cittīkāraṃ karonti, na kañci aññaṃ pūjenti.
Tathā hi brahmā sahampati sinerumattena ratanadāmena tathāgataṃ pūjesi, yathābalañca aññe devā manussā ca bimbisārakosalarājaanāthapiṇḍikādayo.
Parinibbutampi ca bhagavantaṃ uddissa channavutikoṭidhanaṃ vissajjetvā asokamahārājā sakalajambudīpe caturāsīti vihārasahassāni patiṭṭhāpesi, ko pana vādo aññesaṃ cittīkārānaṃ.
Apica kassaññassa parinibbutassāpi jātibodhidhammacakkappavattanaparinibbānaṭṭhānāni paṭimācetiyādīni vā uddissa evaṃ cittīkāragarukāro vattati yathā bhagavato.
Evaṃ cittīkataṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.
Tathā yampi taṃ mahagghaṭṭhena ratanaṃ, seyyathidaṃ – kāsikaṃ vatthaṃ.
Yathāha – "jiṇṇampi, bhikkhave, kāsikaṃ vatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañcā"ti, tampi buddharatanena samaṃ natthi.
Yadi hi mahagghaṭṭhena ratanaṃ, tathāgatova ratanaṃ.
Tathāgato hi yesaṃ paṃsukampi paṭiggaṇhāti, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ, seyyathāpi asokassa rañño.
Idamassa mahagghatāya.
Evaṃ mahagghatāvacane cettha dosābhāvasādhakaṃ idaṃ tāva suttapadaṃ veditabbaṃ –
"Yesaṃ kho pana so paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ.
Idamassa mahagghatāya vadāmi.
Seyyathāpi taṃ, bhikkhave, kāsikaṃ vatthaṃ mahagghaṃ, tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmī"ti (a. ni. 3.100).
Evaṃ mahagghaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.
Tathā yampi taṃ atulaṭṭhena ratanaṃ.
Seyyathidaṃ – rañño cakkavattissa cakkaratanaṃ uppajjati indanīlamaṇimayanābhi sattaratanamayasahassāraṃ pavāḷamayanemi, rattasuvaṇṇamayasandhi, yassa dasannaṃ dasannaṃ arānaṃ upari ekaṃ muṇḍāraṃ hoti vātaṃ gahetvā saddakaraṇatthaṃ, yena kato saddo sukusalappatāḷitapañcaṅgikatūriyasaddo viya hoti.
Yassa nābhiyā ubhosu passesu dve sīhamukhāni honti, abbhantaraṃ sakaṭacakkasseva susiraṃ, tassa kattā vā kāretā vā natthi, kammapaccayena ututo samuṭṭhāti.
Yaṃ rājā dasavidhaṃ cakkavattivattaṃ pūretvā tadahuposathe pannarase puṇṇamadivase sīsaṃnhāto uposathiko uparipāsādavaragato sīlāni sodhento nisinno puṇṇacandaṃ viya sūriyaṃ viya ca uṭṭhentaṃ passati, yassa dvādasayojanato saddo suyyati, yojanato vaṇṇo dissati, yaṃ mahājanena "dutiyo maññe cando sūriyo vā uṭṭhito"ti ativiya kotūhalajātena dissamānaṃ nagarassa upari āgantvā rañño antepurassa pācīnapasse nātiuccaṃ nātinīcaṃ hutvā mahājanassa gandhapupphādīhi pūjetuṃ yuttaṭṭhāne akkhāhataṃ viya tiṭṭhati.
Tadeva anubandhamānaṃ hatthiratanaṃ uppajjati, sabbaseto rattapādo sattappatiṭṭho iddhimā vehāsaṅgamo uposathakulā vā chaddantakulā vā āgacchati.
Uposathakulā āgacchanto hi sabbajeṭṭho āgacchati, chaddantakulā sabbakaniṭṭho sikkhitasikkho damathūpeto.
So dvādasayojanaṃ parisaṃ gahetvā sakalajambudīpaṃ anusaṃyāyitvā purepātarāsameva sakaṃ rājadhāniṃ āgacchati.
Tampi anubandhamānaṃ assaratanaṃ uppajjati, sabbaseto rattapādo kākasīso muñjakeso valāhakassa rājakulā āgacchati.
Sesamettha hatthiratanasadisameva.
Tampi anubandhamānaṃ maṇiratanaṃ uppajjati.
So hoti maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato āyāmato cakkanābhisadiso, vepullapabbatā āgacchati, so caturaṅgasamannāgatepi andhakāre rañño dhajaggato yojanaṃ obhāseti, yassobhāsena manussā "divā"ti maññamānā kammante payojenti, antamaso kunthakipillikaṃ upādāya passanti.
Tampi anubandhamānaṃ itthiratanaṃ uppajjati.
Pakatiaggamahesī vā hoti, uttarakuruto vā āgacchati maddarājakulato vā, atidīghādichadosavivajjitā atikkantā mānusaṃ vaṇṇaṃ appattā dibbaṃ vaṇṇaṃ, yassā rañño sītakāle uṇhāni gattāni honti, uṇhakāle sītāni, satadhā phoṭitatūlapicuno viya samphasso hoti, kāyato candanagandho vāyati, mukhato uppalagandho, pubbuṭṭhāyitādianekaguṇasamannāgatā ca hoti.
Tampi anubandhamānaṃ gahapatiratanaṃ uppajjati rañño pakatikammakaro seṭṭhi, yassa cakkaratane uppannamatte dibbaṃ cakkhu pātubhavati, yena samantato yojanamatte nidhiṃ passati sassāmikampi assāmikampi.
So rājānaṃ upasaṅkamitvā pavāreti "appossukko tvaṃ, deva, hohi, ahaṃ te dhanena dhanakaraṇīyaṃ karissāmī"ti.
Tampi anubandhamānaṃ pariṇāyakaratanaṃ uppajjati rañño pakatijeṭṭhaputto, cakkaratane uppannamatte atirekapaññāveyyattiyena samannāgato hoti, dvādasayojanāya parisāya cetasā cittaṃ parijānitvā niggahapaggahasamattho hoti.
So rājānaṃ upasaṅkamitvā pavāreti – "appossukko tvaṃ, deva, hohi, ahaṃ te rajjaṃ anusāsissāmī"ti.
Yaṃ vā panaññampi evarūpaṃ atulaṭṭhena ratanaṃ, yassa na sakkā tulayitvā tīrayitvā aggho kātuṃ "sataṃ vā sahassaṃ vā agghati koṭiṃ vā"ti.
Tattha ekaratanampi buddharatanena samaṃ natthi.
Yadi hi atulaṭṭhena ratanaṃ, tathāgatova ratanaṃ.
Tathāgato hi na sakkā sīlato vā samādhito vā paññādīnaṃ vā aññatarato kenaci tulayitvā tīrayitvā "ettakaguṇo vā iminā samo vā sappaṭibhāgo vā"ti paricchindituṃ.
Evaṃ atulaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.
Tathā yampi taṃ dullabhadassanaṭṭhena ratanaṃ.
Seyyathidaṃ – dullabhapātubhāvo rājā cakkavatti cakkādīni ca tassa ratanāni, tampi buddharatanena samaṃ natthi.
Yadi hi dullabhadassanaṭṭhena ratanaṃ, tathāgatova ratanaṃ, kuto cakkavattiādīnaṃ ratanattaṃ, yāni ekasmiṃyeva kappe anekāni uppajjanti.
Yasmā pana asaṅkhyeyyepi kappe tathāgatasuñño loko hoti, tasmā tathāgato eva kadāci karahaci uppajjanato dullabhadassano.
Vuttaṃ cetaṃ bhagavatā parinibbānasamaye –
"Devatā, ānanda, ujjhāyanti – 'dūrā ca vatamha āgatā tathāgataṃ dassanāya, kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā, ajjeva rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati, ayañca mahesakkho bhikkhu bhagavato purato ṭhito ovārento, na mayaṃ labhāma pacchime kāle tathāgataṃ dassanāyā"'ti (dī. ni. 2.200).
Evaṃ dullabhadassanaṭṭhenapi tathāgatasamaṃ ratanaṃ natthi.
Tathā yampi taṃ anomasattaparibhogaṭṭhena ratanaṃ.
Seyyathidaṃ – rañño cakkavattissa cakkaratanādi.
Tañhi koṭisatasahassadhanānampi sattabhūmikapāsādavaratale vasantānampi caṇḍālavenanesādarathakārapukkusādīnaṃ nīcakulikānaṃ omakapurisānaṃ supinantepi paribhogatthāya na nibbattati.
Ubhato sujātassa pana rañño khattiyasseva paripūritadasavidhacakkavattivattassa paribhogatthāya nibbattanato anomasattaparibhogaṃyeva hoti, tampi buddharatanena samaṃ natthi.
Yadi hi anomasattaparibhogaṭṭhena ratanaṃ, tathāgatova ratanaṃ.
Tathāgato hi loke anomasattasammatānampi anupanissayasampannānaṃ viparītadassanānaṃ pūraṇakassapādīnaṃ channaṃ satthārānaṃ aññesañca evarūpānaṃ supinantepi aparibhogo, upanissayasampannānaṃ pana catuppadāyapi gāthāya pariyosāne arahattamadhigantuṃ samatthānaṃ nibbedhikañāṇadassanānaṃ bāhiyadārucīriyappabhutīnaṃ aññesañca mahākulappasutānaṃ mahāsāvakānaṃ paribhogo.
Te hi taṃ dassanānuttariyasavanānuttariyapāricariyānuttariyādīni sādhentā tathā tathā paribhuñjanti.
Evaṃ anomasattaparibhogaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.
Yampi taṃ avisesato ratijananaṭṭhena ratanaṃ.
Seyyathidaṃ – rañño cakkavattissa cakkaratanaṃ.
Tañhi disvā rājā cakkavatti attamano hoti, evampi taṃ rañño ratiṃ janeti.
Puna caparaṃ rājā cakkavatti vāmena hatthena suvaṇṇabhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkirati "pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana"nti.
Tato cakkaratanaṃ pañcaṅgikaṃ viya tūriyaṃ madhurassaraṃ niccharantaṃ ākāsena puratthimaṃ disaṃ gacchati, anvadeva rājā cakkavatti cakkānubhāvena dvādasayojanavitthiṇṇāya caturaṅginiyā senāya nātiuccaṃ nātinīcaṃ uccarukkhānaṃ heṭṭhābhāgena, nīcarukkhānaṃ uparibhāgena, rukkhesu pupphaphalapallavādipaṇṇākāraṃ gahetvā āgatānaṃ hatthato paṇṇākārañca gaṇhanto "ehi kho mahārājā"tievamādinā paramanipaccakārena āgate paṭirājāno "pāṇo na hantabbo"tiādinā nayena anusāsanto gacchati.
Yattha pana rājā bhuñjitukāmo vā divāseyyaṃ vā kappetukāmo hoti, tattha cakkaratanaṃ ākāsā otaritvā udakādisabbakiccakkhame same bhūmibhāge akkhāhataṃ viya tiṭṭhati.
Puna rañño gamanacitte uppanne purimanayeneva saddaṃ karontaṃ gacchati, yaṃ sutvā dvādasayojanikāpi parisā ākāsena gacchati.
Cakkaratanaṃ anupubbena puratthimaṃ samuddaṃ ajjhogāhati, tasmiṃ ajjhogāhante udakaṃ yojanappamāṇaṃ apagantvā bhittīkataṃ viya tiṭṭhati.
Mahājano yathākāmaṃ satta ratanāni gaṇhāti.
Puna rājā suvaṇṇabhiṅkāraṃ gahetvā "ito paṭṭhāya mama rajja"nti udakena abbhukkiritvā nivattati.
Senā purato hoti, cakkaratanaṃ pacchato, rājā majjhe.
Cakkaratanassa osakkitosakkitaṭṭhānaṃ udakaṃ paripūrati.
Eteneva upāyena dakkhiṇapacchimauttarepi samudde gacchati.
Evaṃ catuddisaṃ anusaṃyāyitvā cakkaratanaṃ tiyojanappamāṇaṃ ākāsaṃ ārohati.
Tattha ṭhito rājā cakkaratanānubhāvena vijitaṃ pañcasataparittadīpapaṭimaṇḍitaṃ sattayojanasahassaparimaṇḍalaṃ pubbavidehaṃ, tathā aṭṭhayojanasahassaparimaṇḍalaṃ uttarakuruṃ, sattayojanasahassaparimaṇḍalaṃyeva aparagoyānaṃ, dasayojanasahassaparimaṇḍalaṃ jambudīpañcāti evaṃ catumahādīpadvisahassaparittadīpapaṭimaṇḍitaṃ ekaṃ cakkavāḷaṃ suphullapuṇḍarīkavanaṃ viya oloketi.
Evaṃ olokayato cassa anappikā rati uppajjati.
Evampi taṃ cakkaratanaṃ rañño ratiṃ janeti, tampi buddharatanasamaṃ natthi.
Yadi hi ratijananaṭṭhena ratanaṃ, tathāgatova ratanaṃ.
Kiṃ karissati etaṃ cakkaratanaṃ?
Tathāgato hi yassā dibbāya ratiyā cakkaratanādīhi sabbehipi janitā cakkavattirati saṅkhampi kalampi kalabhāgampi na upeti, tatopi ratito uttaritarañca paṇītatarañca attano ovādappatikarānaṃ asaṅkhyeyyānampi devamanussānaṃ paṭhamajjhānaratiṃ, dutiyatatiyacatutthapañcamajjhānaratiṃ, ākāsānañcāyatanaratiṃ, viññāṇañcāyatanaākiñcaññāyatananevasaññānāsaññāyatanaratiṃ, sotāpattimaggaratiṃ, sotāpattiphalaratiṃ, sakadāgāmianāgāmiarahattamaggaphalaratiñca janeti.
Evaṃ ratijananaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthīti.
Apica ratanaṃ nāmetaṃ duvidhaṃ hoti saviññāṇakaṃ aviññāṇakañca.
Tattha aviññāṇakaṃ cakkaratanaṃ maṇiratanaṃ, yaṃ vā panaññampi anindriyabaddhaṃ suvaṇṇarajatādi, saviññāṇakaṃ hatthiratanādi pariṇāyakaratanapariyosānaṃ, yaṃ vā panaññampi evarūpaṃ indriyabaddhaṃ.
Evaṃ duvidhe cettha saviññāṇakaratanaṃ aggamakkhāyati.
Kasmā?
Yasmā aviññāṇakaṃ suvaṇṇarajatamaṇimuttādiratanaṃ, saviññāṇakānaṃ hatthiratanādīnaṃ alaṅkāratthāya upanīyati.
Saviññāṇakaratanampi duvidhaṃ tiracchānagataratanaṃ, manussaratanañca.
Tattha manussaratanaṃ aggamakkhāyati.
Kasmā?
Yasmā tiracchānagataratanaṃ manussaratanassa opavayhaṃ hoti.
Manussaratanampi duvidhaṃ itthiratanaṃ, purisaratanañca.
Tattha purisaratanaṃ aggamakkhāyati.
Kasmā?
Yasmā itthiratanaṃ purisaratanassa paricārikattaṃ āpajjati.
Purisaratanampi duvidhaṃ agārikaratanaṃ, anagārikaratanañca.
Tattha anagārikaratanaṃ aggamakkhāyati.
Kasmā?
Yasmā agārikaratanesu aggo cakkavattīpi sīlādiguṇayuttaṃ anagārikaratanaṃ pañcapatiṭṭhitena vanditvā upaṭṭhahitvā payirupāsitvā ca dibbamānusikā sampattiyo pāpuṇitvā ante nibbānasampattiṃ pāpuṇāti.
Evaṃ anagārikaratanampi duvidhaṃ – ariyaputhujjanavasena.
Ariyaratanampi duvidhaṃ sekkhāsekkhavasena.
Asekkharatanampi duvidhaṃ sukkhavipassakasamathayānikavasena, samathayānikaratanampi duvidhaṃ sāvakapāramippattaṃ, appattañca.
Tattha sāvakapāramippattaṃ aggamakkhāyati.
Kasmā?
Guṇamahantatāya.
Sāvakapāramippattaratanatopi paccekabuddharatanaṃ aggamakkhāyati.
Kasmā?
Guṇamahantatāya.
Sāriputtamoggallānasadisāpi hi anekasatā sāvakā ekassa paccekabuddhassa guṇānaṃ satabhāgampi na upenti.
Paccekabuddharatanatopi sammāsambuddharatanaṃ aggamakkhāyati.
Kasmā?
Guṇamahantatāya.
Sakalampi hi jambudīpaṃ pūretvā pallaṅkena pallaṅkaṃ ghaṭṭentā nisinnā paccekabuddhā ekassa sammāsambuddhassa guṇānaṃ neva saṅkhaṃ na kalaṃ na kalabhāgaṃ upenti.
Vuttampi cetaṃ bhagavatā – "yāvatā, bhikkhave, sattā apadā vā - pe - tathāgato tesaṃ aggamakkhāyatī"tiādi (saṃ. ni. 5.139; a. ni. 4.34; 5.32; itivu. 90).
Evaṃ kenacipi pariyāyena tathāgatasamaṃ ratanaṃ natthi.
Tenāha bhagavā "na no samaṃ atthi tathāgatenā"ti.
Evaṃ bhagavā buddharatanassa aññehi ratanehi asamataṃ vatvā idāni tesaṃ sattānaṃ uppannaupaddavavūpasamanatthaṃ neva jātiṃ na gottaṃ na kolaputtiyaṃ na vaṇṇapokkharatādiṃ nissāya, apica kho avīcimupādāya bhavaggapariyante loke sīlasamādhikkhandhādīhi guṇehi buddharatanassa asadisabhāvaṃ nissāya saccavacanaṃ payuñjati "idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotū"ti.
Tassattho – idampi idha vā huraṃ vā saggesu vā yaṃkiñci atthi vittaṃ vā ratanaṃ vā, tena saddhiṃ tehi tehi guṇehi asamattā buddharatanaṃ paṇītaṃ.
Yadi etaṃ saccaṃ, etena saccena imesaṃ pāṇīnaṃ sotthi hotu, sobhanānaṃ atthitā hotu, arogatā nirupaddavatāti.
Ettha ca yathā "cakkhuṃ kho, ānanda, suññaṃ attena vā attaniyena vā"tievamādīsu (saṃ. ni. 4.85) attabhāvena vā attaniyabhāvena vāti attho.
Itarathā hi cakkhu attā vā attaniyaṃ vāti appaṭisiddhameva siyā.
Evaṃ ratanaṃ paṇītanti ratanattaṃ paṇītaṃ, ratanabhāvo paṇītoti ayamattho veditabbo.
Itarathā hi buddho neva ratananti sijjheyya.
Na hi yattha ratanaṃ atthi, taṃ ratananti sijjhati.
Yattha pana cittīkatādiatthasaṅkhātaṃ yena vā tena vā vidhinā sambandhagataṃ ratanattaṃ atthi, yasmā taṃ ratanattamupādāya ratananti paññāpīyati, tasmā tassa ratanattassa atthitāya ratananti sijjhati.
Atha vā idampi buddhe ratananti imināpi kāraṇena buddhova ratananti evampettha attho veditabbo.
Vuttamattāya ca bhagavatā imāya gāthāya rājakulassa sotthi jātā, bhayaṃ vūpasantaṃ.
Imissā gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
227.Evaṃ buddhaguṇena saccaṃ vatvā idāni nibbānadhammaguṇena vattumāraddho "khayaṃ virāga"nti.
Tattha yasmā nibbānasacchikiriyāya rāgādayo khīṇā honti parikkhīṇā, yasmā vā taṃ tesaṃ anuppādanirodhakkhayamattaṃ, yasmā ca taṃ rāgādiviyuttaṃ sampayogato ca ārammaṇato ca, yasmā vā tamhi sacchikate rāgādayo accantaṃ virattā honti vigatā viddhastā, tasmā "khaya"nti ca "virāga"nti ca vuccati.
Yasmā panassa na uppādo paññāyati, na vayo na ṭhitassa aññathattaṃ, tasmā taṃ na jāyati na jīyati na mīyatīti katvā "amata"nti vuccati, uttamaṭṭhena pana atappakaṭṭhena ca paṇītanti.
Yadajjhagāti yaṃ ajjhagā vindi, paṭilabhi, attano ñāṇabalena sacchākāsi.
Sakyamunīti sakyakulappasutattā sakyo, moneyyadhammasamannāgatattā muni, sakyo eva muni sakyamuni.
Samāhitoti ariyamaggasamādhinā samāhitacitto.
Na tena dhammena samatthi kiñcīti tena khayādināmakena sakyamuninā adhigatena dhammena samaṃ kiñci dhammajātaṃ natthi.
Tasmā suttantarepi vuttaṃ "yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyatī"tiādi (a. ni. 4.34; itivu. 90).
Evaṃ bhagavā nibbānadhammassa aññehi dhammehi asamataṃ vatvā idāni tesaṃ sattānaṃ uppannaupaddavavūpasamanatthaṃ khayavirāgāmatapaṇītatāguṇehi nibbānadhammaratanassa asadisabhāvaṃ nissāya saccavacanaṃ payuñjati "idampi dhamme ratanaṃ paṇītaṃ etena saccena suvatthi hotū"ti.
Tassattho purimagāthāya vuttanayeneva veditabbo.
Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
228.Evaṃ nibbānadhammaguṇena saccaṃ vatvā idāni maggadhammaguṇena vattumāraddho "yaṃ buddhaseṭṭho"ti.
Tattha "bujjhitā saccānī"tiādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.162) nayena buddho, uttamo pasaṃsanīyo cāti seṭṭho, buddho ca so seṭṭho cāti buddhaseṭṭho.
Anubuddhapaccekabuddhasaṅkhātesu vā buddhesu seṭṭhoti buddhaseṭṭho.
So buddhaseṭṭho yaṃ parivaṇṇayī, "aṭṭhaṅgiko ca maggānaṃ, khemaṃ nibbānappattiyā"ti (ma. ni. 2.215) ca "ariyaṃ vo, bhikkhave, sammāsamādhiṃ desessāmi saupanisaṃ saparikkhāra"nti (ma. ni. 3.136) ca evamādinā nayena tattha tattha pasaṃsi pakāsayi.
Sucinti kilesamalasamucchedakaraṇato accantavodānaṃ.
Samādhimānantarikaññamāhūti yañca attano pavattisamanantaraṃ niyameneva phaladānato "ānantarikasamādhī"ti āhu.
Na hi maggasamādhiñhi uppanne tassa phaluppattinisedhako koci antarāyo atthi.
Yathāha –
"Ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikaroti, ayaṃ vuccati puggalo ṭhitakappī.
Sabbepi maggasamaṅgino puggalā ṭhitakappino"ti (pu. pa. 17).
Samādhinātena samo na vijjatīti tena buddhaseṭṭhaparivaṇṇitena sucinā ānantarikasamādhinā samo rūpāvacarasamādhi vā arūpāvacarasamādhi vā koci na vijjati.
Kasmā?
Tesaṃ bhāvitattā tattha tattha brahmaloke uppannassāpi puna nirayādīsu uppattisambhavato, imassa ca arahattasamādhissa bhāvitattā ariyapuggalassa sabbuppattisamugghātasambhavato.
Tasmā suttantarepi vuttaṃ "yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī"tiādi (a. ni. 4.34; itivu. 90).
Evaṃ bhagavā ānantarikasamādhissa aññehi samādhīhi asamataṃ vatvā idāni purimanayeneva maggadhammaratanassa asadisabhāvaṃ nissāya saccavacanaṃ payuñjati "idampi dhamme - pe - hotū"ti.
Tassattho pubbe vuttanayeneva veditabbo.
Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
229.Evaṃ maggadhammaguṇenāpi saccaṃ vatvā idāni saṅghaguṇenāpi vattumāraddho "ye puggalā"ti.
Tattha yeti aniyametvā uddeso.
Puggalāti sattā.
Aṭṭhāti tesaṃ gaṇanaparicchedo.
Te hi cattāro ca paṭipannā cattāro ca phale ṭhitāti aṭṭha honti.
Sataṃ pasatthāti sappurisehi buddhapaccekabuddhasāvakehi aññehi ca devamanussehi pasatthā.
Kasmā?
Sahajātasīlādiguṇayogā.
Tesañhi campakavakulakusumādīnaṃ sahajātavaṇṇagandhādayo viya sahajātasīlasamādhiādayo guṇā.
Tena te vaṇṇagandhādisampannāni viya pupphāni devamanussānaṃ sataṃ piyā manāpā pasaṃsanīyā ca honti.
Tena vuttaṃ "ye puggalā aṭṭhasataṃ pasatthā"ti.
Atha vā yeti aniyametvā uddeso.
Puggalāti sattā.
Aṭṭhasatanti tesaṃ gaṇanaparicchedo.
Te hi ekabījī kolaṃkolo sattakkhattuparamoti tayo sotāpannā, kāmarūpārūpabhavesu adhigatapphalā tayo sakadāgāmino, te sabbepi catunnaṃ paṭipadānaṃ vasena catuvīsati, antarāparinibbāyī, upahaccaparinibbāyī, sasaṅkhāraparinibbāyī, asaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmīti, avihesu pañca, tathā atappasudassasudassīsu.
Akaniṭṭhesu pana uddhaṃsotavajjā cattāroti catuvīsati anāgāmino, sukkhavipassako samathayānikoti dve arahanto, cattāro maggaṭṭhāti catupaññāsa.
Te sabbepi saddhādhurapaññādhurānaṃ vasena diguṇā hutvā aṭṭhasataṃ honti.
Sesaṃ vuttanayameva.
Cattāri etāni yugāni hontīti te sabbepi aṭṭha vā aṭṭhasataṃ vāti vitthāravasena uddiṭṭhapuggalā, saṅkhepavasena sotāpattimaggaṭṭho phalaṭṭhoti ekaṃ yugaṃ, evaṃ yāva arahattamaggaṭṭho phalaṭṭhoti ekaṃ yuganti cattāri yugāni honti.
Te dakkhiṇeyyāti ettha teti pubbe aniyametvā uddiṭṭhānaṃ niyametvā niddeso.
Ye puggalā vitthāravasena aṭṭha vā aṭṭhasataṃ vā, saṅkhepavasena cattāri yugāni hontīti vuttā, sabbepi te dakkhiṇaṃ arahantīti dakkhiṇeyyā.
Dakkhiṇā nāma kammañca kammavipākañca saddahitvā "esa me idaṃ vejjakammaṃ vā jaṅghapesanikaṃ vā karissatī"ti evamādīni anapekkhitvā dīyamāno deyyadhammo, taṃ arahanti nāma sīlādiguṇayuttā puggalā.
Ime ca tādisā, tena vuccanti te "dakkhiṇeyyā"ti.
Sugatassa sāvakāti bhagavā sobhanena gamanena yuttattā, sobhanañca ṭhānaṃ gatattā, suṭṭhu ca gatattā suṭṭhu eva ca gadattā sugato, tassa sugatassa.
Sabbepi te vacanaṃ suṇantīti sāvakā.
Kāmañca aññepi suṇanti, na pana sutvā kattabbakiccaṃ karonti.
Ime pana sutvā kattabbaṃ dhammānudhammapaṭipattiṃ katvā maggaphalāni pattā, tasmā "sāvakā"ti vuccanti.
Etesu dinnāni mahapphalānīti etesu sugatasāvakesu appakānipi dānāni dinnāni paṭiggāhakato dakkhiṇāvisuddhibhāvaṃ upagatattā mahapphalāni honti.
Tasmā suttantarepi vuttaṃ –
"Yāvatā, bhikkhave, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho - pe - aggo vipāko hotī"ti (a. ni. 4.34; 5.32; itivu. 90).
Evaṃ bhagavā sabbesampi maggaṭṭhaphalaṭṭhānaṃ vasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati "idampi saṅghe"ti.
Tassattho pubbe vuttanayeneva veditabbo.
Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
230.Evaṃ maggaṭṭhaphalaṭṭhānaṃ vasena saṅghaguṇena saccaṃ vatvā idāni tato ekacciyānaṃ phalasamāpattisukhamanubhavantānaṃ khīṇāsavapuggalānaṃyeva guṇena vattumāraddho "ye suppayuttā"ti.
Tattha yeti aniyamituddesavacanaṃ.
Suppayuttāti suṭṭhu payuttā, anekavihitaṃ anesanaṃ pahāya suddhājīvitaṃ nissāya vipassanāya attānaṃ payuñjitumāraddhāti attho.
Atha vā suppayuttāti parisuddhakāyavacīpayogasamannāgatā.
Tena tesaṃ sīlakkhandhaṃ dasseti.
Manasā daḷhenāti daḷhena manasā, thirasamādhiyuttena cetasāti attho.
Tena tesaṃ samādhikkhandhaṃ dasseti.
Nikkāminoti kāye ca jīvite ca anapekkhā hutvā paññādhurena vīriyena sabbakilesehi katanikkamanā.
Tena tesaṃ vīriyasampannaṃ paññākkhandhaṃ dasseti.
Gotamasāsanamhīti gottato gotamassa tathāgatasseva sāsanamhi.
Tena ito bahiddhā nānappakārampi amaratapaṃ karontānaṃ suppayogādiguṇābhāvato kilesehi nikkamanābhāvaṃ dīpeti.
Teti pubbe uddiṭṭhānaṃ niddesavacanaṃ.
Pattipattāti ettha pattabbāti patti, pattabbā nāma pattuṃ arahā, yaṃ patvā accantayogakkhemino honti, arahattaphalassetaṃ adhivacanaṃ, taṃ pattiṃ pattāti pattipattā.
Amatanti nibbānaṃ.
Vigayhāti ārammaṇavasena vigāhitvā.
Laddhāti labhitvā.
Mudhāti abyayena kākaṇikamattampi byayaṃ akatvā.
Nibbutinti paṭippassaddhakilesadarathaṃ phalasamāpattiṃ.
Bhuñjamānāti anubhavamānā.
Kiṃ vuttaṃ hoti?
Ye imasmiṃ gotamasāsanamhi sīlasampannattā suppayuttā, samādhisampannattā manasā daḷhena, paññāsampannattā nikkāmino, te imāya sammāpaṭipadāya amataṃ vigayha mudhā laddhā phalasamāpattisaññitaṃ nibbutiṃ bhuñjamānā pattipattā nāma hontīti.
Evaṃ bhagavā phalasamāpattisukhamanubhavantānaṃ khīṇāsavapuggalānaṃyeva vasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati "idampi saṅghe"ti.
Tassattho pubbe vuttanayeneva veditabbo.
Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
231.Evaṃ khīṇāsavapuggalānaṃ guṇena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni bahujanapaccakkhena sotāpannasseva guṇena vattumāraddho "yathindakhīlo"ti.
Tattha yathāti upamāvacanaṃ.
Indakhīloti nagaradvāranivāraṇatthaṃ ummārabbhantare aṭṭha vā dasa vā hatthe pathaviṃ khaṇitvā ākoṭitassa sāradārumayathambhassetaṃ adhivacanaṃ.
Pathavinti bhūmiṃ.
Sitoti anto pavisitvā nissito.
Siyāti bhaveyya.
Catubbhi vātehīti catūhi disāhi āgatavātehi.
Asampakampiyoti kampetuṃ vā cāletuṃ vā asakkuṇeyyo.
Tathūpamanti tathāvidhaṃ.
Sappurisanti uttamapurisaṃ.
Vadāmīti bhaṇāmi.
Yo ariyasaccāni avecca passatīti yo cattāri ariyasaccāni paññāya ajjhogāhetvā passati.
Tattha ariyasaccāni visuddhimagge vuttanayeneva veditabbāni.
Ayaṃ panettha saṅkhepattho – yathā hi indakhīlo gambhīranematāya pathavissito catubbhi vātehi asampakampiyo siyā, imampi sappurisaṃ tathūpamameva vadāmi, yo ariyasaccāni avecca passati.
Kasmā?
Yasmā sopi indakhīlo viya catūhi vātehi sabbatitthiyavādavātehi asampakampiyo hoti, tamhā dassanā kenaci kampetuṃ vā cāletuṃ vā asakkuṇeyyo.
Tasmā suttantarepi vuttaṃ –
"Seyyathāpi, bhikkhave, ayokhīlo vā indakhīlo vā gambhīranemo sunikhāto acalo asampakampī, puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampakampeyya na sampacāleyya.
Pacchimāya - pe - dakkhiṇāya… uttarāya cepi - pe - na sampacāleyya.
Taṃ kissa hetu?
Gambhīrattā, bhikkhave, nemassa sunikhātattā indakhīlassa.
Evameva kho, bhikkhave, ye ca kho keci samaṇā vā brāhmaṇā vā 'idaṃ dukkhanti - pe - paṭipadā'ti yathābhūtaṃ pajānanti, te na aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ olokenti 'ayaṃ nūna bhavaṃ jānaṃ jānāti passaṃ passatī'ti.
Taṃ kissa hetu?
Sudiṭṭhattā, bhikkhave, catunnaṃ ariyasaccāna"nti (saṃ. ni. 5.1109).
Evaṃ bhagavā bahujanapaccakkhassa sotāpannasseva vasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati "idampi saṅghe"ti.
Tassattho pubbe vuttanayeneva veditabbo.
Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
232.Evaṃ avisesato sotāpannassa guṇena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni ye te tayo sotāpannā ekabījī kolaṃkolo sattakkhattuparamoti.
Yathāha –
"Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti - pe - so ekaṃyeva bhavaṃ nibbattitvā dukkhassantaṃ karoti, ayaṃ ekabījī.
Tathā dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ kolaṃkolo.
Tathā sattakkhattuṃ devesu ca manussesu ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ sattakkhattuparamo"ti (pu. pa. 31-33).
Tesaṃ sabbakaniṭṭhassa sattakkhattuparamassa guṇena vattumāraddho "ye ariyasaccānī"ti.
Tattha ye ariyasaccānīti etaṃ vuttanayameva.
Vibhāvayantīti paññāobhāsena saccapaṭicchādakaṃ kilesandhakāraṃ vidhamitvā attano pakāsāni pākaṭāni karonti.
Gambhīrapaññenāti appameyyapaññatāya sadevakassapi lokassa ñāṇena alabbhaneyyapatiṭṭhapaññena, sabbaññunāti vuttaṃ hoti.
Sudesitānīti samāsabyāsasākalyavekalyādīhi tehi tehi nayehi suṭṭhu desitāni.
Kiñcāpi te honti bhusaṃ pamattāti te vibhāvitaariyasaccā puggalā kiñcāpi devarajjacakkavattirajjādippamādaṭṭhānaṃ āgamma bhusaṃ pamattā honti, tathāpi sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhā ṭhapetvā satta bhave anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, tesaṃ niruddhattā atthaṅgatattā na aṭṭhamaṃ bhavaṃ ādiyanti, sattamabhave eva pana vipassanaṃ ārabhitvā arahattaṃ pāpuṇantīti.
Evaṃ bhagavā sattakkhattuparamavasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati "idampi saṅghe"ti.
Tassattho pubbe vuttanayeneva veditabbo.
Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
233.Evaṃ sattakkhattuparamassa aṭṭhamaṃ bhavaṃ anādiyanaguṇena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni tasseva satta bhave ādiyatopi aññehi appahīnabhavādānehi puggalehi visiṭṭhena guṇena vattumāraddho "sahāvassā"ti.
Tattha sahāvāti saddhiṃyeva.
Assāti "na te bhavaṃ aṭṭhamamādiyantī"ti vuttesu aññatarassa.
Dassanasampadāyāti sotāpattimaggasampattiyā.
Sotāpattimaggo hi nibbānaṃ disvā kattabbakiccasampadāya sabbapaṭhamaṃ nibbānadassanato "dassana"nti vuccati.
Tassa attani pātubhāvo dassanasampadā, tāya dassanasampadāya saha eva.
Tayassu dhammā jahitā bhavantīti ettha suiti padapūraṇamatte nipāto.
"Idaṃsu me, sāriputta, mahāvikaṭabhojanasmiṃ hotī"tievamādīsu (ma. ni. 1.156) viya.
Yato sahāvassa dassanasampadāya tayo dhammā jahitā bhavanti pahīnā bhavantīti ayamevettha attho.
Idāni jahitadhammadassanatthaṃ āha "sakkāyadiṭṭhī vicikicchitañca, sīlabbataṃ vāpi yadatthi kiñcī"ti.
Tattha sati kāye vijjamāne upādānakkhandhapañcakasaṅkhāte kāye vīsativatthukā diṭṭhi sakkāyadiṭṭhi, satī vā tattha kāye diṭṭhītipi sakkāyadiṭṭhi, yathāvuttappakāre kāye vijjamānā diṭṭhīti attho.
Satiyeva vā kāye diṭṭhītipi sakkāyadiṭṭhi, yathāvuttappakāre kāye vijjamāne rūpādisaṅkhāto attāti evaṃ pavattā diṭṭhīti attho.
Tassā ca pahīnattā sabbadiṭṭhigatāni pahīnāniyeva honti.
Sā hi nesaṃ mūlaṃ.
Sabbakilesabyādhivūpasamanato paññā "cikicchita"nti vuccati, taṃ paññācikicchitaṃ ito vigataṃ, tato vā paññācikicchitā idaṃ vigatanti vicikicchitaṃ, "satthari kaṅkhatī"tiādinā (dha. sa. 1008; vibha. 915) nayena vuttāya aṭṭhavatthukāya vimatiyā etaṃ adhivacanaṃ.
Tassā pahīnattā sabbavicikicchitāni pahīnāni honti.
Tañhi nesaṃ mūlaṃ.
"Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhī"tievamādīsu (dha. sa. 1222; vibha. 938) āgataṃ gosīlakukkurasīlādikaṃ sīlaṃ govatakukkuravatādikañca vataṃ "sīlabbata"nti vuccati.
Tassa pahīnattā sabbampi naggiyamuṇḍikādi amaratapaṃ pahīnaṃ hoti.
Tañhi tassa mūlaṃ.
Tena sabbāvasāne vuttaṃ "yadatthi kiñcī"ti.
Dukkhadassanasampadāya cettha sakkāyadiṭṭhi, samudayadassanasampadāya vicikicchitaṃ, maggadassananibbānadassanasampadāya sīlabbataṃ pahīyatīti viññātabbaṃ.
234.Evamassa kilesavaṭṭappahānaṃ dassetvā idāni tasmiṃ kilesavaṭṭe sati yena vipākavaṭṭena bhavitabbaṃ, tappahānā tassāpi pahānaṃ dīpento āha "catūhapāyehi ca vippamutto"ti.
Tattha cattāro apāyā nāma nirayatiracchānapettivisayaasurakāyā, tehi esa satta bhave upādiyantopi vippamuttoti attho.
Evamassa vipākavaṭṭappahānaṃ dassetvā idāni yaṃ imassa vipākavaṭṭassa mūlabhūtaṃ kammavaṭṭaṃ, tassāpi pahānaṃ dassento āha "chaccābhiṭhānāni abhabba kātu"nti.
Tattha abhiṭhānānīti oḷārikaṭṭhānāni, tāni esa cha abhabbo kātuṃ.
Tāni ca "aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyyā"tiādinā (a. ni. 1.271; ma. ni. 3.128; vibha. 809) nayena ekakanipāte vuttāni mātughātapitughātaarahantaghātalohituppādasaṅghabhedaaññasatthāruddesakammāni veditabbāni.
Tāni hi kiñcāpi diṭṭhisampanno ariyasāvako kunthakipillikampi jīvitā na voropeti, apica kho pana puthujjanabhāvassa vigarahaṇatthaṃ vuttāni.
Puthujjano hi adiṭṭhisampannattā evaṃmahāsāvajjāni abhiṭhānānipi karoti, dassanasampanno pana abhabbo tāni kātunti.
Abhabbaggahaṇañcettha bhavantarepi akaraṇadassanatthaṃ.
Bhavantarepi hi esa attano ariyasāvakabhāvaṃ ajānantopi dhammatāya eva etāni vā cha, pakatipāṇātipātādīni vā pañca verāni aññasatthāruddesena saha cha ṭhānāni na karoti, yāni sandhāya ekacce "chachābhiṭhānānī"ti paṭhanti.
Matamacchaggāhādayo cettha ariyasāvakagāmadārakānaṃ nidassanaṃ.
Evaṃ bhagavā satta bhave ādiyatopi ariyasāvakassa aññehi appahīnabhavādānehi puggalehi visiṭṭhaguṇavasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati "idampi saṅghe"ti.
Tassattho pubbe vuttanayeneva veditabbo.
Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
235.Evaṃ satta bhave ādiyatopi aññehi appahīnabhavādānehi puggalehi visiṭṭhaguṇavasena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni "na kevalaṃ dassanasampanno cha abhiṭhānāni abhabbo kātuṃ, kiṃ pana appamattakampi pāpaṃ kammaṃ katvā tassa paṭicchādanāyapi abhabbo"ti pamādavihārinopi dassanasampannassa katapaṭicchādanābhāvaguṇena vattumāraddho "kiñcāpi so kammaṃ karoti pāpaka"nti.
Tassattho – so dassanasampanno kiñcāpi satisammosena pamādavihāraṃ āgamma yaṃ taṃ bhagavatā lokavajjasañciccānatikkamanaṃ sandhāya vuttaṃ "yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī"ti (cūḷava. 385; a. ni. 8.19; udā. 45), taṃ ṭhapetvā aññaṃ kuṭikārasahaseyyādiṃ vā paṇṇattivajjavītikkamasaṅkhātaṃ buddhapaṭikuṭṭhaṃ kāyena pāpakammaṃ karoti, padasodhammauttarichappañcavācādhammadesanāsamphappalāpapharusavacanādiṃ vā vācāya, uda cetasā vā katthaci lobhadosuppādanajātarūpādisādiyanaṃ cīvarādiparibhogesu apaccavekkhaṇādiṃ vā pāpakammaṃ karoti.
Abhabbo so tassa paṭicchadāya, na so taṃ "idaṃ akappiyamakaraṇīya"nti jānitvā muhuttampi paṭicchādeti, taṅkhaṇaññeva pana satthari vā viññūsu vā sabrahmacārīsu āvi katvā yathādhammaṃ paṭikaroti, "na puna karissāmī"ti evaṃ saṃvaritabbaṃ vā saṃvarati.
Kasmā?
Yasmā abhabbatā diṭṭhapadassa vuttā, evarūpaṃ pāpakammaṃ katvā tassa paṭicchādāya diṭṭhanibbānapadassa dassanasampannassa puggalassa abhabbatā vuttāti attho.
Kathaṃ –
"Seyyathāpi, bhikkhave, daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraṃ akkamitvā khippameva paṭisaṃharati, evameva kho, bhikkhave, ghammatā esā diṭṭhisampannassa puggalassa, kiñcāpi tathārūpiṃ āpattiṃ āpajjati, yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati, atha kho naṃ khippameva satthari vā viññūsu vā sabrahmacārīsu deseti vivarati uttānīkaroti, desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjatī"ti (ma. ni. 1.496).
Evaṃ bhagavā pamādavihārinopi dassanasampannassa katapaṭicchādanābhāvaguṇena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati "idampi saṅghe"ti.
Tassattho pubbe vuttanayeneva veditabbo.
Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
236.Evaṃ saṅghapariyāpannānaṃ puggalānaṃ tena tena guṇappakārena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni yvāyaṃ bhagavatā ratanattayaguṇaṃ dīpentena idha saṅkhepena aññatra ca vitthārena pariyattidhammo desito, tampi nissāya puna buddhādhiṭṭhānaṃ saccaṃ vattumāraddho "vanappagumbe yatha phussitagge"ti.
Tattha āsannasannivesavavatthitānaṃ rukkhānaṃ samūho vanaṃ, mūlasārapheggutacasākhāpalāsehi pavuḍḍho gumbo pagumbo, vane pagumbo vanappagumbo, svāyaṃ "vanappagumbe"ti vutto.
Evampi hi vattuṃ labbhati "atthi savitakkasavicāre, atthi avitakkavicāramatte, sukhe dukkhe jīve"tiādīsu viya.
Yathāti opammavacanaṃ.
Phussitāni aggāni assāti phussitaggo, sabbasākhāpasākhāsu sañjātapupphoti attho.
So pubbe vuttanayeneva "phussitagge"ti vutto.
Gimhāna māse paṭhamasmiṃ gimheti ye cattāro gimhamāsā, tesaṃ catunnaṃ gimhānaṃ ekasmiṃ māse.
Katamasmiṃ māse iti ce?
Paṭhamasmiṃ gimhe, citramāseti attho.
So hi "paṭhamagimho"ti ca "bālavasanto"ti ca vuccati.
Tato paraṃ padatthato pākaṭameva.
Ayaṃ panettha piṇḍattho – yathā paṭhamagimhanāmake bālavasante nānāvidharukkhagahane vane supupphitaggasākho taruṇarukkhagacchapariyāyanāmo pagumbo ativiya sassiriko hoti, evamevaṃ khandhāyatanādīhi satipaṭṭhānasammappadhānādīhi sīlasamādhikkhandhādīhi vā nānappakārehi atthappabhedapupphehi ativiya sassirikattā tathūpamaṃ nibbānagāmimaggadīpanato nibbānagāmiṃ pariyattidhammavaraṃ neva lābhahetu na sakkārādihetu, kevalañhi mahākaruṇāya abbhussāhitahadayo sattānaṃ paramaṃhitāya adesayīti.
Paramaṃhitāyāti ettha ca gāthābandhasukhatthaṃ anunāsiko, ayaṃ panattho "paramahitāya nibbānāya adesayī"ti.
Evaṃ bhagavā imaṃ supupphitaggavanappagumbasadisaṃ pariyattidhammaṃ vatvā idāni tameva nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati "idampi buddhe"ti.
Tassattho pubbe vuttanayeneva veditabbo, kevalaṃ pana idampi yathāvuttappakārapariyattidhammasaṅkhātaṃ buddhe ratanaṃ paṇītanti yojetabbaṃ.
Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
237.Evaṃ bhagavā pariyattidhammena buddhādhiṭṭhānaṃ saccaṃ vatvā idāni lokuttaradhammena vattumāraddho "varo varaññū"ti.
Tattha varoti paṇītādhimuttikehi icchito "aho vata mayampi evarūpā assāmā"ti, varaguṇayogato vā varo, uttamo seṭṭhoti attho.
Varaññūti nibbānaññū.
Nibbānañhi sabbadhammānaṃ uttamaṭṭhena varaṃ, tañcesa bodhimūle sayaṃ paṭivijjhitvā aññāsi.
Varadoti pañcavaggiyabhaddavaggiyajaṭilādīnaṃ aññesañca devamanussānaṃ nibbedhabhāgiyavāsanābhāgiyavaradhammadāyīti attho.
Varāharoti varassa maggassa āhaṭattā varāharoti vuccati.
So hi bhagavā dīpaṅkarato pabhuti samatiṃsa pāramiyo pūrento pubbakehi sammāsambuddhehi anuyātaṃ purāṇaṃ maggavaraṃ āhari, tena varāharoti vuccati.
Apica sabbaññutaññāṇapaṭilābhena varo, nibbānasacchikiriyāya varaññū, sattānaṃ vimuttisukhadānena varado, uttamapaṭipadāharaṇena varāharo, etehi lokuttaraguṇehi adhikassa kassaci abhāvato anuttaro.
Aparo nayo – varo upasamādhiṭṭhānaparipūraṇena, varaññū paññādhiṭṭhānaparipūraṇena, varado cāgādhiṭṭhānaparipūraṇena, varāharo saccādhiṭṭhānaparipūraṇena, varaṃ maggasaccamāharīti.
Tathā varo puññussayena, varaññū paññussayena, varado buddhabhāvatthikānaṃ tadupāyasampadānena, varāharo paccekabuddhabhāvatthikānaṃ tadupāyāharaṇena, anuttaro tattha tattha asadisatāya, attanā vā anācariyako hutvā paresaṃ ācariyabhāvena, dhammavaraṃ adesayi sāvakabhāvatthikānaṃ tadatthāya svākhātatādiguṇayuttassa varadhammassa desanato.
Sesaṃ vuttanayamevāti.
Evaṃ bhagavā navavidhena lokuttaradhammena attano guṇaṃ vatvā idāni tameva guṇaṃ nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati "idampi buddhe"ti.
Tassattho pubbe vuttanayeneva veditabbo.
Kevalaṃ pana yaṃ varaṃ navalokuttaradhammaṃ esa aññāsi, yañca adāsi, yañca āhari, yañca adesayi, idampi buddhe ratanaṃ paṇītanti evaṃ yojetabbaṃ.
Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
238.Evaṃ bhagavā pariyattidhammaṃ lokuttaradhammañca nissāya dvīhi gāthāhi buddhādhiṭṭhānaṃ saccaṃ vatvā idāni ye taṃ pariyattidhammaṃ assosuṃ sutānusārena ca paṭipajjitvā navappakārampi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesanibbānappattiguṇaṃ nissāya puna saṅghādhiṭṭhānaṃ saccaṃ vattumāraddho "khīṇaṃ purāṇa"nti.
Tattha khīṇanti samucchinnaṃ.
Purāṇanti purātanaṃ.
Navanti sampati vattamānaṃ.
Natthisambhavanti avijjamānapātubhāvaṃ.
Virattacittāti vigatarāgacittā.
Āyatike bhavasminti anāgatamaddhānaṃ punabbhave.
Teti yesaṃ khīṇaṃ purāṇaṃ navaṃ natthisambhavaṃ, ye ca āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū.
Khīṇabījāti ucchinnabījā.
Avirūḷhichandāti virūḷhichandavirahitā.
Nibbantīti vijjhāyanti.
Dhīrāti dhitisampannā.
Yathāyaṃ padīpoti ayaṃ padīpo viya.
Kiṃ vuttaṃ hoti?
Yaṃ taṃ sattānaṃ uppajjitvā niruddhampi purāṇaṃ atītakālikaṃ kammaṃ taṇhāsinehassa appahīnattā paṭisandhiāharaṇasamatthatāya akhīṇaṃyeva hoti, taṃ purāṇaṃ kammaṃ yesaṃ arahattamaggena taṇhāsinehassa sositattā agginā daḍḍhabījamiva āyatiṃ vipākadānāsamatthatāya khīṇaṃ.
Yañca nesaṃ buddhapūjādivasena idāni pavattamānaṃ kammaṃ navanti vuccati, tañca taṇhāpahāneneva chinnamūlapādapapupphamiva āyatiṃ phaladānāsamatthatāya yesaṃ natthisambhavaṃ, ye ca taṇhāpahāneneva āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū "kammaṃ khettaṃ viññāṇaṃ bīja"nti (a. ni. 3.77) ettha vuttassa paṭisandhiviññāṇassa kammakkhayeneva khīṇattā khīṇabījā.
Yopi pubbe punabbhavasaṅkhātāya virūḷhiyā chando ahosi, tassāpi samudayappahāneneva pahīnattā pubbe viya cutikāle asambhavena avirūḷhichandā dhitisampannattā dhīrā carimaviññāṇanirodhena yathāyaṃ padīpo nibbuto, evaṃ nibbanti, puna "rūpino vā arūpino vā"ti evamādiṃ paññattipathaṃ accentīti.
Tasmiṃ kira samaye nagaradevatānaṃ pūjanatthāya jālitesu padīpesu eko padīpo vijjhāyi, taṃ dassento āha – "yathāyaṃ padīpo"ti.
Evaṃ bhagavā ye taṃ purimāhi dvīhi gāthāhi vuttaṃ pariyattidhammaṃ assosuṃ, sutānusāreneva paṭipajjitvā navappakārampi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesanibbānappattiguṇaṃ vatvā idāni tameva guṇaṃ nissāya saṅghādhiṭṭhānaṃ saccavacanaṃ payuñjanto desanaṃ samāpesi "idampi saṅghe"ti.
Tassattho pubbe vuttanayeneva veditabbo, kevalaṃ pana idampi yathāvuttena pakārena khīṇāsavabhikkhūnaṃ nibbānasaṅkhātaṃ saṅghe ratanaṃ paṇītanti evaṃ yojetabbaṃ.
Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.
Desanāpariyosāne rājakulassa sotthi ahosi, sabbūpaddavā vūpasamiṃsu caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi.
239.
Atha sakko devānamindo "bhagavatā ratanattayaguṇaṃ nissāya saccavacanaṃ payuñjamānena nāgarassa sotthi katā, mayāpi nāgarassa sotthitthaṃ ratanattayaguṇaṃ nissāya kiñci vattabba"nti cintetvā avasāne gāthāttayaṃ abhāsi "yānīdha bhūtānī"ti.
Tattha yasmā buddho yathā lokahitatthāya ussukkaṃ āpannehi āgantabbaṃ, tathā āgatato, yathā ca etehi gantabbaṃ, tathā gatato, yathā vā etehi ājānitabbaṃ, tathā ājānanato, yathā ca jānitabbaṃ, tathā jānanato, yañca tatheva hoti, tassa gadanato ca "tathāgato"ti vuccati.
Yasmā ca so devamanussehi pupphagandhādinā bahinibbattena upakaraṇena, dhammānudhammappaṭipattādinā ca attani nibbattena ativiya pūjito, tasmā sakko devānamindo sabbadevaparisaṃ attanā saddhiṃ sampiṇḍetvā āha "tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotū"ti.
Yasmā pana dhamme maggadhammo yathā yuganandha samathavipassanābalena gantabbaṃ kilesapakkhaṃ samucchindantena, tathā gatoti tathāgato.
Nibbānadhammopi yathā gato paññāya paṭividdho sabbadukkhavighātāya sampajjati, buddhādīhi tathā avagato, tasmā "tathāgato"ti vuccati.
Yasmā ca saṅghopi yathā attahitāya paṭipannehi gantabbaṃ tena tena maggena, tathā gato, tasmā "tathāgato" tveva vuccati.
Tasmā avasesagāthādvayepi tathāgataṃ dhammaṃ namassāma suvatthi hotu, tathāgataṃ saṅghaṃ namassāma suvatthi hotūti vuttaṃ.
Sesaṃ vuttanayamevāti.
Evaṃ sakko devānamindo imaṃ gāthāttayaṃ bhāsitvā bhagavantaṃ padakkhiṇaṃ katvā devapurameva gato saddhiṃ devaparisāya.
Bhagavā pana tadeva ratanasuttaṃ dutiyadivasepi desesi, puna caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi.
Evaṃ bhagavā yāva sattamaṃ divasaṃ desesi, divase divase tatheva dhammābhisamayo ahosi.
Bhagavā aḍḍhamāsameva vesāliyaṃ viharitvā rājūnaṃ "gacchāmā"ti paṭivedesi.
Tato rājāno diguṇena sakkārena puna tīhi divasehi bhagavantaṃ gaṅgātīraṃ nayiṃsu.
Gaṅgāyaṃ nibbattā nāgarājāno cintesuṃ – "manussā tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā"ti suvaṇṇarajatamaṇimayā nāvāyo māpetvā suvaṇṇarajatamaṇimaye eva pallaṅke paññāpetvā pañcavaṇṇapadumasañchannaṃ udakaṃ karitvā "amhākaṃ anuggahaṃ karothā"ti bhagavantaṃ upagatā.
Bhagavā adhivāsetvā ratananāvamārūḷho pañca ca bhikkhusatāni sakaṃ sakaṃ nāvaṃ.
Nāgarājāno bhagavantaṃ saddhiṃ bhikkhusaṅghena nāgabhavanaṃ pavesesuṃ.
Tatra sudaṃ bhagavā sabbarattiṃ nāgaparisāya dhammaṃ desesi.
Dutiyadivase dibbehi khādanīyabhojanīyehi mahādānaṃ adaṃsu.
Bhagavā anumoditvā nāgabhavanā nikkhami.
Bhūmaṭṭhā devā "manussā ca nāgā ca tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā"ti cintetvā vanagumbarukkhapabbatādīsu chattātichattāni ukkhipiṃsu.
Eteneva upāyena yāva akaniṭṭhabrahmabhavanaṃ, tāva mahāsakkāraviseso nibbatti.
Bimbisāropi licchavīhi āgatakāle katasakkārato diguṇamakāsi, pubbe vuttanayeneva pañcahi divasehi bhagavantaṃ rājagahaṃ ānesi.
Rājagahamanuppatte bhagavati pacchābhattaṃ maṇḍalamāḷe sannipatitānaṃ bhikkhūnaṃ ayamantarakathā udapādi – "aho buddhassa bhagavato ānubhāvo, yaṃ uddissa gaṅgāya orato ca pārato ca aṭṭhayojano bhūmibhāgo ninnañca thalañca samaṃ katvā vālukāya okiritvā pupphehi sañchanno, yojanappamāṇaṃ gaṅgāya udakaṃ nānāvaṇṇehi padumehi sañchannaṃ, yāva akaniṭṭhabhavanā chattātichattāni ussitānī"ti.
Bhagavā taṃ pavattiṃ ñatvā gandhakuṭito nikkhamitvā taṅkhaṇānurūpena pāṭihāriyena gantvā maṇḍalamāḷe paññattavarabuddhāsane nisīdi.
Nisajja kho bhagavā bhikkhū āmantesi – "kāya nuttha, bhikkhave, etarahi kathāya sannisinnā"ti?
Bhikkhū sabbaṃ ārocesuṃ.
Bhagavā etadavoca – "na, bhikkhave, ayaṃ pūjāviseso mayhaṃ buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, apica kho pubbe appamattakapariccāgānubhāvena nibbatto"ti.
Bhikkhū āhaṃsu – "na mayaṃ, bhante, taṃ appamattakaṃ pariccāgaṃ jānāma, sādhu no bhagavā tathā kathetu, yathā mayaṃ taṃ jāneyyāmā"ti.
Bhagavā āha – bhūtapubbaṃ, bhikkhave, takkasilāyaṃ saṅkho nāma brāhmaṇo ahosi.
Tassa putto susīmo nāma māṇavo soḷasavassuddesiko vayena, so ekadivasaṃ pitaraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi.
Taṃ pitā āha – "kiṃ, tāta susīmā"ti?
So āha – "icchāmahaṃ, tāta, bārāṇasiṃ gantvā sippaṃ uggahetu"nti.
"Tena hi, tāta susīma, asuko nāma brāhmaṇo mama sahāyako, tassa santikaṃ gantvā uggaṇhāhī"ti kahāpaṇasahassaṃ adāsi.
So taṃ gahetvā mātāpitaro abhivādetvā anupubbena bārāṇasiṃ gantvā upacārayuttena vidhinā ācariyaṃ upasaṅkamitvā abhivādetvā attānaṃ nivedesi.
Ācariyo "mama sahāyakassa putto"ti māṇavaṃ sampaṭicchitvā sabbaṃ pāhuneyyamakāsi.
So addhānakilamathaṃ paṭivinodetvā taṃ kahāpaṇasahassaṃ ācariyassa pādamūle ṭhapetvā sippaṃ uggahetuṃ okāsaṃ yāci.
Ācariyo okāsaṃ katvā uggaṇhāpesi.
So lahuñca gaṇhanto bahuñca gaṇhanto gahitagahitañca suvaṇṇabhājane pakkhittamiva sīhatelaṃ avinassamānaṃ dhārento dvādasavassikaṃ sippaṃ katipayamāseneva pariyosāpesi.
So sajjhāyaṃ karonto ādimajjhaṃyeva passati, no pariyosānaṃ.
Atha ācariyaṃ upasaṅkamitvā āha – "imassa sippassa ādimajjhameva passāmi, pariyosānaṃ na passāmī"ti.
Ācariyo āha – "ahampi, tāta, evamevā"ti.
"Atha ko, ācariya, imassa sippassa pariyosānaṃ jānātī"ti?
"Isipatane, tāta, isayo atthi, te jāneyyu"nti.
Te upasaṅkamitvā "pucchāmi, ācariyā"ti.
"Puccha, tāta, yathāsukha"nti.
So isipatanaṃ gantvā paccekabuddhe upasaṅkamitvā pucchi – "ādimajjhapariyosānaṃ jānāthā"ti?
"Āmāvuso, jānāmā"ti.
"Taṃ mampi sikkhāpethā"ti.
"Tena, hāvuso, pabbajāhi, na sakkā apabbajitena sikkhitu"nti.
"Sādhu, bhante, pabbājetha vā maṃ, yaṃ vā icchatha, taṃ katvā pariyosānaṃ jānāpethā"ti.
Te taṃ pabbājetvā kammaṭṭhāne niyojetuṃ asamatthā "evaṃ te nivāsetabbaṃ, evaṃ pārupitabba"ntiādinā nayena ābhisamācārikaṃ sikkhāpesuṃ.
So tattha sikkhanto upanissayasampannattā na cireneva paccekabodhiṃ abhisambujjhi.
Sakalabārāṇasiyaṃ "susīmapaccekabuddho"ti pākaṭo ahosi lābhaggayasaggappatto sampannaparivāro.
So appāyukasaṃvattanikassa kammassa katattā na cireneva parinibbāyi.
Tassa paccekabuddhā ca mahājanakāyo ca sarīrakiccaṃ katvā dhātuto gahetvā nagaradvāre thūpaṃ patiṭṭhāpesuṃ.
Atha kho saṅkho brāhmaṇo "putto me ciragato, na cassa pavattiṃ jānāmī"ti puttaṃ daṭṭhukāmo takkasilāya nikkhamitvā anupubbena bārāṇasiṃ patvā mahājanakāyaṃ sannipatitaṃ disvā "addhā bahūsu ekopi me puttassa pavattiṃ jānissatī"ti cintento upasaṅkamitvā pucchi – "susīmo nāma māṇavo idha āgato atthi, api nu tassa pavattiṃ jānāthā"ti?
Te "āma, brāhmaṇa, jānāma, asmiṃ nagare brāhmaṇassa santike tiṇṇaṃ vedānaṃ pāragū hutvā paccekabuddhānaṃ santike pabbajitvā paccekabuddho hutvā anupādisesāya nibbānadhātuyā parinibbāyi, ayamassa thūpo patiṭṭhāpito"ti āhaṃsu.
So bhūmiṃ hatthena paharitvā, roditvā ca paridevitvā ca taṃ cetiyaṅgaṇaṃ gantvā tiṇāni uddharitvā uttarasāṭakena vālukaṃ ānetvā, paccekabuddhacetiyaṅgaṇe ākiritvā, kamaṇḍaluto udakena samantato bhūmiṃ paripphositvā vanapupphehi pūjaṃ katvā uttarasāṭakena paṭākaṃ āropetvā thūpassa upari attano chattaṃ bandhitvā pakkāmīti.
Evaṃ atītaṃ dassetvā taṃ jātakaṃ paccuppannena anusandhento bhikkhūnaṃ dhammakathaṃ kathesi – "siyā kho pana vo, bhikkhave, evamassa añño nūna tena samayena saṅkho brāhmaṇo ahosī"ti, na kho panetaṃ evaṃ daṭṭhabbaṃ, ahaṃ tena samayena saṅkho brāhmaṇo ahosiṃ, mayā susīmassa paccekabuddhassa cetiyaṅgaṇe tiṇāni uddhaṭāni, tassa me kammassa nissandena aṭṭhayojanamaggaṃ vigatakhāṇukaṇṭakaṃ katvā samaṃ suddhamakaṃsu, mayā tattha vālukā okiṇṇā, tassa me nissandena aṭṭhayojanamagge vālukaṃ okiriṃsu.
Mayā tattha vanakusumehi pūjā katā, tassa me nissandena navayojanamagge thale ca udake ca nānāpupphehi pupphasantharaṃ akaṃsu.
Mayā tattha kamaṇḍaludakena bhūmi paripphositā, tassa me nissandena vesāliyaṃ pokkharavassaṃ vassi.
Mayā tasmiṃ cetiye paṭākā āropitā, chattañca baddhaṃ, tassa me nissandena yāva akaniṭṭhabhavanā paṭākā ca āropitā, chattātichattāni ca ussitāni.
Iti kho, bhikkhave, ayaṃ mayhaṃ pūjāviseso neva buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, apica kho appamattakapariccāgānubhāvena nibbatto"ti.
Dhammakathāpariyosāne imaṃ gāthamabhāsi –
"Mattāsukhapariccāgā, passe ce vipulaṃ sukhaṃ;
Caje mattāsukhaṃ dhīro, sampassaṃ vipulaṃ sukha"nti. (dha. pa. 290);
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya ratanasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений (сутта нипата) Далее >>