Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> 3. Khaggavisāṇasuttavaṇṇanā
Комментарии к собранию наставлений (сутта нипата) Далее >>
Отображение колонок



3. Khaggavisāṇasuttavaṇṇanā Палийский оригинал

пали Комментарии
Sabbesubhūtesūti khaggavisāṇasuttaṃ.
Kā uppatti?
Sabbasuttānaṃ catubbidhā uppatti – attajjhāsayato, parajjhāsayato, aṭṭhuppattito, pucchāvasito cāti.
Dvayatānupassanādīnañhi attajjhāsayato uppatti, mettasuttādīnaṃ parajjhāsayato, uragasuttādīnaṃ aṭṭhuppattito, dhammikasuttādīnaṃ pucchāvasito.
Tattha khaggavisāṇasuttassa avisesena pucchāvasito uppatti.
Visesena pana yasmā ettha kāci gāthā tena tena paccekasambuddhena puṭṭhena vuttā, kāci apuṭṭhena attanā adhigatamagganayānurūpaṃ udānaṃyeva udānentena, tasmā kāyaci gāthāya pucchāvasito, kāyaci attajjhāsayato uppatti.
Tattha yā ayaṃ avisesena pucchāvasito uppatti, sā ādito pabhuti evaṃ veditabbā – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Интересно откуда этот фрагмент. Построено так, чтобы выглядеть как сутта, но по ключевым словам такая сутта не находится. Подделка.
Все комментарии (1)
Atha kho āyasmato ānandassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – "buddhānaṃ patthanā ca abhinīhāro ca dissati; tathā sāvakānaṃ, paccekabuddhānaṃ na dissati; yaṃnūnāhaṃ bhagavantaṃ upasaṅkamitvā puccheyya"nti.
So paṭisallānā vuṭṭhito bhagavantaṃ upasaṅkamitvā yathākkamena etamatthaṃ pucchi.
Athassa bhagavā pubbayogāvacarasuttaṃ abhāsi –
"Pañcime, ānanda, ānisaṃsā pubbayogāvacare diṭṭheva dhamme paṭikacceva aññaṃ ārādheti.
No ce diṭṭheva dhamme paṭikacceva aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti.
No ce maraṇakāle aññaṃ ārādheti, atha devaputto samāno aññaṃ ārādheti, atha buddhānaṃ sammukhībhāve khippābhiñño hoti, atha pacchime kāle paccekasambuddho hotī"ti –
Evaṃ vatvā puna āha –
"Paccekabuddhā nāma, ānanda, abhinīhārasampannā pubbayogāvacarā honti.
Tasmā buddhapaccekabuddhasāvakānaṃ sabbesaṃ patthanā ca abhinīhāro ca icchitabbo"ti.
So āha – "buddhānaṃ, bhante, patthanā kīva ciraṃ vaṭṭatī"ti?
Buddhānaṃ, ānanda, heṭṭhimaparicchedena cattāri asaṅkhyeyyāni kappasatasahassañca, majjhimaparicchedena aṭṭha asaṅkhyeyyāni kappasatasahassañca, uparimaparicchedena soḷasa asaṅkhyeyyāni kappasatasahassañca.
Ete ca bhedā paññādhikasaddhādhikavīriyādhikavasena ñātabbā.
Paññādhikānañhi saddhā mandā hoti, paññā tikkhā.
Saddhādhikānaṃ paññā majjhimā hoti, saddhā balavā.
Vīriyādhikānaṃ saddhāpaññā mandā, vīriyaṃ balavanti.
Appatvā pana cattāri asaṅkhyeyyāni kappasatasahassañca divase divase vessantaradānasadisaṃ dānaṃ dentopi tadanurūpasīlādisabbapāramidhamme ācinantopi antarā buddho bhavissatīti netaṃ ṭhānaṃ vijjati.
Kasmā?
Ñāṇaṃ gabbhaṃ na gaṇhāti, vepullaṃ nāpajjati, paripākaṃ na gacchatīti.
Yathā nāma timāsacatumāsapañcamāsaccayena nipphajjanakaṃ sassaṃ taṃ taṃ kālaṃ appatvā divase divase sahassakkhattuṃ keḷāyantopi udakena siñcantopi antarā pakkhena vā māsena vā nipphādessatīti netaṃ ṭhānaṃ vijjati.
Kasmā?
Sassaṃ gabbhaṃ na gaṇhāti, vepullaṃ nāpajjati, paripākaṃ na gacchatīti.
Evamevaṃ appatvā cattāri asaṅkhyeyyāni - pe - netaṃ ṭhānaṃ vijjatīti.
Tasmā yathāvuttameva kālaṃ pāramipūraṇaṃ kātabbaṃ ñāṇaparipākatthāya.
Ettakenapi ca kālena buddhattaṃ patthayato abhinīhārakaraṇe aṭṭha sampattiyo icchitabbā.
Ayañhi –
"Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;
Pabbajjā guṇasampatti, adhikāro ca chandatā;
Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī"ti. (bu. vaṃ. 2.59);
Abhinīhāroti ca mūlapaṇidhānassetaṃ adhivacanaṃ.
Tattha manussattanti manussajāti.
Aññatra hi manussajātiyā avasesajātīsu devajātiyampi ṭhitassa paṇidhi na ijjhati.
Ettha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā manussattaṃyeva patthetabbaṃ.
Tattha ṭhatvā paṇidhi kātabbo.
Evañhi samijjhati.
Liṅgasampattīti purisabhāvo.
Mātugāmanapuṃsakaubhatobyañjanakānañhi manussajātiyaṃ ṭhitānampi paṇidhi na samijjhati.
Tattha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā purisabhāvoyeva patthetabbo.
Tattha ṭhatvā paṇidhi kātabbo.
Evañhi samijjhati.
Hetūti arahattassa upanissayasampatti.
Yo hi tasmiṃ attabhāve vāyamanto arahattaṃ pāpuṇituṃ samattho, tassa samijjhati, no itarassa, yathā sumedhapaṇḍitassa.
So hi dīpaṅkarapādamūle pabbajitvā tenattabhāvena arahattaṃ pāpuṇituṃ samattho ahosi.
Satthāradassananti buddhānaṃ sammukhādassanaṃ.
Evañhi ijjhati, no aññathā; yathā sumedhapaṇḍitassa.
So hi dīpaṅkaraṃ sammukhā disvā paṇidhesi.
Pabbajjāti anagāriyabhāvo.
So ca kho sāsane vā kammavādikiriyavāditāpasaparibbājakanikāye vā vaṭṭati yathā sumedhapaṇḍitassa.
So hi sumedho nāma tāpaso hutvā paṇidhesi.
Guṇasampattīti jhānādiguṇapaṭilābho.
Pabbajitassāpi hi guṇasampannasseva ijjhati, no itarassa; yathā sumedhapaṇḍitassa.
So hi pañcābhiñño aṭṭhasamāpattilābhī ca hutvā paṇidhesi.
Adhikāroti adhikakāro, pariccāgoti attho.
Jīvitādipariccāgañhi katvā paṇidahatoyeva ijjhati, no itarassa; yathā sumedhapaṇḍitassa.
So hi –
"Akkamitvāna maṃ buddho, saha sissehi gacchatu;
Mā naṃ kalale akkamittha, hitāya me bhavissatī"ti. (bu. vaṃ. 2.53) –
Evaṃ jīvitapariccāgaṃ katvā paṇidhesi.
Chandatāti kattukamyatā.
Sā yassa balavatī hoti, tassa ijjhati.
Sā ca, sace koci vadeyya "ko cattāri asaṅkhyeyyāni satasahassañca kappe niraye paccitvā buddhattaṃ icchatī"ti, taṃ sutvā yo "aha"nti vattuṃ ussahati, tassa balavatīti veditabbā.
Tathā yadi koci vadeyya "ko sakalacakkavāḷaṃ vītaccikānaṃ aṅgārānaṃ pūraṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ sattisūlehi ākiṇṇaṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ samatittikaṃ udakapuṇṇaṃ uttaritvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ nirantaraṃ veḷugumbasañchannaṃ maddanto atikkamitvā buddhattaṃ icchatī"ti taṃ sutvā yo "aha"nti vattuṃ ussahati, tassa balavatīti veditabbā.
Evarūpena ca kattukamyatāchandena samannāgato sumedhapaṇḍito paṇidhesīti.
Evaṃ samiddhābhinīhāro ca bodhisatto imāni aṭṭhārasa abhabbaṭṭhānāni na upeti.
So hi tato pabhuti na jaccandho hoti, na jaccabadhiro, na ummattako, na eḷamūgo, na pīṭhasappī, na milakkhūsu uppajjati, na dāsikucchiyā nibbattati, na niyatamicchādiṭṭhiko hoti, nāssa liṅgaṃ parivattati, na pañcānantariyakammāni karoti, na kuṭṭhī hoti, na tiracchānayoniyaṃ vaṭṭakato pacchimattabhāvo hoti, na khuppipāsikanijjhāmataṇhikapetesu uppajjati, na kālakañcikāsuresu, na avīciniraye, na lokantarikesu, kāmāvacaresu na māro hoti, rūpāvacaresu na asaññībhave, na suddhāvāsabhavesu uppajjati, na arūpabhavesu, na aññaṃ cakkavāḷaṃ saṅkamati.
Yā cimā ussāho ummaṅgo avatthānaṃ hitacariyā cāti catasso buddhabhūmiyo, tāhi samannāgato hoti.
Tattha –
"Ussāho vīriyaṃ vuttaṃ, ummaṅgo paññā pavuccati;
Avatthānaṃ adhiṭṭhānaṃ, hitacariyā mettābhāvanā"ti. –
Veditabbā.
Ye cāpi ime nekkhammajjhāsayo, pavivekajjhāsayo, alobhajjhāsayo, adosajjhāsayo, amohajjhāsayo, nissaraṇajjhāsayoti cha ajjhāsayā bodhiparipākāya saṃvattanti, yehi samannāgatattā nekkhammajjhāsayā ca bodhisattā kāme dosadassāvino, pavivekajjhāsayā ca bodhisattā saṅgaṇikāya dosadassāvino, alobhajjhāsayā ca bodhisattā lobhe dosadassāvino, adosajjhāsayā ca bodhisattā dose dosadassāvino, amohajjhāsayā ca bodhisattā mohe dosadassāvino, nissaraṇajjhāsayā ca bodhisattā sabbabhavesu dosadassāvinoti vuccanti, tehi ca samannāgato hoti.
Paccekabuddhānaṃ pana kīva ciraṃ patthanā vaṭṭatīti?
Paccekabuddhānaṃ dve asaṅkhyeyyāni kappasatasahassañca.
Tato oraṃ na sakkā.
Pubbe vuttanayenevettha kāraṇaṃ veditabbaṃ.
Ettakenāpi ca kālena paccekabuddhattaṃ patthayato abhinīhārakaraṇe pañca sampattiyo icchitabbā.
Tesañhi –
Manussattaṃ liṅgasampatti, vigatāsavadassanaṃ;
Adhikāro chandatā ete, abhinīhārakāraṇā.
Tattha vigatāsavadassananti buddhapaccekabuddhasāvakānaṃ yassa kassaci dassananti attho.
Sesaṃ vuttanayameva.
Atha sāvakānaṃ patthanā kittakaṃ vaṭṭatīti?
Dvinnaṃ aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappasatasahassañca, asītimahāsāvakānaṃ kappasatasahassaṃ, tathā buddhassa mātāpitūnaṃ upaṭṭhākassa puttassa cāti.
Tato oraṃ na sakkā.
Vuttanayamevettha kāraṇaṃ.
Imesaṃ pana sabbesampi adhikāro chandatāti dvaṅgasampannoyeva abhinīhāro hoti.
Evaṃ imāya patthanāya iminā ca abhinīhārena yathāvuttappabhedaṃ kālaṃ pāramiyo pūretvā buddhā loke uppajjantā khattiyakule vā brāhmaṇakule vā uppajjanti, paccekabuddhā khattiyabrāhmaṇagahapatikulānaṃ aññatarasmiṃ, aggasāvakā pana khattiyabrāhmaṇakulesveva buddhā iva sabbabuddhā saṃvaṭṭamāne kappe na uppajjanti, vivaṭṭamāne kappe uppajjanti.
Paccekabuddhā buddhe appatvā buddhānaṃ uppajjanakāleyeva uppajjanti.
Buddhā sayañca bujjhanti, pare ca bodhenti.
Paccekabuddhā sayameva bujjhanti, na pare bodhenti.
Attharasameva paṭivijjhanti, na dhammarasaṃ.
Na hi te lokuttaradhammaṃ paññattiṃ āropetvā desetuṃ sakkonti, mūgena diṭṭhasupino viya vanacarakena nagare sāyitabyañjanaraso viya ca nesaṃ dhammābhisamayo hoti.
Sabbaṃ iddhisamāpattipaṭisambhidāpabhedaṃ pāpuṇanti, guṇavisiṭṭhatāya buddhānaṃ heṭṭhā sāvakānaṃ upari honti, aññe pabbājetvā ābhisamācārikaṃ sikkhāpenti, "cittasallekho kātabbo, vosānaṃ nāpajjitabba"nti iminā uddesena uposathaṃ karonti, 'ajjuposatho'ti vacanamattena vā.
Uposathaṃ karontā ca gandhamādane mañjūsakarukkhamūle ratanamāḷe sannipatitvā karontīti.
Evaṃ bhagavā āyasmato ānandassa paccekabuddhānaṃ sabbākāraparipūraṃ patthanañca abhinīhārañca kathetvā, idāni imāya patthanāya iminā ca abhinīhārena samudāgate te te paccekabuddhe kathetuṃ "sabbesu bhūtesu nidhāya daṇḍa"ntiādinā nayena imaṃ khaggavisāṇasuttaṃ abhāsi.
Ayaṃ tāva avisesena pucchāvasito khaggavisāṇasuttassa uppatti.
35.Idāni visesena vattabbā.
Tattha imissā tāva gāthāya evaṃ uppatti veditabbā – ayaṃ kira paccekabuddho paccekabodhisattabhūmiṃ ogāhanto dve asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā kassapassa bhagavato sāsane pabbajitvā āraññiko hutvā gatapaccāgatavattaṃ pūrento samaṇadhammaṃ akāsi.
Etaṃ kira vattaṃ aparipūretvā paccekabodhiṃ pāpuṇantā nāma natthi.
Kiṃ panetaṃ gatapaccāgatavattaṃ nāma?
Haraṇapaccāharaṇanti.
Taṃ yathā vibhūtaṃ hoti, tathā kathessāma.
Idhekacco bhikkhu harati, na paccāharati; ekacco paccāharati, na harati; ekacco pana neva harati, na paccāharati; ekacco harati ca paccāharati ca.
Tattha yo bhikkhu pageva vuṭṭhāya cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā, bodhirukkhe udakaṃ āsiñcitvā, pānīyaghaṭaṃ pūretvā pānīyamāḷe ṭhapetvā, ācariyavattaṃ upajjhāyavattaṃ katvā, dveasīti khuddakavattāni cuddasa mahāvattāni ca samādāya vattati, so sarīraparikammaṃ katvā, senāsanaṃ pavisitvā, yāva bhikkhācāravelā tāva vivittāsane vītināmetvā, velaṃ ñatvā, nivāsetvā, kāyabandhanaṃ bandhitvā, uttarāsaṅgaṃ karitvā, saṅghāṭiṃ khandhe karitvā, pattaṃ aṃse ālaggetvā, kammaṭṭhānaṃ manasi karonto cetiyaṅgaṇaṃ patvā, cetiyañca bodhiñca vanditvā, gāmasamīpe cīvaraṃ pārupitvā, pattamādāya gāmaṃ piṇḍāya pavisati, evaṃ paviṭṭho ca lābhī bhikkhu puññavā upāsakehi sakkatagarukato upaṭṭhākakule vā paṭikkamanasālāyaṃ vā paṭikkamitvā upāsakehi taṃ taṃ pañhaṃ pucchiyamāno tesaṃ pañhavissajjanena dhammadesanāvikkhepena ca taṃ manasikāraṃ chaḍḍetvā nikkhamati, vihāraṃ āgatopi bhikkhūnaṃ pañhaṃ puṭṭho katheti, dhammaṃ bhaṇati, taṃ taṃ byāpāramāpajjati, pacchābhattampi purimayāmampi majjhimayāmampi evaṃ bhikkhūhi saddhiṃ papañcitvā kāyaduṭṭhullābhibhūto pacchimayāmepi sayati, neva kammaṭṭhānaṃ manasi karoti, ayaṃ vuccati harati, na paccāharatīti.
Yo pana byādhibahulo hoti, bhuttāhāro paccūsasamaye na sammā pariṇamati, pageva vuṭṭhāya yathāvuttaṃ vattaṃ kātuṃ na sakkoti kammaṭṭhānaṃ vā manasi kātuṃ, aññadatthu yāguṃ vā bhesajjaṃ vā patthayamāno kālasseva pattacīvaramādāya gāmaṃ pavisati.
Tattha yāguṃ vā bhesajjaṃ vā bhattaṃ vā laddhā bhattakiccaṃ niṭṭhāpetvā, paññattāsane nisinno kammaṭṭhānaṃ manasi katvā, visesaṃ patvā vā appatvā vā, vihāraṃ āgantvā, teneva manasikārena viharati.
Ayaṃ vuccati paccāharati na haratīti.
Edisā ca bhikkhū yāguṃ pivitvā, vipassanaṃ ārabhitvā, buddhasāsane arahattaṃ pattā gaṇanapathaṃ vītivattā.
Sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāya na taṃ āsanaṃ atthi, yattha yāguṃ pivitvā arahattaṃ patto bhikkhu natthīti.
Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā pañcavidhacetokhilavinibandhanabaddhacitto viharanto kammaṭṭhānamanasikāramananuyutto gāmaṃ piṇḍāya pavisitvā gihipapañcena papañcito tucchako nikkhamati, ayaṃ vuccati neva harati na paccāharatīti.
Yo pana pageva vuṭṭhāya purimanayeneva sabbavattāni paripūretvā yāva bhikkhācāravelā, tāva pallaṅkaṃ ābhujitvā kammaṭṭhānaṃ manasi karoti.
Kammaṭṭhānaṃ nāma duvidhaṃ – sabbatthakaṃ, pārihāriyañca.
Sabbatthakaṃ nāma mettā ca maraṇassati ca.
Taṃ sabbattha icchitabbato "sabbatthaka"nti vuccati.
Mettā nāma āvāsādīsu sabbattha icchitabbā.
Āvāsesu hi mettāvihārī bhikkhu sabrahmacārīnaṃ piyo hoti, tena phāsu asaṅghaṭṭho viharati.
Devatāsu mettāvihārī devatāhi rakkhitagopito sukhaṃ viharati.
Rājarājamahāmattādīsu mettāvihārī, tehi mamāyito sukhaṃ viharati.
Gāmanigamādīsu mettāvihārī sabbattha bhikkhācariyādīsu manussehi sakkatagarukato sukhaṃ viharati.
Maraṇassatibhāvanāya jīvitanikantiṃ pahāya appamatto viharati.
Yaṃ pana sadā pariharitabbaṃ caritānukūlena gahitattā dasāsubhakasiṇānussatīsu aññataraṃ, catudhātuvavatthānameva vā, taṃ sadā pariharitabbato, rakkhitabbato, bhāvetabbato ca pārihāriyanti vuccati, mūlakammaṭṭhānantipi tadeva.
Tattha yaṃ paṭhamaṃ sabbatthakakammaṭṭhānaṃ manasi karitvā pacchā pārihāriyakammaṭṭhānaṃ manasi karoti, taṃ catudhātuvavatthānamukhena dassessāma.
Ayañhi yathāṭhitaṃ yathāpaṇihitaṃ kāyaṃ dhātuso paccavekkhati – yaṃ imasmiṃ sarīre vīsatikoṭṭhāsesu kakkhaḷaṃ kharagataṃ, sā pathavīdhātu.
Yaṃ dvādasasu ābandhanakiccakaraṃ snehagataṃ, sā āpodhātu.
Yaṃ catūsu paripācanakaraṃ usumagataṃ, sā tejodhātu.
Yaṃ pana chasu vitthambhanakaraṃ vāyogataṃ, sā vāyodhātu.
Yaṃ panettha catūhi mahābhūtehi asamphuṭṭhaṃ chiddaṃ vivaraṃ, sā ākāsadhātu.
Taṃvijānanakaṃ cittaṃ viññāṇadhātu.
Tato uttari añño satto vā puggalo vā natthi.
Kevalaṃ suddhasaṅkhārapuñjova ayanti.
Evaṃ ādimajjhapariyosānato kammaṭṭhānaṃ manasi karitvā, kālaṃ ñatvā, uṭṭhāyāsanā nivāsetvā, pubbe vuttanayeneva gāmaṃ piṇḍāya gacchati.
Gacchanto ca yathā andhaputhujjanā abhikkamādīsu "attā abhikkamati, attanā abhikkamo nibbattito"ti vā, "ahaṃ abhikkamāmi, mayā abhikkamo nibbattito"ti vā sammuyhanti, tathā asammuyhanto "abhikkamāmīti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā sandhāraṇavāyodhātu uppajjati.
Sā imaṃ pathavīdhātvādisannivesabhūtaṃ kāyasammataṃ aṭṭhikasaṅghāṭaṃ vippharati, tato cittakiriyāvāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhikasaṅghāṭo abhikkamati.
Tassevaṃ abhikkamato ekekapāduddhāraṇe catūsu dhātūsu vāyodhātuanugatā tejodhātu adhikā uppajjati, mandā itarā.
Atiharaṇavītiharaṇāpaharaṇesu pana tejodhātuanugatā vāyodhātu adhikā uppajjati, mandā itarā.
Orohaṇe pana pathavīdhātuanugatā āpodhātu adhikā uppajjati, mandā itarā.
Sannikkhepanasamuppīḷanesu āpodhātuanugatā pathavīdhātu adhikā uppajjati, mandā itarā.
Iccetā dhātuyo tena tena attano uppādakacittena saddhiṃ tattha tattheva bhijjanti.
Tattha ko eko abhikkamati, kassa vā ekassa abhikkamana"nti evaṃ ekekapāduddhāraṇādippakāresu ekekasmiṃ pakāre uppannadhātuyo, tadavinibbhuttā ca sesā rūpadhammā, taṃsamuṭṭhāpakaṃ cittaṃ, taṃsampayuttā ca sesā arūpadhammāti ete rūpārūpadhammā.
Tato paraṃ atiharaṇavītiharaṇādīsu aññaṃ pakāraṃ na sampāpuṇanti, tattha tattheva bhijjanti.
Tasmā aniccā.
Yañca aniccaṃ, taṃ dukkhaṃ.
Yaṃ dukkhaṃ, tadanattāti evaṃ sabbākāraparipūraṃ kammaṭṭhānaṃ manasikarontova gacchati.
Atthakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi saṭṭhipi sattatipi satampi ekato vasantā katikavattaṃ katvā viharanti – "āvuso, tumhe na iṇaṭṭhā, na bhayaṭṭhā, na jīvikāpakatā pabbajitā; dukkhā muccitukāmā panettha pabbajitā.
Tasmā gamane uppannakilesaṃ gamaneyeva niggaṇhatha, ṭhāne nisajjāya, sayane uppannakilesaṃ gamaneyeva niggaṇhathā"ti.
Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti.
Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhāti.
Tathā asakkonto tiṭṭhati.
Athassa pacchato āgacchantopi tiṭṭhati.
So – "ayaṃ bhikkhu tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te eta"nti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati.
Tathā asakkonto nisīdati.
Athassa pacchato āgacchantopi nisīdatīti soyeva nayo.
Ariyabhūmi okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati.
Na kammaṭṭhānavippayuttena cittena pādaṃ uddharati.
Uddharati ce, paṭinivattitvā purimappadesaṃyeva eti sīhaḷadīpe ālindakavāsī mahāphussadevatthero viya.
So kira ekūnavīsati vassāni gatapaccāgatavattaṃ pūrento eva vihāsi.
Manussāpi sudaṃ antarāmagge kasantā ca vapantā ca maddantā ca kammāni karontā theraṃ tathā gacchantaṃ disvā – "ayaṃ thero punappunaṃ nivattitvā gacchati, kiṃ nu kho maggamūḷho, udāhu kiñci pamuṭṭho"ti samullapanti.
So taṃ anādiyitvā kammaṭṭhānayutteneva cittena samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi.
Arahattappattadivase cassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi.
Cattāropi mahārājāno sakko ca devānamindo, brahmā ca sahampati upaṭṭhānaṃ āgamaṃsu.
Tañca obhāsaṃ disvā vanavāsī mahātissatthero taṃ dutiyadivase pucchi "rattibhāge āyasmato santike obhāso ahosi, kiṃ so obhāso"ti?
Thero vikkhepaṃ karonto "obhāso nāma dīpobhāsopi hoti, maṇiobhāsopī"ti evamādiṃ āha.
So "paṭicchādetha tumhe"ti nibaddho "āmā"ti paṭijānitvā ārocesi.
Kāḷavallimaṇḍapavāsī mahānāgatthero viya ca.
Sopi kira gatapaccāgatavattaṃ pūrento "paṭhamaṃ tāva bhagavato mahāpadhānaṃ pūjemī"ti satta vassāni ṭhānacaṅkamameva adhiṭṭhāsi.
Puna soḷasa vassāni gatapaccāgatavattaṃ pūretvā arahattaṃ pāpuṇi.
Evaṃ kammaṭṭhānayutteneva cittena pādaṃ uddharanto vippayuttena cittena uddhaṭe pana paṭinivattanto gāmasamīpaṃ gantvā, "gāvī nu pabbajito nū"ti āsaṅkanīyappadese ṭhatvā, saṅghāṭiṃ pārupitvā pattaṃ gahetvā, gāmadvāraṃ patvā, kacchakantarato udakaṃ gahetvā, gaṇḍūsaṃ katvā gāmaṃ pavisati "bhikkhaṃ dātuṃ vā vandituṃ vā upagate manusse 'dīghāyukā hothā'ti vacanamattenapi mā me kammaṭṭhānavikkhepo ahosī"ti sace pana "ajja, bhante, kiṃ sattamī, udāhu aṭṭhamī"ti divasaṃ pucchanti, udakaṃ gilitvā āroceti.
Sace divasapucchakā na honti, nikkhamanavelāyaṃ gāmadvāre niṭṭhubhitvāva yāti.
Sīhaḷadīpeyeva kalambatitthavihāre vassūpagatā paññāsabhikkhū viya ca.
Te kira vassūpanāyikauposathadivase katikavattaṃ akaṃsu – "arahattaṃ appatvā aññamaññaṃ nālapissāmā"ti.
Gāmañca piṇḍāya pavisantā gāmadvāre udakagaṇḍūsaṃ katvā pavisiṃsu, divase pucchite udakaṃ gilitvā ārocesuṃ, apucchite gāmadvāre niṭṭhubhitvā vihāraṃ āgamaṃsu.
Tattha manussā niṭṭhubhanaṭṭhānaṃ disvā jāniṃsu "ajja eko āgato, ajja dve"ti.
Evañca cintesuṃ "kiṃ nu kho ete amheheva saddhiṃ na sallapanti, udāhu aññamaññampi?
Yadi aññamaññampi na sallapanti, addhā vivādajātā bhavissanti, handa nesaṃ aññamaññaṃ khamāpessāmā"ti sabbe vihāraṃ agamaṃsu.
Tattha paññāsabhikkhūsu vassaṃ upagatesu dve bhikkhū ekokāse nāddasaṃsu.
Tato yo tesu cakkhumā puriso, so evamāha – "na, bho, kalahakārakānaṃ vasanokāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, sūpaṭṭhapitaṃ pānīyaparibhojanīya"nti.
Te tatova nivattā.
Te bhikkhū antotemāseyeva vipassanaṃ ārabhitvā arahattaṃ patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.
Evaṃ kāḷavallimaṇḍapavāsī mahānāgatthero viya kalambatitthavihāre vassūpagatabhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ patvā, udakagaṇḍūsaṃ katvā, vīthiyo sallakkhetvā, yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati.
Tattha ca piṇḍāya caramāno na turitaturito viya javena gacchati, javanapiṇḍapātikadhutaṅgaṃ nāma natthi.
Visamabhūmibhāgappattaṃ pana udakabharitasakaṭamiva niccalova hutvā gacchati.
Anugharaṃ paviṭṭho ca dātukāmaṃ adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā, patirūpe okāse nisīditvā, kammaṭṭhānaṃ manasi karonto āhāre paṭikūlasaññaṃ upaṭṭhapetvā, akkhabbhañjanavaṇālepanaputtamaṃsūpamāvasena paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya - pe - bhuttāvī ca udakakiccaṃ katvā, muhuttaṃ bhattakilamathaṃ paṭippassambhetvā, yathā pure bhattaṃ, evaṃ pacchā bhattaṃ purimayāmaṃ pacchimayāmañca kammaṭṭhānaṃ manasi karoti.
Ayaṃ vuccati harati ceva paccāharati cāti.
Evametaṃ haraṇapaccāharaṇaṃ gatapaccāgatavattanti vuccati.
Etaṃ pūrento yadi upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti.
No ce paṭhamavaye pāpuṇāti, atha majjhimavaye pāpuṇāti.
No ce majjhimavaye pāpuṇāti, atha maraṇasamaye pāpuṇāti.
No ce maraṇasamaye pāpuṇāti, atha devaputto hutvā pāpuṇāti.
No ce devaputto hutvā pāpuṇāti, atha paccekasambuddho hutvā parinibbāti.
No ce paccekasambuddho hutvā parinibbāti, atha buddhānaṃ santike khippābhiñño hoti; seyyathāpi – thero bāhiyo, mahāpañño vā hoti; seyyathāpi thero sāriputto.
Ayaṃ pana paccekabodhisatto kassapassa bhagavato sāsane pabbajitvā, āraññiko hutvā, vīsati vassasahassāni etaṃ gatapaccāgatavattaṃ pūretvā, kālaṃ katvā, kāmāvacaradevaloke uppajji.
Tato cavitvā bārāṇasirañño aggamahesiyā kucchimhi paṭisandhiṃ aggahesi.
Kusalā itthiyo tadaheva gabbhasaṇṭhānaṃ jānanti, sā ca tāsamaññatarā, tasmā taṃ gabbhapatiṭṭhānaṃ rañño nivedesi.
Dhammatā esā, yaṃ puññavante satte gabbhe uppanne mātugāmo gabbhaparihāraṃ labhati.
Tasmā rājā tassā gabbhaparihāraṃ adāsi.
Sā tato pabhuti nāccuṇhaṃ kiñci ajjhoharituṃ labhati, nātisītaṃ, nātiambilaṃ, nātiloṇaṃ, nātikaṭukaṃ, nātitittakaṃ.
Accuṇhe hi mātarā ajjhohaṭe gabbhassa lohakumbhivāso viya hoti, atisīte lokantarikavāso viya, accambilaloṇakaṭukatittakesu bhuttesu satthena phāletvā ambilādīhi sittāni viya gabbhaseyyakassa aṅgāni tibbavedanāni honti.
Aticaṅkamanaṭṭhānanisajjāsayanatopi naṃ nivārenti – "kucchigatassa sañcalanadukkhaṃ mā ahosī"ti.
Mudukattharaṇatthatāya bhūmiyaṃ caṅkamanādīni mattāya kātuṃ labhati, vaṇṇagandhādisampannaṃ sādusappāyaṃ annapānaṃ labhati.
Pariggahetvāva naṃ caṅkamāpenti, nisīdāpenti, vuṭṭhāpenti.
Sā evaṃ parihariyamānā gabbhaparipākakāle sūtigharaṃ pavisitvā paccūsasamaye puttaṃ vijāyi pakkatelamadditamanosilāpiṇḍisadisaṃ dhaññapuññalakkhaṇūpetaṃ.
Tato naṃ pañcamadivase alaṅkatappaṭiyattaṃ rañño dassesuṃ, rājā tuṭṭho chasaṭṭhiyā dhātīhi upaṭṭhāpesi.
So sabbasampattīhi vaḍḍhamāno na cirasseva viññutaṃ pāpuṇi.
Taṃ soḷasavassuddesikameva samānaṃ rājā rajje abhisiñci, vividhanāṭakāni cassa upaṭṭhāpesi.
Abhisitto rājaputto rajjaṃ kāresi nāmena brahmadatto sakalajambudīpe vīsatiyā nagarasahassesu.
Jambudīpe hi pubbe caturāsīti nagarasahassāni ahesuṃ.
Tāni parihāyantāni saṭṭhi ahesuṃ, tato parihāyantāni cattālīsaṃ, sabbaparihāyanakāle pana vīsati honti.
Ayañca brahmadatto sabbaparihāyanakāle uppajji.
Tenassa vīsati nagarasahassāni ahesuṃ, vīsati pāsādasahassāni, vīsati hatthisahassāni, vīsati assasahassāni, vīsati rathasahassāni, vīsati pattisahassāni, vīsati itthisahassāni – orodhā ca nāṭakitthiyo ca, vīsati amaccasahassāni.
So mahārajjaṃ kārayamāno eva kasiṇaparikammaṃ katvā pañca abhiññāyo, aṭṭha samāpattiyo ca nibbattesi.
Yasmā pana abhisittaraññā nāma avassaṃ aṭṭakaraṇe nisīditabbaṃ, tasmā ekadivasaṃ pageva pātarāsaṃ bhuñjitvā vinicchayaṭṭhāne nisīdi.
Tattha uccāsaddamahāsaddaṃ akaṃsu.
So "ayaṃ saddo samāpattiyā upakkileso"ti pāsādatalaṃ abhiruhitvā "samāpattiṃ appemī"ti nisinno nāsakkhi appetuṃ, rajjavikkhepena samāpatti parihīnā.
Tato cintesi "kiṃ rajjaṃ varaṃ, udāhu samaṇadhammo"ti.
Tato "rajjasukhaṃ parittaṃ anekādīnavaṃ, samaṇadhammasukhaṃ pana vipulamanekānisaṃsaṃ uttamapurisasevitañcā"ti ñatvā aññataraṃ amaccaṃ āṇāpesi – "imaṃ rajjaṃ dhammena samena anusāsa, mā kho adhammakāraṃ akāsī"ti sabbaṃ niyyātetvā pāsādaṃ abhiruhitvā samāpattisukhena viharati, na koci upasaṅkamituṃ labhati aññatra mukhadhovanadantakaṭṭhadāyakabhattanīhārakādīhi.
Tato addhamāsamatte vītikkante mahesī pucchi "rājā uyyānagamanabaladassananāṭakādīsu katthaci na dissati, kuhiṃ gato"ti?
Tassā tamatthaṃ ārocesuṃ.
Sā amaccassa pāhesi "rajje paṭicchite ahampi paṭicchitā homi, etu mayā saddhiṃ saṃvāsaṃ kappetū"ti.
So ubho kaṇṇe thaketvā "asavanīyameta"nti paṭikkhipi.
Sā punapi dvattikkhattuṃ pesetvā anicchamānaṃ tajjāpesi – "yadi na karosi, ṭhānāpi te cāvemi, jīvitāpi voropemī"ti.
So bhīto "mātugāmo nāma daḷhanicchayo, kadāci evampi kārāpeyyā"ti ekadivasaṃ raho gantvā tāya saddhiṃ sirisayane saṃvāsaṃ kappesi.
Sā puññavatī sukhasamphassā.
So tassā samphassarāgena ratto tattha abhikkhaṇaṃ saṅkitasaṅkitova agamāsi.
Anukkamena attano gharasāmiko viya nibbisaṅko pavisitumāraddho.
Tato rājamanussā taṃ pavattiṃ rañño ārocesuṃ.
Rājā na saddahati.
Dutiyampi tatiyampi ārocesuṃ.
Tato nilīno sayameva disvā sabbāmacce sannipātāpetvā ārocesi.
Te – "ayaṃ rājāparādhiko hatthacchedaṃ arahati, pādacchedaṃ arahatī"ti yāva sūle uttāsanaṃ, tāva sabbakammakāraṇāni niddisiṃsu.
Rājā – "etassa vadhabandhanatāḷane mayhaṃ vihiṃsā uppajjeyya, jīvitā voropane pāṇātipāto bhaveyya, dhanaharaṇe adinnādānaṃ, alaṃ evarūpehi katehi, imaṃ mama rajjā nikkaḍḍhathā"ti āha.
Amaccā taṃ nibbisayaṃ akaṃsu.
So attano dhanasārañca puttadārañca gahetvā paravisayaṃ agamāsi.
Tattha rājā sutvā "kiṃ āgatosī"ti pucchi.
"Deva, icchāmi taṃ upaṭṭhātu"nti.
So taṃ sampaṭicchi.
Amacco katipāhaccayena laddhavissāso taṃ rājānaṃ etadavoca – "mahārāja, amakkhikamadhuṃ passāmi, taṃ khādanto natthī"ti.
Rājā "kiṃ etaṃ uppaṇḍetukāmo bhaṇatī"ti na suṇāti.
So antaraṃ labhitvā punapi suṭṭhutaraṃ vaṇṇetvā ārocesi.
Rājā "kiṃ eta"nti pucchi.
"Bārāṇasirajjaṃ, devā"ti.
Rājā "maṃ netvā māretukāmosī"ti āha.
So "mā, deva, evaṃ avaca, yadi na saddahasi, manusse pesehī"ti.
So manusse pesesi.
Te gantvā gopuraṃ khaṇitvā rañño sayanaghare uṭṭhahiṃsu.
Rājā disvā "kissa āgatātthā"ti pucchi.
"Corā mayaṃ, mahārājā"ti.
Rājā tesaṃ dhanaṃ dāpetvā "mā puna evamakatthā"ti ovaditvā vissajjesi.
Te āgantvā tassa rañño ārocesuṃ.
So punapi dvattikkhattuṃ tatheva vīmaṃsitvā "sīlavā rājā"ti caturaṅginiṃ senaṃ sannayhitvā sīmantare ekaṃ nagaraṃ upagamma tattha amaccassa pāhesi "nagaraṃ vā me dehi yuddhaṃ vā"ti.
So brahmadattassa tamatthaṃ ārocāpesi "āṇāpetu devo kiṃ yujjhāmi, udāhu nagaraṃ demī"ti.
Rājā "na yujjhitabbaṃ, nagaraṃ datvā idhāgacchā"ti pesesi.
So tathā akāsi.
Paṭirājāpi taṃ nagaraṃ gahetvā avasesanagaresupi tatheva dūtaṃ pāhesi.
Tepi amaccā tatheva brahmadattassa ārocetvā tena "na yujjhitabbaṃ, idhāgantabba"nti vuttā bārāṇasiṃ āgamaṃsu.
Tato amaccā brahmadattaṃ āhaṃsu – "mahārāja, tena saha yujjhāmā"ti.
Rājā – "mama pāṇātipāto bhavissatī"ti vāresi.
Amaccā – "mayaṃ, mahārāja, taṃ jīvaggāhaṃ gahetvā idheva ānessāmā"ti nānāupāyehi rājānaṃ saññāpetvā "ehi mahārājā"ti gantuṃ āraddhā.
Rājā "sace sattamāraṇappaharaṇavilumpanakammaṃ na karotha, gacchāmī"ti bhaṇati.
Amaccā "na, deva, karoma, bhayaṃ dassetvā palāpemā"ti caturaṅginiṃ senaṃ sannayhitvā ghaṭesu dīpe pakkhipitvā rattiṃ gacchiṃsu.
Paṭirājā taṃ divasaṃ bārāṇasisamīpe nagaraṃ gahetvā idāni kinti rattiṃ sannāhaṃ mocāpetvā pamatto niddaṃ okkami saddhiṃ balakāyena.
Tato amaccā bārāṇasirājānaṃ gahetvā paṭirañño khandhāvāraṃ gantvā sabbaghaṭehi dīpe niharāpetvā ekapajjotāya senāya saddaṃ akaṃsu.
Paṭirañño amacco mahābalaṃ disvā bhīto attano rājānaṃ upasaṅkamitvā "uṭṭhehi amakkhikamadhuṃ khādāhī"ti mahāsaddaṃ akāsi.
Tathā dutiyopi, tatiyopi.
Paṭirājā tena saddena paṭibujjhitvā bhayaṃ santāsaṃ āpajji.
Ukkuṭṭhisatāni pavattiṃsu.
So "paravacanaṃ saddahitvā amittahatthaṃ pattomhī"ti sabbarattiṃ taṃ taṃ vippalapitvā dutiyadivase "dhammiko rājā, uparodhaṃ na kareyya, gantvā khamāpemī"ti cintetvā rājānaṃ upasaṅkamitvā jaṇṇukehi patiṭṭhahitvā "khama, mahārāja, mayhaṃ aparādha"nti āha.
Rājā taṃ ovaditvā "uṭṭhehi, khamāmi te"ti āha.
So raññā evaṃ vuttamatteyeva paramassāsappatto ahosi, bārāṇasirañño samīpeyeva janapade rajjaṃ labhi.
Te aññamaññaṃ sahāyakā ahesuṃ.
Atha brahmadatto dvepi senā sammodamānā ekato ṭhitā disvā "mamekassa cittānurakkhaṇāya asmiṃ janakāye khuddakamakkhikāya pivanamattampi lohitabindu na uppannaṃ.
Aho sādhu, aho suṭṭhu, sabbe sattā sukhitā hontu, averā hontu, abyāpajjhā hontū"ti mettājhānaṃ uppādetvā, tadeva pādakaṃ katvā, saṅkhāre sammasitvā, paccekabodhiñāṇaṃ sacchikatvā, sayambhutaṃ pāpuṇi.
Taṃ maggasukhena phalasukhena sukhitaṃ hatthikkhandhe nisinnaṃ amaccā paṇipātaṃ katvā āhaṃsu – "yānakālo, mahārāja, vijitabalakāyassa sakkāro kātabbo, parājitabalakāyassa bhattaparibbayo dātabbo"ti.
So āha – "nāhaṃ, bhaṇe, rājā, paccekabuddho nāmāha"nti.
Kiṃ devo bhaṇati, na edisā paccekabuddhā hontīti?
Kīdisā, bhaṇe, paccekabuddhāti?
Paccekabuddhā nāma dvaṅgulakesamassu aṭṭhaparikkhārayuttā bhavantīti.
So dakkhiṇahatthena sīsaṃ parāmasi, tāvadeva gihiliṅgaṃ antaradhāyi, pabbajitaveso pāturahosi, dvaṅgulakesamassu aṭṭhaparikkhārasamannāgato vassasatikattherasadiso ahosi.
So catutthajjhānaṃ samāpajjitvā hatthikkhandhato vehāsaṃ abbhuggantvā padumapupphe nisīdi.
Amaccā vanditvā "kiṃ, bhante, kammaṭṭhānaṃ, kathaṃ adhigatosī"ti pucchiṃsu.
So yato assa mettājhānakammaṭṭhānaṃ ahosi, tañca vipassanaṃ vipassitvā adhigato, tasmā tamatthaṃ dassento udānagāthañca byākaraṇagāthañca imaññeva gāthaṃ abhāsi "sabbesu bhūtesu nidhāya daṇḍa"nti.
Tattha sabbesūti anavasesesu.
Bhūtesūti sattesu.
Ayamettha saṅkhepo, vitthāraṃ pana ratanasuttavaṇṇanāyaṃ vakkhāma.
Nidhāyāti nikkhipitvā.
Daṇḍanti kāyavacīmanodaṇḍaṃ, kāyaduccaritādīnametaṃ adhivacanaṃ.
Kāyaduccaritañhi daṇḍayatīti daṇḍo, bādheti anayabyasanaṃ pāpetīti vuttaṃ hoti.
Evaṃ vacīduccaritaṃ manoduccaritaṃ ca.
Paharaṇadaṇḍo eva vā daṇḍo, taṃ nidhāyātipi vuttaṃ hoti.
Aviheṭhayanti aviheṭhayanto.
Aññatarampīti yaṃkiñci ekampi.
Tesanti tesaṃ sabbabhūtānaṃ.
Na puttamiccheyyāti atrajo, khetrajo, dinnako, antevāsikoti imesu catūsu puttesu yaṃ kiñci puttaṃ na iccheyya.
Kuto sahāyanti sahāyaṃ pana iccheyyāti kuto eva etaṃ.
Ekoti pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāpahānena eko, ekantavigatakilesoti eko, eko paccekasambodhiṃ abhisambuddhoti eko.
Samaṇasahassassāpi hi majjhe vattamāno gihisaññojanassa chinnattā eko – evaṃ pabbajjāsaṅkhātena eko.
Eko tiṭṭhati, eko gacchati, eko nisīdati, eko seyyaṃ kappeti, eko iriyati vattatīti – evaṃ adutiyaṭṭhena eko.
"Taṇhādutiyo puriso, dīghamaddhānasaṃsaraṃ;
Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.
"Evamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;
Vītataṇho anādāno, sato bhikkhu paribbaje"ti. (itivu. 15, 105; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa 107) –
Evaṃ taṇhāpahānaṭṭhena eko.
Sabbakilesāssa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti – evaṃ ekantavigatakilesoti eko.
Anācariyako hutvā sayambhū sāmaññeva paccekasambodhiṃ abhisambuddhoti – evaṃ eko paccekasambodhiṃ abhisambuddhoti eko.
Careti yā imā aṭṭha cariyāyo; seyyathidaṃ – paṇidhisampannānaṃ catūsu iriyāpathesu iriyāpathacariyā, indriyesu guttadvārānaṃ ajjhattikāyatanesu āyatanacariyā, appamādavihārīnaṃ catūsu satipaṭṭhānesu saticariyā, adhicittamanuyuttānaṃ catūsu jhānesu samādhicariyā, buddhisampannānaṃ catūsu ariyasaccesu ñāṇacariyā, sammā paṭipannānaṃ catūsu ariyamaggesu maggacariyā, adhigatapphalānaṃ catūsu sāmaññaphalesu patticariyā, tiṇṇaṃ buddhānaṃ sabbasattesu lokatthacariyā, tattha padesato paccekabuddhasāvakānanti.
Yathāha – "cariyāti aṭṭha cariyāyo iriyāpathacariyā"ti (paṭi. ma. 1.197; 3.28) vitthāro.
Tāhi cariyāhi samannāgato bhaveyyāti attho.
Atha vā yā imā "adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhahanto satiyā carati, avikkhitto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, evaṃ paṭipannassa kusalā dhammā āyatantīti āyatanacariyāya carati, evaṃ paṭipanno visesamadhigacchatīti visesacariyāya caratī"ti (paṭi. ma. 1.197; 3.29) evaṃ aparāpi aṭṭha cariyā vuttā.
Tāhipi samannāgato bhaveyyāti attho.
Khaggavisāṇakappoti ettha khaggavisāṇaṃ nāma khaggamigasiṅgaṃ.
Kappasaddassa atthaṃ vitthārato maṅgalasuttavaṇṇanāyaṃ pakāsayissāma.
Idha panāyaṃ "satthukappena vata, bho, kira sāvakena saddhiṃ mantayamānā"ti (ma. ni. 1.260) evamādīsu viya paṭibhāgo veditabbo.
Khaggavisāṇakappoti khaggavisāṇasadisoti vuttaṃ hoti.
Ayaṃ tāvettha padato atthavaṇṇanā.
Adhippāyānusandhito pana evaṃ veditabbā – yvāyaṃ vuttappakāro daṇḍo bhūtesu pavattiyamāno ahito hoti, taṃ tesu appavattanena tappaṭipakkhabhūtāya mettāya parahitūpasaṃhārena ca sabbesu bhūtesu nidhāya daṇḍaṃ, nihitadaṇḍattā eva ca.
Yathā anihitadaṇḍā sattā bhūtāni daṇḍena vā satthena vā pāṇinā vā leḍḍunā vā viheṭhayanti, tathā aviheṭhayaṃ aññatarampi tesaṃ.
Imaṃ mettākammaṭṭhānamāgamma yadeva tattha vedanāgataṃ saññāsaṅkhāraviññāṇagataṃ tañca tadanusāreneva tadaññañca saṅkhāragataṃ vipassitvā imaṃ paccekabodhiṃ adhigatomhīti ayaṃ tāva adhippāyo.
Ayaṃ pana anusandhi – evaṃ vutte te amaccā āhaṃsu – "idāni, bhante, kuhiṃ gacchathā"ti?
Tato tena "pubbapaccekasambuddhā kattha vasantī"ti āvajjetvā ñatvā "gandhamādanapabbate"ti vutte punāhaṃsu – "amhe dāni, bhante, pajahatha, na icchathā"ti.
Atha paccekabuddho āha – "na puttamiccheyyā"ti sabbaṃ.
Tatrādhippāyo – ahaṃ idāni atrajādīsu yaṃ kiñci puttampi na iccheyyaṃ, kuto pana tumhādisaṃ sahāyaṃ?
Tasmā tumhesupi yo mayā saddhiṃ gantuṃ mādiso vā hotuṃ icchati, so eko care khaggavisāṇakappo.
Atha vā tehi "amhe dāni, bhante, pajahatha na icchathā"ti vutte so paccekabuddho "na puttamiccheyya kuto sahāya"nti vatvā attano yathāvuttenatthena ekacariyāya guṇaṃ disvā pamudito pītisomanassajāto imaṃ udānaṃ udānesi – "eko care khaggavisāṇakappo"ti.
Evaṃ vatvā pekkhamānasseva mahājanassa ākāse uppatitvā gandhamādanaṃ agamāsi.
Gandhamādano nāma himavati cūḷakāḷapabbataṃ, mahākāḷapabbataṃ, nāgapaliveṭhanaṃ, candagabbhaṃ, sūriyagabbhaṃ, suvaṇṇapassaṃ, himavantapabbatanti satta pabbate atikkamma hoti.
Tattha nandamūlakaṃ nāma pabbhāraṃ paccekabuddhānaṃ vasanokāso.
Tisso ca guhāyo – suvaṇṇaguhā, maṇiguhā, rajataguhāti.
Tattha maṇiguhādvāre mañjūsako nāma rukkho yojanaṃ ubbedhena, yojanaṃ vitthārena.
So yattakāni udake vā thale vā pupphāni, sabbāni tāni pupphayati visesena paccekabuddhāgamanadivase.
Tassūparito sabbaratanamāḷo hoti.
Tattha sammajjanakavāto kacavaraṃ chaḍḍeti, samakaraṇavāto sabbaratanamayaṃ vālikaṃ samaṃ karoti, siñcanakavāto anotattadahato ānetvā udakaṃ siñcati, sugandhakaraṇavāto himavantato sabbesaṃ gandharukkhānaṃ gandhe āneti, ocinakavāto pupphāni ocinitvā pāteti, santharakavāto sabbattha santharati.
Sadā paññattāneva cettha āsanāni honti, yesu paccekabuddhuppādadivase uposathadivase ca sabbapaccekabuddhā sannipatitvā nisīdanti.
Ayaṃ tattha pakati.
Abhisambuddha-paccekabuddho tattha gantvā paññattāsane nisīdati.
Tato sace tasmiṃ kāle aññepi paccekabuddhā saṃvijjanti, tepi taṅkhaṇaṃ sannipatitvā paññattāsanesu nisīdanti.
Nisīditvā ca kiñcideva samāpattiṃ samāpajjitvā vuṭṭhahanti, tato saṅghatthero adhunāgatapaccekabuddhaṃ sabbesaṃ anumodanatthāya "kathamadhigata"nti kammaṭṭhānaṃ pucchati.
Tadāpi so tameva attano udānabyākaraṇagāthaṃ bhāsati.
Puna bhagavāpi āyasmatā ānandena puṭṭho tameva gāthaṃ bhāsati, ānando ca saṅgītiyanti evamekekā gāthā paccekasambodhiabhisambuddhaṭṭhāne, mañjūsakamāḷe, ānandena pucchitakāle, saṅgītiyanti catukkhattuṃ bhāsitā hotīti.
Paṭhamagāthāvaṇṇanā samattā.
36.Saṃsaggajātassāti kā uppatti?
Ayampi paccekabodhisatto kassapassa bhagavato sāsane vīsati vassasahassāni purimanayeneva samaṇadhammaṃ karonto kasiṇaparikammaṃ katvā, paṭhamajjhānaṃ nibbattetvā, nāmarūpaṃ vavatthapetvā, lakkhaṇasammasanaṃ katvā, ariyamaggaṃ anadhigamma brahmaloke nibbatti.
So tato cuto bārāṇasirañño aggamahesiyā kucchimhi uppajjitvā purimanayeneva vaḍḍhamāno yato pabhuti "ayaṃ itthī ayaṃ puriso"ti visesaṃ aññāsi, tatupādāya itthīnaṃ hatthe na ramati, ucchādananhāpanamaṇḍanādimattampi na sahati.
Taṃ purisā eva posenti, thaññapāyanakāle dhātiyo kañcukaṃ paṭimuñcitvā purisavesena thaññaṃ pāyenti.
So itthīnaṃ gandhaṃ ghāyitvā saddaṃ vā sutvā rodati, viññutaṃ pattopi itthiyo passituṃ na icchati, tena taṃ anitthigandhotveva sañjāniṃsu.
Tasmiṃ soḷasavassuddesike jāte rājā "kulavaṃsaṃ saṇṭhapessāmī"ti nānākulehi tassa anurūpā kaññāyo ānetvā aññataraṃ amaccaṃ āṇāpesi "kumāraṃ ramāpehī"ti.
Amacco upāyena taṃ ramāpetukāmo tassa avidūre sāṇipākāraṃ parikkhipāpetvā nāṭakāni payojāpesi.
Kumāro gītavāditasaddaṃ sutvā – "kasseso saddo"ti āha.
Amacco "taveso, deva, nāṭakitthīnaṃ saddo, puññavantānaṃ īdisāni nāṭakāni honti, abhirama, deva, mahāpuññosi tva"nti āha.
Kumāro amaccaṃ daṇḍena tāḷāpetvā nikkaḍḍhāpesi.
So rañño ārocesi.
Rājā kumārassa mātarā saha gantvā, kumāraṃ khamāpetvā, puna amaccaṃ appesi.
Kumāro tehi atinippīḷiyamāno seṭṭhasuvaṇṇaṃ datvā suvaṇṇakāre āṇāpesi – "sundaraṃ itthirūpaṃ karothā"ti.
Te vissakammunā nimmitasadisaṃ sabbālaṅkāravibhūsitaṃ itthirūpaṃ katvā dassesuṃ.
Kumāro disvā vimhayena sīsaṃ cāletvā mātāpitūnaṃ pesesi "yadi īdisiṃ itthiṃ labhissāmi, gaṇhissāmī"ti.
Mātāpitaro "amhākaṃ putto mahāpuñño, avassaṃ tena saha katapuññā kāci dārikā loke uppannā bhavissatī"ti taṃ suvaṇṇarūpaṃ rathaṃ āropetvā amaccānaṃ appesuṃ "gacchatha, īdisiṃ dārikaṃ gavesathā"ti.
Te gahetvā soḷasa mahājanapade vicarantā taṃ taṃ gāmaṃ gantvā udakatitthādīsu yattha yattha janasamūhaṃ passanti, tattha tattha devataṃ viya suvaṇṇarūpaṃ ṭhapetvā nānāpupphavatthālaṅkārehi pūjaṃ katvā, vitānaṃ bandhitvā, ekamantaṃ tiṭṭhanti – "yadi kenaci evarūpā diṭṭhapubbā bhavissati, so kathaṃ samuṭṭhāpessatī"ti?
Etenupāyena aññatra maddaraṭṭhā sabbe janapade āhiṇḍitvā taṃ "khuddakaraṭṭha"nti avamaññamānā tattha paṭhamaṃ agantvā nivattiṃsu.
Tato nesaṃ ahosi "maddaraṭṭhampi tāva gacchāma, mā no bārāṇasiṃ paviṭṭhepi rājā puna pāhesī"ti maddaraṭṭhe sāgalanagaraṃ agamaṃsu.
Sāgalanagare ca maddavo nāma rājā.
Tassa dhītā soḷasavassuddesikā abhirūpā hoti.
Tassā vaṇṇadāsiyo nhānodakatthāya titthaṃ gatā.
Tattha amaccehi ṭhapitaṃ taṃ suvaṇṇarūpaṃ dūratova disvā "amhe udakatthāya pesetvā rājaputtī sayameva āgatā"ti bhaṇantiyo samīpaṃ gantvā "nāyaṃ sāminī, amhākaṃ sāminī ito abhirūpatarā"ti āhaṃsu.
Amaccā taṃ sutvā rājānaṃ upasaṅkamitvā anurūpena nayena dārikaṃ yāciṃsu, sopi adāsi.
Tato bārāṇasirañño pāhesuṃ "laddhā dārikā, sāmaṃ āgacchissati, udāhu amheva ānemā"ti?
So ca "mayi āgacchante janapadapīḷā bhavissati, tumheva ānethā"ti pesesi.
Amaccā dārikaṃ gahetvā nagarā nikkhamitvā kumārassa pāhesuṃ – "laddhā suvaṇṇarūpasadisī dārikā"ti.
Kumāro sutvāva rāgena abhibhūto paṭhamajjhānā parihāyi.
So dūtaparamparaṃ pesesi "sīghaṃ ānetha, sīghaṃ ānethā"ti.
Te sabbattha ekarattivāseneva bārāṇasiṃ patvā bahinagare ṭhitā rañño pāhesuṃ – "ajja pavisitabbaṃ, no"ti?
Rājā "seṭṭhakulā ānītā dārikā, maṅgalakiriyaṃ katvā mahāsakkārena pavesessāma, uyyānaṃ tāva naṃ nethā"ti āṇāpesi.
Te tathā akaṃsu.
Sā accantasukhumālā yānugghātena ubbāḷhā addhānaparissamena uppannavātarogā milātamālā viya hutvā rattiṃyeva kālamakāsi.
Amaccā "sakkārā paribhaṭṭhamhā"ti parideviṃsu.
Rājā ca nāgarā ca "kulavaṃso vinaṭṭho"ti parideviṃsu.
Nagare mahākolāhalaṃ ahosi.
Kumārassa sutamatteyeva mahāsoko udapādi.
Tato kumāro sokassa mūlaṃ khaṇitumāraddho.
So cintesi – "ayaṃ soko nāma na ajātassa hoti, jātassa pana hoti, tasmā jātiṃ paṭicca soko"ti.
"Jāti pana kiṃ paṭiccā"ti?
Tato "bhavaṃ paṭicca jātī"ti evaṃ pubbabhāvanānubhāvena yoniso manasikaronto anulomapaṭilomapaṭiccasamuppādaṃ disvā saṅkhāre sammasanto tattheva nisinno paccekabodhiṃ sacchākāsi.
Taṃ maggaphalasukhena sukhitaṃ santindriyaṃ santamānasaṃ nisinnaṃ disvā, paṇipātaṃ katvā, amaccā āhaṃsu – "mā soci, deva, mahanto jambudīpo, aññaṃ tato sundarataraṃ ānessāmā"ti.
So āha – "nāhaṃ socako, nissoko paccekabuddho aha"nti.
Ito paraṃ sabbaṃ purimagāthāsadisameva ṭhapetvā gāthāvaṇṇanaṃ.
Gāthāvaṇṇanāyaṃ pana saṃsaggajātassāti jātasaṃsaggassa.
Tattha dassana, savana, kāya, samullapana, sambhogasaṃsaggavasena pañcavidho saṃsaggo.
Tattha aññamaññaṃ disvā cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma.
Tattha sīhaḷadīpe kāḷadīghavāpīgāme piṇḍāya carantaṃ kalyāṇavihāravāsīdīghabhāṇakadaharabhikkhuṃ disvā paṭibaddhacittā kenaci upāyena taṃ alabhitvā, kālakatā kuṭumbiyadhītā, tassā nivāsanacoḷakhaṇḍaṃ disvā "evarūpavatthadhāriniyā nāma saddhiṃ saṃvāsaṃ nālattha"nti hadayaṃ phāletvā kālakato.
So eva ca daharo nidassanaṃ.
Parehi pana kathiyamānaṃ rūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ sutvā sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo nāma.
Tatrāpi girigāmavāsīkammāradhītāya pañcahi kumārīhi saddhiṃ padumassaraṃ gantvā, nhatvā mālaṃ āropetvā, uccāsaddena gāyantiyā ākāsena gacchanto saddaṃ sutvā kāmarāgena visesā parihāyitvā anayabyasanaṃ patto pañcaggaḷaleṇavāsī tissadaharo nidassanaṃ.
Aññamaññaṃ aṅgaparāmasanena uppannarāgo kāyasaṃsaggo nāma.
Dhammagāyanadaharabhikkhu cettha nidassanaṃ.
Mahāvihāre kira daharabhikkhu dhammaṃ bhāsati.
Tattha mahājane āgate rājāpi agamāsi saddhiṃ antepurena.
Tato rājadhītāya tassa rūpañca saddañca āgamma balavarāgo uppanno, tassa ca daharassāpi.
Taṃ disvā rājā sallakkhetvā sāṇipākārena parikkhipāpesi.
Te aññamaññaṃ parāmasitvā āliṅgiṃsu.
Puna sāṇipākāraṃ apanetvā passantā dvepi kālakateyeva addasaṃsūti.
Aññamaññaṃ ālapanasamullapane uppanno rāgo pana samullapanasaṃsaggo nāma.
Bhikkhubhikkhunīhi saddhiṃ paribhogakaraṇe uppannarāgo sambhogasaṃsaggo nāma.
Dvīsupi cetesu pārājikappatto bhikkhu ca bhikkhunī ca nidassanaṃ.
Maricivaṭṭināmamahāvihāramahe kira duṭṭhagāmaṇi abhayamahārājā mahādānaṃ paṭiyādetvā ubhatosaṅghaṃ parivisati.
Tattha uṇhayāguyā dinnāya saṅghanavakasāmaṇerī anādhārakassa saṅghanavakasāmaṇerassa dantavalayaṃ datvā samullāpaṃ akāsi.
Te ubhopi upasampajjitvā saṭṭhivassā hutvā paratīraṃ gatā aññamaññaṃ samullāpena pubbasaññaṃ paṭilabhitvā tāvadeva jātasinehā sikkhāpadaṃ vītikkamitvā pārājikā ahesunti.
Evaṃ pañcavidhe saṃsagge yena kenaci saṃsaggena jātasaṃsaggassa bhavati sneho, purimarāgapaccayā balavarāgo uppajjati.
Tato snehanvayaṃ dukkhamidaṃ pahoti tameva snehaṃ anugacchantaṃ sandiṭṭhikasamparāyikasokaparidevādinānappakārakaṃ dukkhamidaṃ pahoti, nibbattati, bhavati, jāyati.
Apare pana "ārammaṇe cittassa vossaggo saṃsaggo"ti bhaṇanti.
Tato sneho, snehā dukkhamidanti.
Evamatthappabhedaṃ imaṃ aḍḍhagāthaṃ vatvā so paccekabuddho āha – "svāhaṃ yamidaṃ snehanvayaṃ sokādidukkhaṃ pahoti, tassa dukkhassa mūlaṃ khananto paccekasambodhimadhigato"ti.
Evaṃ vutte te amaccā āhaṃsu – "amhehi dāni, bhante, kiṃ kātabba"nti?
Tato so āha – "tumhe vā aññe vā yo imamhā dukkhā muccitukāmo, so sabbopi ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo"ti.
Ettha ca yaṃ "snehanvayaṃ dukkhamidaṃ pahotī"ti vuttaṃ "tadeva sandhāya ādīnavaṃ snehajaṃ pekkhamāno"ti idaṃ vuttanti veditabbaṃ.
Atha vā yathāvuttena saṃsaggena saṃsaggajātassa bhavati sneho, snehanvayaṃ dukkhamidaṃ pahoti, etaṃ yathābhūtaṃ ādīnavaṃ snehajaṃ pekkhamāno ahaṃ adhigatoti.
Evaṃ abhisambandhitvā catutthapādo pubbe vuttanayeneva udānavasena vuttopi veditabbo.
Tato paraṃ sabbaṃ purimagāthāya vuttasadisamevāti.
Saṃsaggagāthāvaṇṇanā samattā.
37.Mitte suhajjeti kā uppatti?
Ayaṃ paccekabodhisatto purimagāthāya vuttanayeneva uppajjitvā bārāṇasiyaṃ rajjaṃ kārento paṭhamaṃ jhānaṃ nibbattetvā "kiṃ samaṇadhammo varo, rajjaṃ vara"nti vīmaṃsitvā catunnaṃ amaccānaṃ hatthe rajjaṃ niyyātetvā samaṇadhammaṃ karoti.
Amaccā "dhammena samena karothā"ti vuttāpi lañjaṃ gahetvā adhammena karonti.
Te lañjaṃ gahetvā sāmike parājentā ekadā aññataraṃ rājavallabhaṃ parājesuṃ.
So rañño bhattahārakena saddhiṃ pavisitvā sabbaṃ ārocesi.
Rājā dutiyadivase sayaṃ vinicchayaṭṭhānaṃ agamāsi.
Tato mahājanakāyā – "amaccā sāmike asāmike karontī"ti mahāsaddaṃ karontā mahāyuddhaṃ viya akaṃsu.
Atha rājā vinicchayaṭṭhānā vuṭṭhāya pāsādaṃ abhiruhitvā samāpattiṃ appetuṃ nisinno tena saddena vikkhittacitto na sakkoti appetuṃ.
So "kiṃ me rajjena, samaṇadhammo varo"ti rajjasukhaṃ pahāya puna samāpattiṃ nibbattetvā pubbe vuttanayeneva vipassanto paccekasambodhiṃ sacchākāsi.
Kammaṭṭhānañca pucchito imaṃ gāthaṃ abhāsi –
"Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;
Etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo"ti.
Tattha mettāyanavasena mittā.
Suhadayabhāvena suhajjā.
Keci hi ekantahitakāmatāya mittāva honti, na suhajjā.
Keci gamanāgamanaṭṭhānanisajjāsamullāpādīsu hadayasukhajananena suhajjāva honti, na mittā.
Keci tadubhayavasena suhajjā ceva mittā ca.
Te duvidhā honti – agāriyā anagāriyā ca.
Tattha agāriyā tividhā honti – upakāro, samānasukhadukkho, anukampakoti.
Anagāriyā visesena atthakkhāyino eva.
Te catūhi aṅgehi samannāgatā honti.
Yathāha –
"Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo – pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti" (dī. ni. 3.261).
Tathā –
"Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo – guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitampissa atthāya pariccattaṃ hoti" (dī. ni. 3.262).
Tathā –
"Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo – abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati" (dī. ni. 3.264).
Tathā –
"Catūhi kho, gahapatiputta, ṭhānehi atthakkhāyī mitto suhado veditabbo – pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhatī"ti (dī. ni. 3.263).
Tesvidha agāriyā adhippetā.
Atthato pana sabbepi yujjanti.
Te mitte suhajje.
Anukampamānoti anudayamāno.
Tesaṃ sukhaṃ upasaṃharitukāmo dukkhaṃ apaharitukāmo ca.
Hāpeti atthanti diṭṭhadhammikasamparāyikaparamatthavasena tividhaṃ, tathā attatthaparatthaubhayatthavasenāpi tividhaṃ.
Atthaṃ laddhavināsanena aladdhānuppādanenāti dvidhāpi hāpeti vināseti.
Paṭibaddhacittoti "ahaṃ imaṃ vinā na jīvāmi, esa me gati, esa me parāyaṇa"nti evaṃ attānaṃ nīce ṭhāne ṭhapentopi paṭibaddhacitto hoti.
"Ime maṃ vinā na jīvanti, ahaṃ tesaṃ gati, tesaṃ parāyaṇa"nti evaṃ attānaṃ ucce ṭhāne ṭhapentopi paṭibaddhacitto hoti.
Idha pana evaṃ paṭibaddhacitto adhippeto.
Etaṃ bhayanti etaṃ atthahāpanabhayaṃ, attano samāpattihāniṃ sandhāya vuttaṃ.
Santhaveti tividho santhavo – taṇhādiṭṭhimittasanthavavasena.
Tattha aṭṭhasatappabhedāpi taṇhā taṇhāsanthavo, dvāsaṭṭhibhedāpi diṭṭhi diṭṭhisanthavo, paṭibaddhacittatāya mittānukampanā mittasanthavo.
So idhādhippeto.
Tena hissa samāpatti parihīnā.
Tenāha – "etaṃ bhayaṃ santhave pekkhamāno ahamadhigato"ti.
Sesaṃ vuttasadisamevāti veditabbanti.
Mittasuhajjagāthāvaṇṇanā samattā.
38.Vaṃso visāloti kā uppatti?
Pubbe kira kassapassa bhagavato sāsane tayo paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā.
Tato cavitvā tesaṃ jeṭṭhako bārāṇasirājakule nibbatto, itare paccantarājakulesu.
Te ubhopi kammaṭṭhānaṃ uggaṇhitvā, rajjaṃ pahāya pabbajitvā, anukkamena paccekabuddhā hutvā, nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya "mayaṃ kiṃ kammaṃ katvā imaṃ lokuttarasukhaṃ anuppattā"ti āvajjetvā paccavekkhamānā kassapabuddhakāle attano cariyaṃ addasaṃsu.
Tato "tatiyo kuhi"nti āvajjentā bārāṇasiyaṃ rajjaṃ kārentaṃ disvā tassa guṇe saritvā "so pakatiyāva appicchatādiguṇasamannāgato ahosi, amhākaññeva ovādako vattā vacanakkhamo pāpagarahī, handa, naṃ ārammaṇaṃ dassetvā mocessāmā"ti okāsaṃ gavesantā taṃ ekadivasaṃ sabbālaṅkāravibhūsitaṃ uyyānaṃ gacchantaṃ disvā ākāsenāgantvā uyyānadvāre veḷugumbamūle aṭṭhaṃsu.
Mahājano atitto rājadassanena rājānaṃ oloketi.
Tato rājā "atthi nu kho koci mama dassane abyāvaṭo"ti olokento paccekabuddhe addakkhi.
Saha dassaneneva cassa tesu sineho uppajji.
So hatthikkhandhā oruyha santena upacārena te upasaṅkamitvā "bhante, kiṃ nāmā tumhe"ti pucchi.
Te āhaṃsu "mayaṃ, mahārāja, asajjamānā nāmā"ti.
"Bhante, 'asajjamānā'ti etassa ko attho"ti?
"Alagganattho, mahārājā"ti.
Tato taṃ veḷugumbaṃ dassentā āhaṃsu – "seyyathāpi, mahārāja, imaṃ veḷugumbaṃ sabbaso mūlakhandhasākhānusākhāhi saṃsibbitvā ṭhitaṃ asihattho puriso mūle chetvā āviñchanto na sakkuṇeyya uddharituṃ, evameva tvaṃ anto ca bahi ca jaṭāya jaṭito āsattavisatto tattha laggo.
Seyyathāpi vā panassa vemajjhagatopi ayaṃ vaṃsakaḷīro asañjātasākhattā kenaci alaggo ṭhito, sakkā ca pana agge vā mūle vā chetvā uddharituṃ, evameva mayaṃ katthaci asajjamānā sabbadisā gacchāmā"ti tāvadeva catutthajjhānaṃ samāpajjitvā passato eva rañño ākāsena nandamūlakapabbhāraṃ agamaṃsu.
Tato rājā cintesi – "kadā nu kho ahampi evaṃ asajjamāno bhaveyya"nti tattheva nisīditvā vipassanto paccekabodhiṃ sacchākāsi.
Purimanayeneva kammaṭṭhānaṃ pucchito imaṃ gāthaṃ abhāsi –
"Vaṃso visālova yathā visatto, puttesu dāresu ca yā apekkhā;
Vaṃsakkaḷīrova asajjamāno, eko care khaggavisāṇakappo"ti.
Tattha vaṃsoti veḷu.
Visāloti vitthiṇṇo.
Cakāro avadhāraṇattho, evakāro vā ayaṃ, sandhivasenettha ekāro naṭṭho.
Tassa parapadena sambandho, taṃ pacchā yojessāma.
Yathāti paṭibhāge.
Visattoti laggo, jaṭito saṃsibbito.
Puttesu dāresu cāti puttadhītubhariyāsu.
Yā apekkhāti yā taṇhā yo sneho.
Vaṃsakkaḷīrova asajjamānoti vaṃsakaḷīro viya alaggamāno.
Kiṃ vuttaṃ hoti?
Yathā vaṃso visālo visatto eva hoti, puttesu dāresu ca yā apekkhā, sāpi evaṃ tāni vatthūni saṃsibbitvā ṭhitattā visattā eva.
Svāhaṃ tāya apekkhāya apekkhavā visālo vaṃso viya visattoti evaṃ apekkhāya ādīnavaṃ disvā taṃ apekkhaṃ maggañāṇena chindanto ayaṃ vaṃsakaḷīrova rūpādīsu vā lobhādīsu vā kāmabhavādīsu vā diṭṭhādīsu vā taṇhāmānadiṭṭhivasena asajjamāno paccekabodhiṃ adhigatoti.
Sesaṃ purimanayeneva veditabbanti.
Vaṃsakaḷīragāthāvaṇṇanā samattā.
39.Migoaraññamhīti kā uppatti?
Eko kira bhikkhu kassapassa bhagavato sāsane yogāvacaro kālaṃ katvā, bārāṇasiyaṃ seṭṭhikule uppanno aḍḍhe mahaddhane mahābhoge, so subhago ahosi.
Tato paradāriko hutvā tattha kālakato niraye nibbatto tattha paccitvā vipākāvasesena seṭṭhibhariyāya kucchimhi itthipaṭisandhiṃ aggahesi.
Nirayato āgatānaṃ gattāni uṇhāni honti.
Tena seṭṭhibhariyā ḍayhamānena udarena kicchena kasirena taṃ gabbhaṃ dhāretvā kālena dārikaṃ vijāyi.
Sā jātadivasato pabhuti mātāpitūnaṃ sesabandhuparijanānañca dessā ahosi.
Vayappattā ca yamhi kule dinnā, tatthāpi sāmikasassusasurānaṃ dessāva ahosi appiyā amanāpā.
Atha nakkhatte ghosite seṭṭhiputto tāya saddhiṃ kīḷituṃ anicchanto vesiṃ ānetvā kīḷati.
Sā taṃ dāsīnaṃ santikā sutvā seṭṭhiputtaṃ upasaṅkamitvā nānappakārehi anunayitvā āha – "ayyaputta, itthī nāma sacepi dasannaṃ rājūnaṃ kaniṭṭhā hoti, cakkavattino vā dhītā, tathāpi sāmikassa pesanakarā hoti.
Sāmike anālapante sūle āropitā viya dukkhaṃ paṭisaṃvedeti.
Sace ahaṃ anuggahārahā, anuggahetabbā.
No ce, vissajjetabbā, attano ñātikulaṃ gamissāmī"ti.
Seṭṭhiputto – "hotu, bhadde, mā soci, kīḷanasajjā hohi, nakkhattaṃ kīḷissāmā"ti āha.
Seṭṭhidhītā tāvatakenapi sallāpamattena ussāhajātā "sve nakkhattaṃ kīḷissāmī"ti bahuṃ khajjabhojjaṃ paṭiyādeti.
Seṭṭhiputto dutiyadivase anārocetvāva kīḷanaṭṭhānaṃ gato.
Sā "idāni pesessati, idāni pesessatī"ti maggaṃ olokentī nisinnā ussūraṃ disvā manusse pesesi.
Te paccāgantvā "seṭṭhiputto gato"ti ārocesuṃ.
Sā sabbaṃ taṃ paṭiyāditaṃ ādāya yānaṃ abhiruhitvā uyyānaṃ gantuṃ āraddhā.
Atha nandamūlakapabbhāre paccekasambuddho sattame divase nirodhā vuṭṭhāya anotatte mukhaṃ dhovitvā nāgalatādantapoṇaṃ khāditvā "kattha ajja bhikkhaṃ carissāmī"ti āvajjento taṃ seṭṭhidhītaraṃ disvā "imissā mayi sakkāraṃ karitvā taṃ kammaṃ parikkhayaṃ gamissatī"ti ñatvā pabbhārasamīpe saṭṭhiyojanaṃ manosilātalaṃ, tattha ṭhatvā nivāsetvā pattacīvaramādāya abhiññāpādakajjhānaṃ samāpajjitvā ākāsenāgantvā tassā paṭipathe oruyha bārāṇasībhimukho agamāsi.
Taṃ disvā dāsiyo seṭṭhidhītāya ārocesuṃ.
Sā yānā oruyha sakkaccaṃ vanditvā, pattaṃ gahetvā, sabbarasasampannena khādanīyabhojanīyena pūretvā, padumapupphena paṭicchādetvā heṭṭhāpi padumapupphaṃ katvā, pupphakalāpaṃ hatthena gahetvā, paccekabuddhaṃ upasaṅkamitvā, tassa hatthe pattaṃ datvā, vanditvā, pupphakalāpahatthā patthesi "bhante, yathā idaṃ pupphaṃ, evāhaṃ yattha yattha uppajjāmi, tattha tattha mahājanassa piyā bhaveyyaṃ manāpā"ti.
Evaṃ patthetvā dutiyaṃ patthesi "bhante, dukkho gabbhavāso, taṃ anupagamma padumapupphe evaṃ paṭisandhi bhaveyyā"ti.
Tatiyampi patthesi "bhante, jigucchanīyo mātugāmo, cakkavattidhītāpi paravasaṃ gacchati, tasmā ahaṃ itthibhāvaṃ anupagamma puriso bhaveyya"nti.
Catutthampi patthesi "bhante, imaṃ saṃsāradukkhaṃ atikkamma pariyosāne tumhehi pattaṃ amataṃ pāpuṇeyya"nti.
Evaṃ caturo paṇidhayo katvā, taṃ padumapupphakalāpaṃ pūjetvā, paccekabuddhassa pañcapatiṭṭhitena vanditvā "pupphasadiso eva me gandho ceva vaṇṇo ca hotū"ti imaṃ pañcamaṃ paṇidhiṃ akāsi.
Tato paccekabuddho pattaṃ pupphakalāpañca gahetvā ākāse ṭhatvā –
"Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;
Sabbe pūrentu saṅkappā, cando pannaraso yathā"ti. –
Imāya gāthāya seṭṭhidhītāya anumodanaṃ katvā "seṭṭhidhītā maṃ gacchantaṃ passatū"ti adhiṭṭhahitvā nandamūlakapabbhāraṃ agamāsi.
Seṭṭhidhītāya taṃ disvā mahatī pīti uppannā.
Bhavantare kataṃ akusalakammaṃ anokāsatāya parikkhīṇaṃ, ciñcambiladhotatambabhājanamiva suddhā jātā.
Tāvadeva cassā patikule ñātikule ca sabbo jano tuṭṭho "kiṃ karomā"ti piyavacanāni paṇṇākārāni ca pesesi.
Seṭṭhiputto manusse pesesi "sīghaṃ sīghaṃ ānetha seṭṭhidhītaraṃ, ahaṃ vissaritvā uyyānaṃ āgato"ti.
Tato pabhuti ca naṃ ure vilittacandanaṃ viya āmuttamuttāhāraṃ viya pupphamālaṃ viya ca piyāyanto parihari.
Sā tattha yāvatāyukaṃ issariyabhogasukhaṃ anubhavitvā kālaṃ katvā purisabhāvena devaloke padumapupphe uppajji.
So devaputto gacchantopi padumapupphagabbheyeva gacchati, tiṭṭhantopi, nisīdantopi, sayantopi padumagabbheyeva sayati.
Mahāpadumadevaputtoti cassa nāmaṃ akaṃsu.
Evaṃ so tena iddhānubhāvena anulomapaṭilomaṃ chadevaloke eva saṃsarati.
Tena ca samayena bārāṇasirañño vīsati itthisahassāni honti.
Rājā ekissāpi kucchiyaṃ puttaṃ na labhati.
Amaccā rājānaṃ viññāpesuṃ "deva, kulavaṃsānupālako putto icchitabbo, atraje avijjamāne khetrajopi kulavaṃsadharo hotī"ti.
Rājā "ṭhapetvā mahesiṃ avasesā nāṭakitthiyo sattāhaṃ dhammanāṭakaṃ karothā"ti yathākāmaṃ bahi carāpesi, tathāpi puttaṃ nālattha.
Puna amaccā āhaṃsu – "mahārāja, mahesī nāma puññena ca paññāya ca sabbitthīnaṃ aggā, appeva nāma devo mahesiyāpi kucchismiṃ puttaṃ labheyyā"ti.
Rājā mahesiyā etamatthaṃ ārocesi.
Sā āha – "mahārāja, yā itthī saccavādinī sīlavatī, sā puttaṃ labheyya, hirottapparahitāya kuto putto"ti pāsādaṃ abhiruhitvā pañca sīlāni samādiyitvā punappunaṃ anumajjati.
Sīlavatiyā rājadhītāya pañca sīlāni anumajjantiyā puttapatthanācitte uppannamatte sakkassa āsanaṃ santappi.
Atha sakko āsanatāpakāraṇaṃ āvajjento etamatthaṃ viditvā "sīlavatiyā rājadhītāya puttavaraṃ demī"ti ākāsenāgantvā deviyā sammukhe ṭhatvā "kiṃ patthesi devī"ti pucchi.
"Puttaṃ, mahārājā"ti.
"Dammi te, devi, puttaṃ, mā cintayī"ti vatvā devalokaṃ gantvā "atthi nu kho ettha khīṇāyuko"ti āvajjento "ayaṃ mahāpadumo uparidevaloke uppajjituṃ ito cavatī"ti ñatvā tassa vimānaṃ gantvā "tāta mahāpaduma, manussalokaṃ gacchāhī"ti yāci.
So āha – "mahārāja, mā evaṃ bhaṇi, jeguccho manussaloko"ti.
"Tāta, tvaṃ manussaloke puññaṃ katvā idhūpapanno, tattheva ṭhatvā pāramiyo pūretabbā, gaccha, tātā"ti.
"Dukkho, mahārāja, gabbhavāso, na sakkomi tattha vasitu"nti.
"Kiṃ te, tāta, gabbhavāsena, tathā hi tvaṃ kammamakāsi, yathā padumagabbheyeva nibbattissasi, gaccha, tātā"ti punappunaṃ vuccamāno adhivāsesi.
Tato mahāpadumo devalokā cavitvā bārāṇasirañño uyyāne silāpaṭṭapokkharaṇiyaṃ padumagabbhe nibbatto.
Tañca rattiṃ mahesī paccūsasamaye supinantena vīsatiitthisahassaparivutā uyyānaṃ gantvā silāpaṭṭapokkharaṇiyaṃ padumassare puttaṃ laddhā viya ahosi.
Sā pabhātāya rattiyā sīlāni rakkhamānā tatheva tattha gantvā ekaṃ padumapupphaṃ addasa.
Taṃ neva tīre hoti na gambhīre.
Saha dassaneneva cassā tattha puttasineho uppajji.
Sā sāmaṃyeva pavisitvā taṃ pupphaṃ aggahesi.
Pupphe gahitamatteyeva pattāni vikasiṃsu.
Tattha taṭṭake āsittasuvaṇṇapaṭimaṃ viya dārakaṃ addasa.
Disvāva "putto me laddho"ti saddaṃ nicchāresi.
Mahājano sādhukārasahassāni muñci, rañño ca pesesi.
Rājā sutvā "kattha laddho"ti pucchitvā laddhokāsañca sutvā "uyyānañca pokkharaṇiyaṃ padumañca amhākaññeva khettaṃ, tasmā amhākaṃ khette jātattā khetrajo nāmāyaṃ putto"ti vatvā nagaraṃ pavesetvā vīsatisahassaitthiyo dhātikiccaṃ kārāpesi.
Yā yā kumārassa ruciṃ ñatvā patthitapatthitaṃ khādanīyaṃ khādāpeti, sā sā sahassaṃ labhati.
Sakalabārāṇasī calitā, sabbo jano kumārassa paṇṇākārasahassāni pesesi.
Kumāro taṃ taṃ atinetvā "imaṃ khāda, imaṃ bhuñjā"ti vuccamāno bhojanena ubbāḷho ukkaṇṭhito hutvā, gopuradvāraṃ gantvā, lākhāguḷakena kīḷati.
Tadā aññataro paccekabuddho bārāṇasiṃ nissāya isipatane vasati.
So kālasseva vuṭṭhāya senāsanavattasarīraparikammamanasikārādīni sabbakiccāni katvā, paṭisallānā vuṭṭhito "ajja kattha bhikkhaṃ gahessāmī"ti āvajjento kumārassa sampattiṃ disvā "esa pubbe kiṃ kammaṃ karī"ti vīmaṃsanto "mādisassa piṇḍapātaṃ datvā, catasso patthanā patthesi tattha tisso siddhā, ekā tāva na sijjhati, tassa upāyena ārammaṇaṃ dassemī"ti bhikkhācariyavasena kumārassa santikaṃ agamāsi.
Kumāro taṃ disvā "samaṇa, mā idha āgacchi, ime hi tampi 'idaṃ khāda, idaṃ bhuñjā'ti vadeyyu"nti āha.
So ekavacaneneva tato nivattitvā attano senāsanaṃ pāvisi.
Kumāro parijanaṃ āha – "ayaṃ samaṇo mayā vuttamattova nivatto, kuddho, nu, kho mamā"ti.
Tato tehi "pabbajitā nāma, deva, na kodhaparāyaṇā honti, parena pasannamanena yaṃ dinnaṃ hoti, tena yāpentī"ti vuccamānopi "kuddho eva mamāyaṃ samaṇo, khamāpessāmi na"nti mātāpitūnaṃ ārocetvā hatthiṃ abhiruhitvā, mahatā rājānubhāvena isipatanaṃ gantvā, migayūthaṃ disvā, pucchi "kiṃ nāma ete"ti?
"Ete, sāmi, migā nāmā"ti.
Etesaṃ "imaṃ khādatha, imaṃ bhuñjatha, imaṃ sāyathā"ti vatvā paṭijaggantā atthīti.
Natthi sāmi, yattha tiṇodakaṃ sulabhaṃ, tattha vasantīti.
Kumāro "yathā ime arakkhiyamānāva yattha icchanti, tattha vasanti, kadā nu, kho, ahampi evaṃ vaseyya"nti etamārammaṇaṃ aggahesi.
Paccekabuddhopi tassa āgamanaṃ ñatvā senāsanamaggañca caṅkamañca sammajjitvā, maṭṭhaṃ katvā, ekadvikkhattuṃ caṅkamitvā, padanikkhepaṃ dassetvā, divāvihārokāsañca paṇṇasālañca sammajjitvā, maṭṭhaṃ katvā, pavisanapadanikkhepaṃ dassetvā, nikkhamanapadanikkhepaṃ adassetvā, aññatra agamāsi.
Kumāro tattha gantvā taṃ padesaṃ sammajjitvā maṭṭhaṃ kataṃ disvā "vasati maññe ettha so paccekabuddho"ti parijanena bhāsitaṃ sutvā āha – "pātopi so samaṇo kuddho, idāni hatthiassādīhi attano okāsaṃ akkantaṃ disvā, suṭṭhutaraṃ kujjheyya, idheva tumhe tiṭṭhathā"ti hatthikkhandhā oruyha ekakova senāsanaṃ paviṭṭho vattasīsena susammaṭṭhokāse padanikkhepaṃ disvā, "ayaṃ samaṇo ettha caṅkamanto na vaṇijjādikammaṃ cintesi, addhā attano hitameva cintesi maññe"ti pasannamānaso caṅkamaṃ āruhitvā, dūrīkataputhuvitakko gantvā, pāsāṇaphalake nisīditvā, sañjātaekaggo hutvā, paṇṇasālaṃ pavisitvā, vipassanto paccekabodhiñāṇaṃ adhigantvā, purimanayeneva purohitena kammaṭṭhāne pucchite gaganatale nisinno imaṃ gāthamāha –
"Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya;
Viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo"ti.
Tattha migoti dve migā eṇīmigo, pasadamigo cāti.
Apica sabbesaṃ āraññikānaṃ catuppadānametaṃ adhivacanaṃ.
Idha pana pasadamigo adhippeto.
Araññamhīti gāmañca gāmūpacārañca ṭhapetvā avasesaṃ araññaṃ, idhaṃ pana uyyānamadhippetaṃ, tasmā uyyānamhīti vuttaṃ hoti.
Yathāti paṭibhāge.
Abaddhoti rajjubandhanādīhi abaddho, etena vissatthacariyaṃ dīpeti.
Yenicchakaṃ gacchati gocarāyati yena yena disābhāgena gantumicchati, tena tena disābhāgena gocarāya gacchati.
Vuttampi cetaṃ bhagavatā –
"Seyyathāpi, bhikkhave, āraññako migo araññe pavane caramāno vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti.
Taṃ kissa hetu?
Anāpāthagato, bhikkhave, luddassa; evameva kho, bhikkhave, bhikkhu vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati.
Ayaṃ vuccati, bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ, vadhitvā māracakkhuṃ adassanaṃ gato pāpimato"ti (ma. ni. 1.287; cūḷani. khaggavisāṇasuttaniddesa 125) vitthāro.
Viññūnaroti paṇḍitapuriso.
Seritanti sacchandavuttitaṃ aparāyattataṃ.
Pekkhamānoti paññācakkhunā olokayamāno.
Atha vā dhammaseritaṃ puggalaseritañca.
Lokuttaradhammā hi kilesavasaṃ agamanato serino tehi samannāgatā puggalā ca, tesaṃ bhāvaniddeso seritā.
Taṃ pekkhamānoti.
Kiṃ vuttaṃ hoti?
"Yathā migo araññamhi abaddho yenicchakaṃ gacchati gocarāya, kadā nu kho ahampi evaṃ gaccheyya"nti iti me tumhehi ito cito ca parivāretvā ṭhitehi baddhassa yenicchakaṃ gantuṃ alabhantassa tasmiṃ yenicchakagamanābhāvena yenicchakagamane cānisaṃsaṃ disvā anukkamena samathavipassanā pāripūriṃ agamaṃsu.
Tato paccekabodhiṃ adhigatomhi.
Tasmā aññopi viññū paṇḍito naro seritaṃ pekkhamāno eko care khaggavisāṇakappoti.
Sesaṃ vuttanayeneva veditabbanti.
Migaaraññagāthāvaṇṇanā samattā.
40.Āmantanā hotīti kā uppatti?
Atīte kira ekavajjikabrahmadatto nāma rājā ahosi mudukajātiko.
Yadā amaccā tena saha yuttaṃ vā ayuttaṃ vā mantetukāmā honti, tadā naṃ pāṭiyekkaṃ pāṭiyekkaṃ ekamantaṃ nenti.
Taṃ ekadivasaṃ divāseyyaṃ upagataṃ aññataro amacco "deva, mama sotabbaṃ atthī"ti ekamantaṃ gamanaṃ yāci.
So uṭṭhāya agamāsi.
Puna eko mahāupaṭṭhāne nisinnaṃ varaṃ yāci, eko hatthikkhandhe, eko assapiṭṭhiyaṃ, eko suvaṇṇarathe, eko sivikāya nisīditvā uyyānaṃ gacchantaṃ yāci.
Rājā tato orohitvā ekamantaṃ agamāsi.
Aparo janapadacārikaṃ gacchantaṃ yāci, tassāpi vacanaṃ sutvā hatthito oruyha ekamantaṃ agamāsi.
Evaṃ so tehi nibbinno hutvā pabbaji.
Amaccā issariyena vaḍḍhanti.
Tesu eko gantvā rājānaṃ āha – "amukaṃ, mahārāja, janapadaṃ mayhaṃ dehī"ti.
Rājā "taṃ itthannāmo bhuñjatī"ti bhaṇati.
So rañño vacanaṃ anādiyitvā "gacchāmahaṃ taṃ janapadaṃ gahetvā bhuñjāmī"ti tattha gantvā, kalahaṃ katvā, puna ubhopi rañño santikaṃ āgantvā, aññamaññassa dosaṃ ārocenti.
Rājā "na sakkā ime tosetu"nti tesaṃ lobhe ādīnavaṃ disvā vipassanto paccekasambodhiṃ sacchākāsi.
So purimanayeneva imaṃ udānagāthaṃ abhāsi –
"Āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāya;
Anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo"ti.
Tassattho – sahāyamajjhe ṭhitassa divāseyyasaṅkhāte vāse ca, mahāupaṭṭhānasaṅkhāte ṭhāne ca, uyyānagamanasaṅkhāte gamane ca, janapadacārikasaṅkhātāya cārikāya ca "idaṃ me suṇa, idaṃ me dehī"tiādinā nayena tathā tathā āmantanā hoti, tasmā ahaṃ tattha nibbijjitvā yāyaṃ ariyajanasevitā anekānisaṃsā ekantasukhā, evaṃ santepi lobhābhibhūtehi sabbakāpurisehi anabhijjhitā anabhipatthitā pabbajjā, taṃ anabhijjhitaṃ paresaṃ avasavattanena dhammapuggalavasena ca seritaṃ pekkhamāno vipassanaṃ ārabhitvā anukkamena paccekasambodhiṃ adhigatomhīti.
Sesaṃ vuttanayamevāti.
Āmantanāgāthāvaṇṇanā samattā.
41.Khiḍḍā ratīti kā uppatti?
Bārāṇasiyaṃ ekaputtakabrahmadatto nāma rājā ahosi.
So cassa ekaputtako piyo ahosi manāpo pāṇasamo.
So sabbiriyāpathesu puttaṃ gahetvāva vattati.
So ekadivasaṃ uyyānaṃ gacchanto taṃ ṭhapetvā gato.
Kumāropi taṃ divasaṃyeva uppannena byādhinā mato.
Amaccā "puttasinehena rañño hadayampi phaleyyā"ti anārocetvāva naṃ jhāpesuṃ.
Rājā uyyāne surāmadena matto puttaṃ neva sari, tathā dutiyadivasepi nhānabhojanavelāsu.
Atha bhuttāvī nisinno saritvā "puttaṃ me ānethā"ti āha.
Tassa anurūpena vidhānena taṃ pavattiṃ ārocesuṃ.
Tato sokābhibhūto nisinno evaṃ yoniso manasākāsi "imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī"ti.
So evaṃ anukkamena anulomapaṭilomaṃ paṭiccasamuppādaṃ sammasanto paccekabodhiṃ sacchākāsi.
Sesaṃ saṃsaggagāthāya vuttasadisameva ṭhapetvā gāthāyatthavaṇṇanaṃ.
Atthavaṇṇanāyaṃ pana khiḍḍāti kīḷanā.
Sā duvidhā hoti – kāyikā, vācasikā ca.
Tattha kāyikā nāma hatthīhipi kīḷanti, assehipi, rathehipi, dhanūhipi, tharūhipīti evamādi.
Vācasikā nāma gītaṃ, silokabhaṇanaṃ, mukhabherīti evamādi.
Ratīti pañcakāmaguṇarati.
Vipulanti yāva aṭṭhimiñjaṃ āhacca ṭhānena sakalattabhāvabyāpakaṃ.
Sesaṃ pākaṭameva.
Anusandhiyojanāpi cettha saṃsaggagāthāya vuttanayeneva veditabbā, tato parañca sabbanti.
Khiḍḍāratigāthāvaṇṇanā samattā.
42.Cātuddisoti kā uppatti?
Pubbe kira kassapassa bhagavato sāsane pañca paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā.
Tato cavitvā tesaṃ jeṭṭhako bārāṇasiyaṃ rājā ahosi, sesā pākatikarājāno.
Te cattāropi kammaṭṭhānaṃ uggaṇhitvā, rajjaṃ pahāya pabbajitvā, anukkamena paccekabuddhā hutvā nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya vaṃsakaḷīragāthāyaṃ vuttanayeneva attano kammañca sahāyañca āvajjetvā ñatvā bārāṇasirañño upāyena ārammaṇaṃ dassetuṃ okāsaṃ gavesanti.
So ca rājā tikkhattuṃ rattiyā ubbijjati, bhīto vissaraṃ karoti, mahātale dhāvati.
Purohitena kālasseva vuṭṭhāya sukhaseyyaṃ pucchitopi "kuto me, ācariya, sukha"nti sabbaṃ taṃ pavattiṃ ārocesi.
Purohitopi "ayaṃ rogo na sakkā yena kenaci uddhaṃvirecanādinā bhesajjakammena vinetuṃ, mayhaṃ pana khādanūpāyo uppanno"ti cintetvā "rajjahānijīvitantarāyādīnaṃ pubbanimittaṃ etaṃ mahārājā"ti rājānaṃ suṭṭhutaraṃ ubbejetvā tassa vūpasamanatthaṃ "ettake ca ettake ca hatthiassarathādayo hiraññasuvaṇṇañca dakkhiṇaṃ datvā yañño yajitabbo"ti taṃ yaññayajane samādapesi.
Tato paccekabuddhā anekāni pāṇasahassāni yaññatthāya sampiṇḍiyamānāni disvā "etasmiṃ kamme kate dubbodhaneyyo bhavissati, handa naṃ paṭikacceva gantvā pekkhāmā"ti vaṃsakaḷīragāthāyaṃ vuttanayeneva āgantvā piṇḍāya caramānā rājaṅgaṇe paṭipāṭiyā agamaṃsu.
Rājā sīhapañjare ṭhito rājaṅgaṇaṃ olokayamāno te addakkhi, saha dassaneneva cassa sineho uppajji.
Tato te pakkosāpetvā ākāsatale paññattāsane nisīdāpetvā sakkaccaṃ bhojetvā katabhattakicce "ke tumhe"ti pucchi.
"Mayaṃ, mahārāja, cātuddisā nāmā"ti.
"Bhante, cātuddisāti imassa ko attho"ti?
"Catūsu disāsu katthaci kutoci bhayaṃ vā cittutrāso vā amhākaṃ natthi, mahārājā"ti.
"Bhante, tumhākaṃ taṃ bhayaṃ kiṃ kāraṇā na hotī"ti?
"Mayañhi, mahārāja, mettaṃ bhāvema, karuṇaṃ bhāvema, muditaṃ bhāvema, upekkhaṃ bhāvema, tena no taṃ bhayaṃ na hotī"ti vatvā uṭṭhāyāsanā attano vasatiṃ agamaṃsu.
Tato rājā cintesi "ime samaṇā mettādibhāvanāya bhayaṃ na hotīti bhaṇanti, brāhmaṇā pana anekasahassapāṇavadhaṃ vaṇṇayanti, kesaṃ nu kho vacanaṃ sacca"nti.
Athassa etadahosi – "samaṇā suddhena asuddhaṃ dhovanti, brāhmaṇā pana asuddhena asuddhaṃ.
Na ca sakkā asuddhena asuddhaṃ dhovituṃ, pabbajitānaṃ eva vacanaṃ sacca"nti.
So "sabbe sattā sukhitā hontū"tiādinā nayena mettādayo cattāropi brahmavihāre bhāvetvā hitapharaṇacittena amacce āṇāpesi "sabbe pāṇe muñcatha, sītāni pānīyāni pivantu, haritāni tiṇāni khādantu, sīto ca nesaṃ vāto upavāyatū"ti.
Te tathā akaṃsu.
Tato rājā "kalyāṇamittānaṃ vacaneneva pāpakammato muttomhī"ti tattheva nisinno vipassitvā paccekasambodhiṃ sacchākāsi.
Amaccehi ca bhojanavelāyaṃ "bhuñja, mahārāja, kālo"ti vutte "nāhaṃ rājā"ti purimanayeneva sabbaṃ vatvā imaṃ udānabyākaraṇagāthaṃ abhāsi –
"Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;
Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo"ti.
Tattha cātuddisoti catūsu disāsu yathāsukhavihārī, "ekaṃ disaṃ pharitvā viharatī"tiādinā (dī. ni. 3.308; a. ni. 4.125; cūḷani. khaggavisāṇasuttaniddesa 128) vā nayena brahmavihārabhāvanāpharitā catasso disā assa santītipi cātuddiso.
Tāsu disāsu katthaci satte vā saṅkhāre vā bhayena na paṭihaññatīti appaṭigho.
Santussamānoti dvādasavidhassa santosassavasena santussako, itarītarenāti uccāvacena paccayena.
Parissayānaṃ sahitā achambhīti ettha parissayanti kāyacittāni, parihāpenti vā tesaṃ sampattiṃ, tāni vā paṭicca sayantīti parissayā, bāhirānaṃ sīhabyagghādīnaṃ abbhantarānañca kāmacchandādīnaṃ kāyacittupaddavānaṃ etaṃ adhivacanaṃ.
Te parissaye adhivāsanakhantiyā ca vīriyādīhi dhammehi ca sahatīti parissayānaṃ sahitā.
Thaddhabhāvakarabhayābhāvena achambhī.
Kiṃ vuttaṃ hoti?
Yathā te cattāro samaṇā, evaṃ itarītarena paccayena santussamāno ettha paṭipattipadaṭṭhāne santose ṭhito catūsu disāsu mettādibhāvanāya cātuddiso, sattasaṅkhāresu paṭihananabhayābhāvena appaṭigho ca hoti.
So cātuddisattā vuttappakārānaṃ parissayānaṃ sahitā, appaṭighattā achambhī ca hotīti evaṃ paṭipattiguṇaṃ disvā yoniso paṭipajjitvā paccekabodhiṃ adhigatomhīti.
Atha vā te samaṇā viya santussamāno itarītarena vuttanayeneva cātuddiso hotīti ñatvā evaṃ cātuddisabhāvaṃ patthayanto yoniso paṭipajjitvā adhigatomhi.
Tasmā aññopi īdisaṃ ṭhānaṃ patthayamāno cātuddisatāya parissayānaṃ sahitā appaṭighatāya ca achambhī hutvā eko care khaggavisāṇakappoti.
Sesaṃ vuttanayamevāti.
Cātuddisagāthāvaṇṇanā samattā.
43.Dussaṅgahāti kā uppatti?
Bārāṇasirañño kira aggamahesī kālamakāsi.
Tato vītivattesu sokadivasesu ekaṃ divasaṃ amaccā "rājūnaṃ nāma tesu tesu kiccesu aggamahesī avassaṃ icchitabbā, sādhu, devo, aññaṃ deviṃ ānetū"ti yāciṃsu.
Rājā"tena hi, bhaṇe, jānāthā"ti āha.
Te pariyesantā sāmantarajje rājā mato.
Tassa devī rajjaṃ anusāsati.
Sā ca gabbhinī hoti.
Amaccā "ayaṃ rañño anurūpā"ti ñatvā taṃ yāciṃsu.
Sā "gabbhinī nāma manussānaṃ amanāpā hoti, sace āgametha, yāva vijāyāmi, evaṃ hotu, no ce, aññaṃ pariyesathā"ti āha.
Te raññopi etamatthaṃ ārocesuṃ.
Rājā "gabbhinīpi hotu ānethā"ti.
Te ānesuṃ.
Rājā taṃ abhisiñcitvā sabbaṃ mahesībhogaṃ adāsi.
Tassā parijanañca nānāvidhehi paṇṇākārehi saṅgaṇhāti.
Sā kālena puttaṃ vijāyi.
Tampi rājā attano jātaputtamiva sabbiriyāpathesu aṅke ca ure ca katvā viharati.
Tato deviyā parijano cintesi "rājā ativiya saṅgaṇhāti kumāraṃ, ativissāsaniyāni rājahadayāni, handa naṃ paribhedemā"ti.
Tato kumāraṃ – "tvaṃ, tāta, amhākaṃ rañño putto, na imassa rañño, mā ettha vissāsaṃ āpajjī"ti āhaṃsu.
Atha kumāro "ehi puttā"ti raññā vuccamānopi hatthe gahetvā ākaḍḍhiyamānopi pubbe viya rājānaṃ na allīyati.
Rājā "kiṃ eta"nti vīmaṃsanto taṃ pavattiṃ ñatvā "are, ete mayā evaṃ saṅgahitāpi paṭikūlavuttino evā"ti nibbijjitvā rajjaṃ pahāya pabbajito.
"Rājā pabbajito"ti amaccaparijanāpi bahū pabbajitā, "saparijano rājā pabbajito"ti manussā paṇīte paccaye upanenti.
Rājā paṇīte paccaye yathāvuḍḍhaṃ dāpeti.
Tattha ye sundaraṃ labhanti, te tussanti.
Itare ujjhāyanti "mayaṃ pariveṇasammajjanādīni sabbakiccāni karontā lūkhabhattaṃ jiṇṇavatthañca labhāmā"ti.
So tampi ñatvā "are, yathāvuḍḍhaṃ diyyamānepi nāma ujjhāyanti, aho, ayaṃ parisā dussaṅgahā"ti pattacīvaraṃ ādāya eko araññaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi.
Tattha āgatehi ca kammaṭṭhānaṃ pucchito imaṃ gāthaṃ abhāsi –
"Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;
Appossukko paraputtesu hutvā, eko care khaggavisāṇakappo"ti.
Sā atthato pākaṭā eva.
Ayaṃ pana yojanā – dussaṅgahā pabbajitāpi eke, ye asantosābhibhūtā, tathāvidhā eva ca atho gahaṭṭhā gharamāvasantā.
Etamahaṃ dussaṅgahabhāvaṃ jigucchanto vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti.
Sesaṃ purimanayeneva veditabbanti.
Dussaṅgahagāthāvaṇṇanā samattā.
44.Oropayitvāti kā uppatti?
Bārāṇasiyaṃ kira cātumāsikabrahmadatto nāma rājā gimhānaṃ paṭhame māse uyyānaṃ gato.
Tattha ramaṇīye bhūmibhāge nīlaghanapattasañchannaṃ koviḷārarukkhaṃ disvā "koviḷāramūle mama sayanaṃ paññāpethā"ti vatvā uyyāne kīḷitvā sāyanhasamayaṃ tattha seyyaṃ kappesi.
Puna gimhānaṃ majjhime māse uyyānaṃ gato.
Tadā koviḷāro pupphito hoti, tadāpi tatheva akāsi.
Puna gimhānaṃ pacchime māse gato.
Tadā koviḷāro sañchinnapatto sukkharukkho viya hoti.
Tadāpi so adisvāva taṃ rukkhaṃ pubbaparicayena tattheva seyyaṃ āṇāpesi.
Amaccā jānantāpi "raññā āṇatta"nti bhayena tattha sayanaṃ paññāpesuṃ.
So uyyāne kīḷitvā sāyanhasamayaṃ tattha seyyaṃ kappento taṃ rukkhaṃ disvā "are, ayaṃ pubbe sañchannapatto maṇimayo viya abhirūpadassano ahosi.
Tato maṇivaṇṇasākhantare ṭhapitapavāḷaṅkurasadisehi pupphehi sassirikacārudassano ahosi.
Muttādalasadisavālikākiṇṇo cassa heṭṭhā bhūmibhāgo bandhanā pamuttapupphasañchanno rattakambalasanthato viya ahosi.
So nāmajja sukkharukkho viya sākhāmattāvaseso ṭhito.
'Aho, jarāya upahato koviḷāro"'ti cintetvā "anupādinnampi tāva jarā haññati, kimaṅga pana upādinna"nti aniccasaññaṃ paṭilabhi.
Tadanusāreneva sabbasaṅkhāre dukkhato anattato ca vipassanto "aho vatāhampi sañchinnapatto koviḷāro viya apetagihibyañjano bhaveyya"nti patthayamāno anupubbena tasmiṃ sayanatale dakkhiṇena passena nipannoyeva paccekabodhiṃ sacchākāsi.
Tato gamanakāle amaccehi "kālo gantuṃ, mahārājā"ti vutte "nāhaṃ rājā"tiādīni vatvā purimanayeneva imaṃ gāthaṃ abhāsi –
"Oropayitvā gihibyañjanāni, sañchinnapatto yathā koviḷāro;
Chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo"ti.
Tattha oropayitvāti apanetvā.
Gihibyañjanānīti kesamassuodātavatthālaṅkāramālāgandhavilepanaitthiputtadāsidāsādīni.
Etāni hi gihibhāvaṃ byañjayanti, tasmā "gihibyañjanānī"ti vuccanti.
Sañchinnapattoti patitapatto.
Chetvānāti maggañāṇena chinditvā.
Vīroti maggavīriyasamannāgato.
Gihibandhanānīti kāmabandhanāni.
Kāmā hi gihīnaṃ bandhanāni.
Ayaṃ tāva padattho.
Ayaṃ pana adhippāyo – "aho vatāhampi oropayitvā gihibyañjanāni sañchinnapatto yathā koviḷāro bhaveyya"nti evañhi cintayamāno vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti.
Sesaṃ purimanayeneva veditabbanti.
Koviḷāragāthāvaṇṇanā samattā.
Paṭhamo vaggo niṭṭhito.
45.Sacelabhethāti kā uppatti?
Pubbe kira kassapassa bhagavato sāsane dve paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā.
Tato cavitvā tesaṃ jeṭṭhako bārāṇasirañño putto ahosi, kaniṭṭho purohitassa putto ahosi.
Te ekadivasaṃyeva paṭisandhiṃ gahetvā ekadivasameva mātukucchito nikkhamitvā sahapaṃsukīḷitasahāyakā ahesuṃ.
Purohitaputto paññavā ahosi.
So rājaputtaṃ āha – "samma, tvaṃ pituno accayena rajjaṃ labhissasi, ahaṃ purohitaṭṭhānaṃ, susikkhitena ca sukhaṃ rajjaṃ anusāsituṃ sakkā, ehi sippaṃ uggahessāmā"ti.
Tato ubhopi pubbopacitakammā hutvā gāmanigamādīsu bhikkhaṃ caramānā paccantajanapadagāmaṃ gatā.
Tañca gāmaṃ paccekabuddhā bhikkhācāravelāya pavisanti.
Atha manussā paccekabuddhe disvā ussāhajātā āsanāni paññāpenti, paṇītaṃ khādanīyaṃ bhojanīyaṃ upanāmenti, mānenti, pūjenti.
Tesaṃ etadahosi – "amhehi sadisā uccākulikā nāma natthi, atha ca panime manussā yadi icchanti, amhākaṃ bhikkhaṃ denti, yadi ca nicchanti, na denti, imesaṃ pana pabbajitānaṃ evarūpaṃ sakkāraṃ karonti, addhā ete kiñci sippaṃ jānanti, handa nesaṃ santike sippaṃ uggaṇhāmā"ti.
Te manussesu paṭikkantesu okāsaṃ labhitvā "yaṃ, bhante, tumhe sippaṃ jānātha, taṃ amhepi sikkhāpethā"ti yāciṃsu.
Paccekabuddhā "na sakkā apabbajitena sikkhitu"nti āhaṃsu.
Te pabbajjaṃ yācitvā pabbajiṃsu.
Tato nesaṃ paccekabuddhā "evaṃ vo nivāsetabbaṃ, evaṃ pārupitabba"ntiādinā nayena ābhisamācārikaṃ ācikkhitvā "imassa sippassa ekībhāvābhirati nipphatti, tasmā ekeneva nisīditabbaṃ, ekena caṅkamitabbaṃ, ṭhātabbaṃ, sayitabba"nti pāṭiyekkaṃ paṇṇasālamadaṃsu.
Tato te attano attano paṇṇasālaṃ pavisitvā nisīdiṃsu.
Purohitaputto nisinnakālato pabhuti cittasamādhānaṃ laddhā jhānaṃ labhi.
Rājaputto muhutteneva ukkaṇṭhito tassa santikaṃ āgato.
So taṃ disvā "kiṃ, sammā"ti pucchi.
"Ukkaṇṭhitomhī"ti āha.
"Tena hi idha nisīdā"ti.
So tattha muhuttaṃ nisīditvā āha – "imassa kira, samma, sippassa ekībhāvābhirati nipphattī"ti purohitaputto "evaṃ, samma, tena hi tvaṃ attano nisinnokāsaṃ eva gaccha, uggahessāmi imassa sippassa nipphatti"nti āha.
So gantvā punapi muhutteneva ukkaṇṭhito purimanayeneva tikkhattuṃ āgato.
Tato naṃ purohitaputto tatheva uyyojetvā tasmiṃ gate cintesi "ayaṃ attano ca kammaṃ hāpeti, mama ca idhābhikkhaṇaṃ āgacchanto"ti.
So paṇṇasālato nikkhamma araññaṃ paviṭṭho.
Itaro attano paṇṇasālāyeva nisinno punapi muhutteneva ukkaṇṭhito hutvā tassa paṇṇasālaṃ āgantvā ito cito ca maggantopi taṃ adisvā cintesi – "yo gahaṭṭhakāle paṇṇākārampi ādāya āgato maṃ daṭṭhuṃ na labhati, so nāma mayi āgate dassanampi adātukāmo pakkāmi, aho, re citta, na lajjasi, yaṃ maṃ catukkhattuṃ idhānesi, sodāni te vase na vattissāmi, aññadatthu taṃyeva mama vase vattāpessāmī"ti attano senāsanaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā ākāsena nandamūlakapabbhāraṃ agamāsi.
Itaropi araññaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā tattheva agamāsi.
Te ubhopi manosilātale nisīditvā pāṭiyekkaṃ pāṭiyekkaṃ imā udānagāthāyo abhāsiṃsu –
"Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāri dhīraṃ;
Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.
"No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāri dhīraṃ;
Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo"ti.
Tattha nipakanti pakatinipuṇaṃ paṇḍitaṃ kasiṇaparikammādīsu kusalaṃ.
Sādhuvihārinti appanāvihārena vā upacārena vā samannāgataṃ.
Dhīranti dhitisampannaṃ.
Tattha nipakattena dhitisampadā vuttā.
Idha pana dhitisampannamevāti attho.
Dhiti nāma asithilaparakkamatā, "kāmaṃ taco ca nhāru cā"ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattavīriyassetaṃ adhivacanaṃ.
Apica dhikatapāpotipi dhīro.
Rājāva raṭṭhaṃ vijitaṃ pahāyāti yathā paṭirājā "vijitaṃ raṭṭhaṃ anatthāvaha"nti ñatvā rajjaṃ pahāya eko carati, evaṃ bālasahāyaṃ pahāya eko care.
Atha vā rājāva raṭṭhanti yathā sutasomo rājā vijitaṃ raṭṭhaṃ pahāya eko cari, yathā ca mahājanako, evaṃ eko careti ayampi tassattho.
Sesaṃ vuttānusārena sakkā jānitunti na vitthāritanti.
Sahāyagāthāvaṇṇanā samattā.
47.Addhā pasaṃsāmāti imissā gāthāya yāva ākāsatale paññattāsane paccekabuddhānaṃ nisajjā, tāva cātuddisagāthāya uppattisadisā eva uppatti.
Ayaṃ pana viseso – yathā so rājā rattiyā tikkhattuṃ ubbijji, na tathā ayaṃ, nevassa yañño paccupaṭṭhito ahosi.
So ākāsatale paññattesu āsanesu paccekabuddhe nisīdāpetvā "ke tumhe"ti pucchi.
"Mayaṃ, mahārāja, anavajjabhojino nāmā"ti.
"Bhante, 'anavajjabhojino'ti imassa ko attho"ti?
"Sundaraṃ vā asundaraṃ vā laddhā nibbikārā bhuñjāma, mahārājā"ti.
Taṃ sutvā rañño etadahosi "yaṃnūnāhaṃ ime upaparikkheyyaṃ edisā vā no vā"ti.
Taṃ divasaṃ kaṇājakena bilaṅgadutiyena parivisi.
Paccekabuddhā amataṃ bhuñjantā viya nibbikārā bhuñjiṃsu.
Rājā "honti nāma ekadivasaṃ paṭiññātattā nibbikārā, sve jānissāmī"ti svātanāyapi nimantesi.
Tato dutiyadivasepi tathevākāsi.
Tepi tatheva paribhuñjiṃsu.
Atha rājā "idāni sundaraṃ datvā vīmaṃsissāmī"ti punapi nimantetvā, dve divase mahāsakkāraṃ katvā, paṇītena ativicitrena khādanīyena bhojanīyena parivisi.
Tepi tatheva nibbikārā bhuñjitvā rañño maṅgalaṃ vatvā pakkamiṃsu.
Rājā acirapakkantesu tesu "anavajjabhojinova ete samaṇā, aho vatāhampi anavajjabhojī bhaveyya"nti cintetvā mahārajjaṃ pahāya pabbajjaṃ samādāya vipassanaṃ ārabhitvā, paccekabuddho hutvā, mañjūsakarukkhamūle paccekabuddhānaṃ majjhe attano ārammaṇaṃ vibhāvento imaṃ gāthaṃ abhāsi –
"Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;
Ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo"ti.
Sā padatthato uttānā eva.
Kevalaṃ pana sahāyasampadanti ettha asekhehi sīlādikkhandhehi sampannā sahāyā eva sahāyasampadāti veditabbā.
Ayaṃ panettha yojanā – yāyaṃ vuttā sahāyasampadā, taṃ sahāyasampadaṃ addhā pasaṃsāma, ekaṃseneva thomemāti vuttaṃ hoti.
Kathaṃ?
Seṭṭhā samā sevitabbā sahāyāti.
Kasmā?
Attano hi sīlādīhi seṭṭhe sevamānassa sīlādayo dhammā anuppannā uppajjanti, uppannā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇanti.
Same sevamānassa aññamaññaṃ samadhāraṇena kukkuccassa vinodanena ca laddhā na parihāyanti.
Ete pana sahāyake seṭṭhe ca same ca aladdhā kuhanādimicchājīvaṃ vajjetvā dhammena samena uppannaṃ bhojanaṃ bhuñjanto tattha ca paṭighānunayaṃ anuppādento anavajjabhojī hutvā atthakāmo kulaputto eko care khaggavisāṇakappo.
Ahampi hi evaṃ caranto imaṃ sampattiṃ adhigatomhīti.
Anavajjabhojigāthāvaṇṇanā samattā.
48.Disvāsuvaṇṇassāti kā uppatti?
Aññataro bārāṇasirājā gimhasamaye divāseyyaṃ upagato.
Santike cassa vaṇṇadāsī gosītacandanaṃ pisati.
Tassā ekabāhāyaṃ ekaṃ suvaṇṇavalayaṃ, ekabāhāyaṃ dve, tāni saṅghaṭṭanti itaraṃ na saṅghaṭṭati.
Rājā taṃ disvā "evameva gaṇavāse saṅghaṭṭanā, ekavāse asaṅghaṭṭanā"ti punappunaṃ taṃ dāsiṃ olokayamāno cintesi.
Tena ca samayena sabbālaṅkārabhūsitā devī taṃ bījayantī ṭhitā hoti.
Sā "vaṇṇadāsiyā paṭibaddhacitto maññe rājā"ti cintetvā taṃ dāsiṃ uṭṭhāpetvā sayameva pisitumāraddhā.
Tassā ubhosu bāhāsu aneke suvaṇṇavalayā, te saṅghaṭṭantā mahāsaddaṃ janayiṃsu.
Rājā suṭṭhutaraṃ nibbinno dakkhiṇena passena nipannoyeva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi.
Taṃ anuttarena sukhena sukhitaṃ nipannaṃ candanahatthā devī upasaṅkamitvā "ālimpāmi, mahārājā"ti āha.
Rājā – "apehi, mā ālimpāhī"ti āha.
Sā "kissa, mahārājā"ti āha.
So "nāhaṃ rājā"ti.
Evametesaṃ taṃ kathāsallāpaṃ sutvā amaccā upasaṅkamiṃsu.
Tehipi mahārājavādena ālapito "nāhaṃ, bhaṇe, rājā"ti āha.
Sesaṃ paṭhamagāthāya vuttasadisameva.
Ayaṃ pana gāthāvaṇṇanā – disvāti oloketvā.
Suvaṇṇassāti kañcanassa "valayānī"ti pāṭhaseso.
Sāvasesapāṭho hi ayaṃ attho.
Pabhassarānīti pabhāsanasīlāni, jutimantānīti vuttaṃ hoti.
Sesaṃ uttānatthameva.
Ayaṃ pana yojanā – disvā bhujasmiṃ suvaṇṇassa valayāni "gaṇavāse sati saṅghaṭṭanā, ekavāse asaṅghaṭṭanā"ti evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti.
Sesaṃ vuttanayamevāti.
Suvaṇṇavalayagāthāvaṇṇanā samattā.
49.Evaṃ dutiyenāti kā uppatti?
Aññataro bārāṇasirājā daharova pabbajitukāmo amacce āṇāpesi "deviṃ gahetvā rajjaṃ pariharatha, ahaṃ pabbajissāmī"ti.
Amaccā "na, mahārāja, arājakaṃ rajjaṃ amhehi sakkā rakkhituṃ, sāmantarājāno āgamma vilumpissanti, yāva ekaputtopi uppajjati, tāva āgamehī"ti saññāpesuṃ.
Muducitto rājā adhivāsesi.
Atha devī gabbhaṃ gaṇhi.
Rājā punapi te āṇāpesi – "devī gabbhinī, puttaṃ jātaṃ rajje abhisiñcitvā rajjaṃ pariharatha, ahaṃ pabbajissāmī"ti.
Amaccā "dujjānaṃ, mahārāja, etaṃ devī puttaṃ vā vijāyissati dhītaraṃ vā, vijāyanakālaṃ tāva āgamehī"ti punapi saññāpesuṃ.
Atha sā puttaṃ vijāyi.
Tadāpi rājā tatheva amacce āṇāpesi.
Amaccā punapi rājānaṃ "āgamehi, mahārāja, yāva, paṭibalo hotī"ti bahūhi kāraṇehi saññāpesuṃ.
Tato kumāre paṭibale jāte amacce sannipātāpetvā "paṭibalo ayaṃ, taṃ rajje abhisiñcitvā paṭipajjathā"ti amaccānaṃ okāsaṃ adatvā antarāpaṇā kāsāyavatthādayo sabbaparikkhāre āharāpetvā antepure eva pabbajitvā mahājanako viya nikkhami.
Sabbaparijano nānappakārakaṃ paridevamāno rājānaṃ anubandhi.
Rājā yāva attano rajjasīmā, tāva gantvā kattaradaṇḍena lekhaṃ katvā "ayaṃ lekhā nātikkamitabbā"ti āha.
Mahājano lekhāya sīsaṃ katvā, bhūmiyaṃ nipanno paridevamāno "tuyhaṃ dāni, tāta, rañño āṇā, kiṃ karissatī"ti kumāraṃ lekhaṃ atikkamāpesi.
Kumāro "tāta, tātā"ti dhāvitvā rājānaṃ sampāpuṇi.
Rājā kumāraṃ disvā "etaṃ mahājanaṃ pariharanto rajjaṃ kāresiṃ, kiṃ dāni ekaṃ dārakaṃ pariharituṃ na sakkhissa"nti kumāraṃ gahetvā araññaṃ paviṭṭho, tattha pubbapaccekabuddhehi vasitapaṇṇasālaṃ disvā vāsaṃ kappesi saddhiṃ puttena.
Tato kumāro varasayanādīsu kataparicayo tiṇasanthārake vā rajjumañcake vā sayamāno rodati.
Sītavātādīhi phuṭṭho samāno "sītaṃ, tāta, uṇhaṃ, tāta, makkhikā, tāta, khādanti, chātomhi, tāta, pipāsitomhi, tātā"ti vadati.
Rājā taṃ saññāpentoyeva rattiṃ vītināmeti.
Divāpissa piṇḍāya caritvā bhattaṃ upanāmeti, taṃ hoti missakabhattaṃ kaṅguvarakamuggādibahulaṃ.
Kumāro acchādentampi taṃ jighacchāvasena bhuñjamāno katipāheneva uṇhe ṭhapitapadumaṃ viya milāyi.
Paccekabodhisatto pana paṭisaṅkhānabalena nibbikāroyeva bhuñjati.
Tato so kumāraṃ saññāpento āha – "nagarasmiṃ, tāta, paṇītāhāro labbhati, tattha gacchāmā"ti.
Kumāro "āma, tātā"ti āha.
Tato naṃ purakkhatvā āgatamaggeneva nivatti.
Kumāramātāpi devī "na dāni rājā kumāraṃ gahetvā araññe ciraṃ vasissati, katipāheneva nivattissatī"ti cintetvā raññā kattaradaṇḍena likhitaṭṭhāneyeva vatiṃ kārāpetvā vāsaṃ kappesi.
Tato rājā tassā vatiyā avidūre ṭhatvā "ettha te, tāta, mātā nisinnā, gacchāhī"ti pesesi.
Yāva ca so taṃ ṭhānaṃ pāpuṇāti, tāva udikkhanto aṭṭhāsi "mā heva naṃ koci viheṭheyyā"ti.
Kumāro mātu santikaṃ dhāvanto agamāsi.
Ārakkhakapurisā ca naṃ disvā deviyā ārocesuṃ.
Devī vīsatināṭakitthisahassaparivutā gantvā paṭiggahesi, rañño ca pavattiṃ pucchi.
Atha "pacchato āgacchatī"ti sutvā manusse pesesi.
Rājāpi tāvadeva sakavasatiṃ agamāsi.
Manussā rājānaṃ adisvā nivattiṃsu.
Tato devī nirāsāva hutvā, puttaṃ gahetvā, nagaraṃ gantvā, taṃ rajje abhisiñci.
Rājāpi attano vasatiṃ patvā, tattha nisinno vipassitvā, paccekabodhiṃ sacchikatvā, mañjūsakarukkhamūle paccekabuddhānaṃ majjhe imaṃ udānagāthaṃ abhāsi –
"Evaṃ dutiyena saha mamassa, vācābhilāpo abhisajjanā vā;
Etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo"ti.
Sā padatthato uttānā eva.
Ayaṃ panettha adhippāyo – yvāyaṃ etena dutiyena kumārena sītuṇhādīni nivedentena sahavāsena taṃ saññāpentassa mama vācābhilāpo, tasmiṃ sinehavasena abhisajjanā ca jātā, sace ahaṃ imaṃ na pariccajāmi, tato āyatimpi hessati yatheva idāni; evaṃ dutiyena saha mamassa vācābhilāpo abhisajjanā vā.
Ubhayampi cetaṃ antarāyakaraṃ visesādhigamassāti etaṃ bhayaṃ āyatiṃ pekkhamāno taṃ chaḍḍetvā yoniso paṭipajjitvā paccekabodhiṃ adhigatomhīti.
Sesaṃ vuttanayamevāti.
Āyatibhayagāthāvaṇṇanā samattā.
50.Kāmā hi citrāti kā uppatti?
Bārāṇasiyaṃ kira seṭṭhiputto daharova seṭṭhiṭṭhānaṃ labhi.
Tassa tiṇṇaṃ utūnaṃ tayo pāsādā honti.
So tattha sabbasampattīhi devakumāro viya paricāreti.
So daharova samāno "pabbajissāmī"ti mātāpitaro yāci.
Te naṃ vārenti.
So tatheva nibandhati.
Punapi naṃ mātāpitaro "tvaṃ, tāta, sukhumālo, dukkarā pabbajjā, khuradhārāya upari caṅkamanasadisā"ti nānappakārehi vārenti.
So tatheva nibandhati.
Te cintesuṃ "sacāyaṃ pabbajati, amhākaṃ domanassaṃ hoti.
Sace naṃ nivārema, etassa domanassaṃ hoti.
Apica amhākaṃ domanassaṃ hotu, mā ca etassā"ti anujāniṃsu.
Tato so sabbaparijanaṃ paridevamānaṃ anādiyitvā isipatanaṃ gantvā paccekabuddhānaṃ santike pabbaji.
Tassa uḷārasenāsanaṃ na pāpuṇāti, mañcake taṭṭikaṃ pattharitvā sayi.
So varasayane kataparicayo sabbarattiṃ atidukkhito ahosi.
Pabhātepi sarīraparikammaṃ katvā, pattacīvaramādāya paccekabuddhehi saddhiṃ piṇḍāya pāvisi.
Tattha vuḍḍhā aggāsanañca aggapiṇḍañca labhanti, navakā yaṃkiñcideva āsanaṃ lūkhabhojanañca.
So tena lūkhabhojanenāpi atidukkhito ahosi.
So katipāhaṃyeva kiso dubbaṇṇo hutvā nibbijji yathā taṃ aparipākagate samaṇadhamme.
Tato mātāpitūnaṃ dūtaṃ pesetvā uppabbaji.
So katipāhaṃyeva balaṃ gahetvā punapi pabbajitukāmo ahosi.
Tato teneva kamena pabbajitvā punapi uppabbajitvā tatiyavāre pabbajitvā sammā paṭipanno paccekasambodhiṃ sacchikatvā imaṃ udānagāthaṃ vatvā puna paccekabuddhānaṃ majjhe imameva byākaraṇagāthaṃ abhāsi –
"Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;
Ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo"ti.
Tattha kāmāti dve kāmā vatthukāmā ca kilesakāmā ca.
Tattha vatthukāmā manāpiyarūpādayo dhammā, kilesakāmā chandādayo sabbepi rāgappabhedā.
Idha pana vatthukāmā adhippetā.
Rūpādianekappakāravasena citrā.
Lokassādavasena madhurā.
Bālaputhujjanānaṃ manaṃ ramentīti manoramā.
Virūparūpenāti virūpena rūpena, anekavidhena sabhāvenāti vuttaṃ hoti.
Te hi rūpādivasena citrā, rūpādīsupi nīlādivasena vividharūpā.
Evaṃ tena virūparūpena tathā tathā assādaṃ dassetvā mathenti cittaṃ pabbajjāya abhiramituṃ na dentīti.
Sesamettha pākaṭameva.
Nigamanampi dvīhi tīhi vā padehi yojetvā purimagāthāsu vuttanayeneva veditabbanti.
Kāmagāthāvaṇṇanā samattā.
51.Ītīcāti kā uppatti?
Bārāṇasiyaṃ kira rañño gaṇḍo udapādi.
Bāḷhā vedanā vattanti.
Vejjā "satthakammena vinā phāsu na hotī"ti bhaṇanti.
Rājā tesaṃ abhayaṃ datvā satthakammaṃ kārāpesi.
Te phāletvā, pubbalohitaṃ nīharitvā, nibbedanaṃ katvā, vaṇaṃ paṭṭena bandhiṃsu, āhārācāresu ca naṃ sammā ovadiṃsu.
Rājā lūkhabhojanena kisasarīro ahosi, gaṇḍo cassa milāyi.
So phāsukasaññī hutvā siniddhāhāraṃ bhuñji.
Tena ca sañjātabalo visaye paṭisevi.
Tassa gaṇḍo puna purimasabhāvameva sampāpuṇi.
Evaṃ yāva tikkhattuṃ satthakammaṃ kārāpetvā, vejjehi parivajjito nibbijjitvā, rajjaṃ pahāya pabbajitvā, araññaṃ pavisitvā, vipassanaṃ ārabhitvā, sattahi vassehi paccekabodhiṃ sacchikatvā, imaṃ udānagāthaṃ bhāsitvā nandamūlakapabbhāraṃ agamāsi.
"Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;
Etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo"ti.
Tattha etīti īti, āgantukānaṃ akusalabhāgiyānaṃ byasanahetūnaṃ etaṃ adhivacanaṃ.
Tasmā kāmaguṇāpi ete anekabyasanāvahaṭṭhena daḷhasannipātaṭṭhena ca īti.
Gaṇḍopi asuciṃ paggharati, uddhumātaparipakkaparibhinno hoti.
Tasmā ete kilesāsucipaggharaṇato uppādajarābhaṅgehi uddhumātaparipakkaparibhinnabhāvato ca gaṇḍo.
Upaddavatīti upaddavo; anatthaṃ janento abhibhavati; ajjhottharatīti attho, rājadaṇḍādīnametaṃ adhivacanaṃ.
Tasmā kāmaguṇāpete aviditanibbānatthāvahahetutāya sabbupaddavavatthutāya ca upaddavo.
Yasmā panete kilesāturabhāvaṃ janentā sīlasaṅkhātamārogyaṃ, loluppaṃ vā uppādentā pākatikameva ārogyaṃ vilumpanti, tasmā iminā ārogyavilumpanaṭṭheneva rogo.
Abbhantaramanuppaviṭṭhaṭṭhena pana antotudakaṭṭhena dunniharaṇīyaṭṭhena ca sallaṃ.
Diṭṭhadhammikasamparāyikabhayāvahanato bhayaṃ.
Me etanti metaṃ.
Sesamettha pākaṭameva.
Nigamanaṃ vuttanayeneva veditabbanti.
Ītigāthāvaṇṇanā samattā.
52.Sītañcāti kā uppatti?
Bārāṇasiyaṃ kira sītālukabrahmadatto nāma rājā ahosi.
So pabbajitvā araññakuṭikāya viharati.
Tasmiñca padese sīte sītaṃ, uṇhe uṇhameva ca hoti abbhokāsattā padesassa.
Gocaragāme bhikkhā yāvadatthāya na labbhati.
Pivanakapānīyampi dullabhaṃ, vātātapaḍaṃsasarīsapāpi bādhenti.
Tassa etadahosi – "ito aḍḍhayojanamatte sampanno padeso, tattha sabbepi ete parissayā natthi.
Yaṃnūnāhaṃ tattha gaccheyyaṃ; phāsukaṃ viharantena sakkā visesaṃ adhigantu"nti.
Tassa puna ahosi – "pabbajitā nāma na paccayavasikā honti, evarūpañca cittaṃ vase vattenti, na cittassa vase vattenti, nāhaṃ gamissāmī"ti paccavekkhitvā na agamāsi.
Evaṃ yāvatatiyakaṃ uppannacittaṃ paccavekkhitvā nivattesi.
Tato tattheva satta vassāni vasitvā, sammā paṭipajjamāno paccekasambodhiṃ sacchikatvā, imaṃ udānagāthaṃ bhāsitvā nandamūlakapabbhāraṃ agamāsi.
"Sītañca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape ca;
Sabbānipetāni abhisambhavitvā, eko care khaggavisāṇakappo"ti.
Tattha sītañcāti sītaṃ nāma duvidhaṃ abbhantaradhātukkhobhapaccayañca, bāhiradhātukkhobhapaccayañca; tathā uṇhaṃ.
Ḍaṃsāti piṅgalamakkhikā.
Sarīsapāti ye keci dīghajātikā saritvā gacchanti.
Sesaṃ pākaṭameva.
Nigamanampi vuttanayeneva veditabbanti.
Sītālukagāthāvaṇṇanā samattā.
53.Nāgovāti kā uppatti?
Bārāṇasiyaṃ kira aññataro rājā vīsati vassāni rajjaṃ kāretvā kālakato niraye vīsati eva vassāni paccitvā himavantappadese hatthiyoniyaṃ uppajjitvā sañjātakkhandho padumavaṇṇasakalasarīro uḷāro yūthapati mahānāgo ahosi.
Tassa obhaggobhaggaṃ sākhābhaṅgaṃ hatthichāpāva khādanti.
Ogāhepi naṃ hatthiniyo kaddamena limpanti, sabbaṃ pālileyyakanāgasseva ahosi.
So yūthā nibbijjitvā pakkami.
Tato naṃ padānusārena yūthaṃ anubandhi.
Evaṃ yāvatatiyaṃ pakkanto anubaddhova.
Tato cintesi – "idāni mayhaṃ nattako bārāṇasiyaṃ rajjaṃ kāreti, yaṃnūnāhaṃ attano purimajātiyā uyyānaṃ gaccheyyaṃ, tatra maṃ so rakkhissatī"ti.
Tato rattiṃ niddāvasaṃ gate yūthe yūthaṃ pahāya tameva uyyānaṃ pāvisi.
Uyyānapālo disvā rañño ārocesi.
Rājā "hatthiṃ gahessāmī"ti senāya parivāresi.
Hatthī rājānaṃ eva abhimukho gacchati.
Rājā "maṃ abhimukho etī"ti khurappaṃ sannayhitvā aṭṭhāsi.
Tato hatthī "vijjheyyāpi maṃ eso"ti mānusikāya vācāya "brahmadatta, mā maṃ vijjha, ahaṃ te ayyako"ti āha.
Rājā "kiṃ bhaṇasī"ti sabbaṃ pucchi.
Hatthīpi rajje ca narake ca hatthiyoniyañca pavattiṃ sabbaṃ ārocesi.
Rājā "sundaraṃ, mā bhāyi, mā ca kañci bhiṃsāpehī"ti hatthino vaṭṭañca ārakkhake ca hatthibhaṇḍe ca upaṭṭhāpesi.
Athekadivasaṃ rājā hatthikkhandhagato "ayaṃ vīsati vassāni rajjaṃ katvā niraye pakko, vipākāvasesena ca tiracchānayoniyaṃ uppanno, tatthapi gaṇavāsasaṅghaṭṭanaṃ asahanto idhāgato.
Aho dukkho gaṇavāso, ekībhāvo eva ca pana sukho"ti cintetvā tattheva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi.
Taṃ lokuttarasukhena sukhitaṃ amaccā upasaṅkamitvā, paṇipātaṃ katvā "yānakālo mahārājā"ti āhaṃsu.
Tato "nāhaṃ rājā"ti vatvā purimanayeneva imaṃ gāthaṃ abhāsi –
"Nāgova yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;
Yathābhirantaṃ viharaṃ araññe, eko care khaggavisāṇakappo"ti.
Sā padatthato pākaṭā eva.
Ayaṃ panettha adhippāyayojanā.
Sā ca kho yuttivaseneva, na anussavavasena.
Yathā ayaṃ hatthī manussakantesu sīlesu dantattā adantabhūmiṃ nāgacchatīti vā, sarīramahantatāya vā nāgo, evaṃ kudāssu nāmāhampi ariyakantesu sīlesu dantattā adantabhūmiṃ nāgamanena āguṃ akaraṇena puna itthattaṃ anāgamanena ca guṇasarīramahantatāya vā nāgo bhaveyyaṃ.
Yathā cesa yūthāni vivajjetvā ekacariyasukhena yathābhirantaṃ viharaṃ araññe eko care khaggavisāṇakappo, kudāssu nāmāhampi evaṃ gaṇaṃ vivajjetvā ekavihārasukhena jhānasukhena yathābhirantaṃ viharaṃ araññe attano yathā yathā sukhaṃ, tathā tathā yattakaṃ vā icchāmi, tattakaṃ araññe nivāsaṃ eko care khaggavisāṇakappo careyyanti attho.
Yathā cesa susaṇṭhitakkhandhatāya sañjātakkhandho, kudāssu nāmāhampi evaṃ asekhasīlakkhandhamahantatāya sañjātakkhandho bhaveyyaṃ.
Yathā cesa padumasadisagattatāya vā padumakule uppannatāya vā padumī, kudāssu nāmāhampi evaṃ padumasadisaujugattatāya vā ariyajātipadume uppannatāya vā padumī bhaveyyaṃ.
Yathā cesa thāmabalajavādīhi uḷāro, kudāssu nāmāhampi evaṃ parisuddhakāyasamācāratādīhi sīlasamādhinibbedhikapaññādīhi vā uḷāro bhaveyyanti evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti.
Nāgagāthāvaṇṇanā samattā.
54.Aṭṭhāna tanti kā uppatti?
Bārāṇasirañño kira putto daharo eva samāno pabbajitukāmo mātāpitaro yāci.
Mātāpitaro naṃ vārenti.
So vāriyamānopi nibandhatiyeva "pabbajissāmī"ti.
Tato naṃ pubbe vuttaseṭṭhiputtaṃ viya sabbaṃ vatvā anujāniṃsu.
Pabbajitvā ca uyyāneyeva vasitabbanti paṭijānāpesuṃ, so tathā akāsi.
Tassa mātā pātova vīsatisahassanāṭakitthiparivutā uyyānaṃ gantvā, puttaṃ yāguṃ pāyetvā, antarā khajjakādīni ca khādāpetvā, yāva majjhanhikasamayaṃ tena saddhiṃ samullapitvā, nagaraṃ pavisati.
Pitā ca majjhanhike āgantvā, taṃ bhojetvā attanāpi bhuñjitvā, divasaṃ tena saddhiṃ samullapitvā, sāyanhasamaye jagganapurise ṭhapetvā nagaraṃ pavisati.
So evaṃ rattindivaṃ avivitto viharati.
Tena kho pana samayena ādiccabandhu nāma paccekabuddho nandamūlakapabbhāre viharati.
So āvajjento taṃ addasa – "ayaṃ kumāro pabbajituṃ asakkhi, jaṭaṃ chindituṃ na sakkotī"ti.
Tato paraṃ āvajji "attano dhammatāya nibbijjissati, no"ti.
Atha "dhammatāya nibbindanto aticiraṃ bhavissatī"ti ñatvā "tassa ārammaṇaṃ dassessāmī"ti pubbe vuttanayeneva manosilātalato āgantvā uyyāne aṭṭhāsi.
Rājapuriso disvā "paccekabuddho āgato, mahārājā"ti rañño ārocesi.
Rājā "idāni me putto paccekabuddhena saddhiṃ anukkaṇṭhito vasissatī"ti pamuditamano hutvā paccekabuddhaṃ sakkaccaṃ upaṭṭhahitvā tattheva vāsaṃ yācitvā paṇṇasālādivāvihāraṭṭhānacaṅkamādisabbaṃ kāretvā vāsesi.
So tattha vasanto ekadivasaṃ okāsaṃ labhitvā kumāraṃ pucchi "kosi tva"nti?
So āha "ahaṃ pabbajito"ti.
"Pabbajitā nāma na edisā hontī"ti.
"Atha bhante, kīdisā honti, kiṃ mayhaṃ ananucchavika"nti vutte "tvaṃ attano ananucchavikaṃ na pekkhasi, nanu te mātā vīsatisahassaitthīhi saddhiṃ pubbaṇhasamaye āgacchantī uyyānaṃ avivittaṃ karoti, pitā mahatā balakāyena sāyanhasamaye, jagganapurisā sakalarattiṃ; pabbajitā nāma tava sadisā na honti, 'edisā pana hontī"'ti tatra ṭhitasseva iddhiyā himavante aññataraṃ vihāraṃ dassesi.
So tattha paccekabuddhe ālambanabāhaṃ nissāya ṭhite ca caṅkamante ca rajanakammasūcikammādīni karonte ca disvā āha – "tumhe idha, nāgacchatha, pabbajjā nāma tumhehi anuññātā"ti.
"Āma, pabbajjā anuññātā, pabbajitakālato paṭṭhāya samaṇā nāma attano nissaraṇaṃ kātuṃ icchitapatthitañca padesaṃ gantuṃ labhanti, ettakaṃva vaṭṭatī"ti vatvā ākāse ṭhatvā –
"Aṭṭhāna taṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimutti"nti. –
Imaṃ upaḍḍhagāthaṃ vatvā, dissamāneneva kāyena nandamūlakapabbhāraṃ agamāsi.
Evaṃ gate paccekabuddhe so attano paṇṇasālaṃ pavisitvā nipajji.
Ārakkhakapurisopi "sayito kumāro, idāni kuhiṃ gamissatī"ti pamatto niddaṃ okkami.
So tassa pamattabhāvaṃ ñatvā pattacīvaraṃ gahetvā araññaṃ pāvisi.
Tatra ca vivitto vipassanaṃ ārabhitvā, paccekabodhiṃ sacchikatvā, paccekabuddhaṭṭhānaṃ gato.
Tatra ca "kathamadhigata"nti pucchito ādiccabandhunā vuttaṃ upaḍḍhagāthaṃ paripuṇṇaṃ katvā abhāsi.
Tassattho – aṭṭhāna tanti.
Aṭṭhānaṃ taṃ, akāraṇaṃ tanti vuttaṃ hoti, anunāsikalopo kato "ariyasaccāna dassana"ntiādīsu (khu. pā. 5.11; su. ni. 270) viya.
Saṅgaṇikāratassāti gaṇābhiratassa.
Yanti karaṇavacanametaṃ "yaṃ hirīyati hirīyitabbenā"tiādīsu (dha. sa. 30) viya.
Phassayeti adhigacche.
Sāmayikaṃ vimuttinti lokiyasamāpattiṃ.
Sā hi appitappitasamaye eva paccanīkehi vimuccanato "sāmayikā vimuttī"ti vuccati.
Taṃ sāmayikaṃ vimuttiṃ.
Aṭṭhānaṃ taṃ, na taṃ kāraṇaṃ vijjati saṅgaṇikāratassa, yena kāraṇena phassayeti etaṃ ādiccabandhussa paccekabuddhassa vaco nisamma saṅgaṇikāratiṃ pahāya yoniso paṭipajjanto adhigatomhīti āha.
Sesaṃ vuttanayamevāti.
Aṭṭhānagāthāvaṇṇanā samattā.
Dutiyo vaggo niṭṭhito.
55.Diṭṭhīvisūkānīti kā uppatti?
Bārāṇasiyaṃ kira aññataro rājā rahogato cintesi – "yathā sītādīnaṃ paṭighātakāni uṇhādīni atthi, atthi nu kho evaṃ vaṭṭapaṭighātakaṃ vinaṭṭaṃ, no"ti.
So amacce pucchi – "vivaṭṭaṃ jānāthā"ti?
Te "jānāma, mahārājā"ti āhaṃsu.
Rājā – "kiṃ ta"nti?
Tato "antavā loko"tiādinā nayena sassatucchedaṃ kathesuṃ.
Atha rājā "ime na jānanti, sabbepime diṭṭhigatikā"ti sayameva tesaṃ vilomatañca ayuttatañca disvā "vaṭṭapaṭighātakaṃ vivaṭṭaṃ atthi, taṃ gavesitabba"nti cintetvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi.
Imañca udānagāthaṃ abhāsi paccekabuddhamajjhe byākaraṇagāthañca –
"Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;
Uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo"ti.
Tassattho – diṭṭhīvisūkānīti dvāsaṭṭhidiṭṭhigatāni.
Tāni hi maggasammādiṭṭhiyā visūkaṭṭhena vijjhanaṭṭhena vilomaṭṭhena ca visūkāni.
Evaṃ diṭṭhiyā visūkāni, diṭṭhi eva vā visūkāni diṭṭhivisūkāni.
Upātivattoti dassanamaggena atikkanto.
Patto niyāmanti avinipātadhammatāya sambodhiparāyaṇatāya ca niyatabhāvaṃ adhigato, sammattaniyāmasaṅkhātaṃ vā paṭhamamagganti.
Ettāvatā paṭhamamaggakiccanipphatti ca tassa paṭilābho ca vutto.
Idāni paṭiladdhamaggoti iminā sesamaggapaṭilābhaṃ dasseti.
Uppannañāṇomhīti uppannapaccekabodhiñāṇo amhi.
Etena phalaṃ dasseti.
Anaññaneyyoti aññehi "idaṃ saccaṃ, idaṃ sacca"nti na netabbo.
Etena sayambhutaṃ dīpeti, patte vā paccekabodhiñāṇe aneyyatāya abhāvā sayaṃvasitaṃ.
Samathavipassanāya vā diṭṭhivisūkāni upātivatto, ādimaggena patto niyāmaṃ, sesehi paṭiladdhamaggo, phalañāṇena uppannañāṇo, taṃ sabbaṃ attanāva adhigatoti anaññaneyyo.
Sesaṃ vuttanayeneva veditabbanti.
Diṭṭhivisūkagāthāvaṇṇanā samattā.
56.Nillolupoti kā uppatti?
Bārāṇasirañño kira sūdo antarabhattaṃ pacitvā upanāmesi manuññadassanaṃ sādurasaṃ "appeva nāma me rājā dhanamanuppadeyyā"ti.
Taṃ rañño gandheneva bhottukāmataṃ janesi mukhe kheḷaṃ uppādentaṃ.
Paṭhamakabaḷe pana mukhe pakkhittamatte sattarasaharaṇisahassāni amateneva phuṭṭhāni ahesuṃ.
Sūdo "idāni me dassati, idāni me dassatī"ti cintesi.
Rājāpi "sakkārāraho sūdo"ti cintesi – "rasaṃ sāyitvā pana sakkarontaṃ maṃ pāpako kittisaddo abbhuggaccheyya – 'lolo ayaṃ rājā rasagaruko"'ti na kiñci abhaṇi.
Evaṃ yāva bhojanapariyosānaṃ, tāva sūdopi "idāni dassati, idāni dassatī"ti cintesi.
Rājāpi avaṇṇabhayena na kiñci abhaṇi.
Tato sūdo "natthi imassa rañño jivhāviññāṇa"nti dutiyadivase arasabhattaṃ upanāmesi.
Rājā bhuñjanto "niggahāraho ajja sūdo"ti jānantopi pubbe viya paccavekkhitvā avaṇṇabhayena na kiñci abhaṇi.
Tato sūdo "rājā neva sundaraṃ nāsundaraṃ jānātī"ti cintetvā sabbaṃ paribbayaṃ attanā gahetvā yaṃkiñcideva pacitvā rañño deti.
Rājā "aho vata lobho, ahaṃ nāma vīsati nagarasahassāni bhuñjanto imassa lobhena bhattamattampi na labhāmī"ti nibbijjitvā, rajjaṃ pahāya pabbajitvā, vipassanto paccekabodhiṃ sacchākāsi, purimanayeneva ca imaṃ gāthaṃ abhāsi –
"Nillolupo nikkuho nippipāso, nimmakkho niddhantakasāvamoho;
Nirāsayo sabbaloke bhavitvā, eko care khaggavisāṇakappo"ti.
Tattha nillolupoti alolupo.
Yo hi rasataṇhābhibhūto hoti, so bhusaṃ luppati punappunañca luppati, tena lolupoti vuccati.
Tasmā esa taṃ paṭikkhipanto āha "nillolupo"ti.
Nikkuhoti ettha kiñcāpi yassa tividhaṃ kuhanavatthu natthi, so nikkuhoti vuccati.
Imissā pana gāthāya manuññabhojanādīsu vimhayamanāpajjanato nikkuhoti ayamadhippāyo.
Nippipāsoti ettha pātumicchā pipāsā, tassā abhāvena nippipāso, sādurasalobhena bhottukamyatāvirahitoti attho.
Nimmakkhoti ettha paraguṇavināsanalakkhaṇo makkho, tassa abhāvena nimmakkho.
Attano gahaṭṭhakāle sūdassa guṇamakkhanābhāvaṃ sandhāyāha.
Niddhantakasāvamohoti ettha rāgādayo tayo, kāyaduccaritādīni ca tīṇīti cha dhammā yathāsambhavaṃ appasannaṭṭhena sakabhāvaṃ vijahāpetvā parabhāvaṃ gaṇhāpanaṭṭhena kasaṭaṭṭhena ca kasāvāti veditabbā.
Yathāha –
"Tattha, katame tayo kasāvā?
Rāgakasāvo, dosakasāvo, mohakasāvo, ime tayo kasāvā.
Tattha, katame aparepi tayo kasāvā?
Kāyakasāvo, vacīkasāvo, manokasāvo"ti (vibha. 924).
Tesu mohaṃ ṭhapetvā pañcannaṃ kasāvānaṃ tesañca sabbesaṃ mūlabhūtassa mohassa niddhantattā niddhantakasāvamoho, tiṇṇaṃ eva vā kāyavacīmanokasāvānaṃ mohassa ca niddhantattā niddhantakasāvamoho.
Itaresu nillolupatādīhi rāgakasāvassa, nimmakkhatāya dosakasāvassa niddhantabhāvo siddho eva.
Nirāsayoti nittaṇho.
Sabbaloketi sakalaloke, tīsu bhavesu dvādasasu vā āyatanesu bhavavibhavataṇhāvirahito hutvāti attho.
Sesaṃ vuttanayeneva veditabbaṃ.
Atha vā tayopi pāde vatvā eko careti eko carituṃ sakkuṇeyyāti evampi ettha sambandho kātabboti.
Nillolupagāthāvaṇṇanā samattā.
57.Pāpaṃ sahāyanti kā uppatti?
Bārāṇasiyaṃ kira aññataro rājā mahaccarājānubhāvena nagaraṃ padakkhiṇaṃ karonto manusse koṭṭhāgārato purāṇadhaññāni bahiddhā nīharante disvā "kiṃ, bhaṇe, ida"nti amacce pucchi.
"Idāni, mahārāja, navadhaññāni uppajjissanti, tesaṃ okāsaṃ kātuṃ ime manussā purāṇadhaññādīni chaḍḍentī"ti.
Rājā – "kiṃ, bhaṇe, itthāgārabalakāyādīnaṃ vaṭṭaṃ paripuṇṇa"nti ?
"Āma, mahārāja, paripuṇṇanti".
"Tena hi, bhaṇe, dānasālaṃ kārāpetha, dānaṃ dassāmi, mā imāni dhaññāni anupakārāni vinassiṃsū"ti.
Tato naṃ aññataro diṭṭhigatiko amacco "mahārāja, natthi dinna"nti ārabbha yāva "bālā ca paṇḍitā ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī"ti vatvā nivāresi.
So dutiyampi tatiyampi koṭṭhāgāre vilumpante disvā tatheva āṇāpesi.
Tatiyampi naṃ "mahārāja, dattupaññattaṃ yadidaṃ dāna"ntiādīni vatvā nivāresi.
So "are, ahaṃ attano santakampi na labhāmi dātuṃ, kiṃ me imehi pāpasahāyehī"ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi.
Tañca pāpaṃ sahāyaṃ garahanto imaṃ udānagāthaṃ abhāsi –
"Pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ;
Sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo"ti.
Tassāyaṃ saṅkhepattho – yvāyaṃ dasavatthukāya pāpadiṭṭhiyā samannāgatattā pāpo, paresampi anatthaṃ passatīti anatthadassī, kāyaduccaritādimhi ca visame niviṭṭho, taṃ atthakāmo kulaputto pāpaṃ sahāyaṃ parivajjayetha anatthadassiṃ visame niviṭṭhaṃ.
Sayaṃ na seveti attano vasena na seve.
Yadi pana paravaso hoti, kiṃ sakkā kātunti vuttaṃ hoti.
Pasutanti pasaṭaṃ, diṭṭhivasena tattha tattha lagganti attho.
Pamattanti kāmaguṇesu vossaṭṭhacittaṃ, kusalabhāvanārahitaṃ vā.
Taṃ evarūpaṃ na seve, na bhaje, na payirupāse, aññadatthu eko care khaggavisāṇakappoti.
Pāpasahāyagāthāvaṇṇanā samattā.
58.Bahussutanti kā uppatti?
Pubbe kira kassapassa bhagavato sāsane aṭṭha paccekabodhisattā pabbajitvā gatapaccāgatavattaṃ pūretvā devaloke uppannāti sabbaṃ anavajjabhojīgāthāya vuttasadisameva.
Ayaṃ pana viseso – paccekabuddhe nisīdāpetvā rājā āha "ke tumhe"ti?
Te āhaṃsu – "mayaṃ, mahārāja, bahussutā nāmā"ti.
Rājā – "ahaṃ sutabrahmadatto nāma, sutena tittiṃ na gacchāmi, handa, nesaṃ santike vicitranayaṃ saddhammadesanaṃ sossāmī"ti attamano dakkhiṇodakaṃ datvā, parivisitvā, bhattakiccapariyosāne saṅghattherassa pattaṃ gahetvā, vanditvā, purato nisīdi "dhammakathaṃ, bhante, karothā"ti.
So "sukhito hotu, mahārāja, rāgakkhayo hotū"ti vatvā uṭṭhito.
Rājā "ayaṃ na bahussuto, dutiyo bahussuto bhavissati, sve dāni vicitradhammadesanaṃ sossāmī"ti svātanāya nimantesi.
Evaṃ yāva sabbesaṃ paṭipāṭi gacchati, tāva nimantesi.
Te sabbepi "dosakkhayo hotu, mohakkhayo, gatikkhayo, vaṭṭakkhayo, upadhikkhayo, taṇhakkhayo hotū"ti evaṃ ekekaṃ padaṃ visesetvā sesaṃ paṭhamasadisameva vatvā uṭṭhahiṃsu.
Tato rājā "ime 'bahussutā maya'nti bhaṇanti, na ca tesaṃ vicitrakathā, kimetehi vutta"nti tesaṃ vacanatthaṃ upaparikkhitumāraddho.
Atha "rāgakkhayo hotū"ti upaparikkhanto "rāge khīṇe dosopi mohopi aññataraññatarepi kilesā khīṇā hontī"ti ñatvā attamano ahosi – "nippariyāyabahussutā ime samaṇā.
Yathā hi purisena mahāpathaviṃ vā ākāsaṃ vā aṅguliyā niddisantena na aṅgulimattova padeso niddiṭṭho hoti, apica, kho, pana pathavīākāsā eva niddiṭṭhā honti, evaṃ imehi ekamekaṃ atthaṃ niddisantehi aparimāṇā atthā niddiṭṭhā hontī"ti.
Tato so "kudāssu nāmāhampi evaṃ bahussuto bhavissāmī"ti tathārūpaṃ bahussutabhāvaṃ patthento rajjaṃ pahāya pabbajitvā, vipassanto paccekabodhiṃ sacchikatvā, imaṃ udānagāthaṃ abhāsi –
"Bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ;
Aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo"ti.
Tatthāyaṃ saṅkhepattho – bahussutanti duvidho bahussuto tīsu piṭakesu atthato nikhilo pariyattibahussuto ca, maggaphalavijjābhiññānaṃ paṭividdhattā paṭivedhabahussuto ca.
Āgatāgamo dhammadharo.
Uḷārehi pana kāyavacīmanokammehi samannāgato uḷāro.
Yuttapaṭibhāno ca muttapaṭibhāno ca yuttamuttapaṭibhāno ca paṭibhānavā.
Pariyattiparipucchādhigamavasena vā tidhā paṭibhānavā veditabbo.
Yassa hi pariyatti paṭibhāti, so pariyattipaṭibhānavā.
Yassa atthañca ñāṇañca lakkhaṇañca ṭhānāṭṭhānañca paripucchantassa paripucchā paṭibhāti, so paripucchāpaṭibhānavā.
Yena maggādayo paṭividdhā honti, so adhigamapaṭibhānavā.
Taṃ evarūpaṃ bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhānavantaṃ.
Tato tassānubhāvena attatthaparatthaubhayatthabhedato vā diṭṭhadhammikasamparāyikaparamatthabhedato vā anekappakārāni aññāya atthāni.
Tato – "ahosiṃ nu kho ahaṃ atītamaddhāna"ntiādīsu (ma. ni. 1.18; saṃ. ni. 2.20) kaṅkhaṭṭhānesu vineyya kaṅkhaṃ, vicikicchaṃ vinetvā vināsetvā evaṃ katasabbakicco eko care khaggavisāṇakappoti.
Bahussutagāthāvaṇṇanā samattā.
59.Khiḍḍaṃratinti kā uppatti?
Bārāṇasiyaṃ vibhūsakabrahmadatto nāma rājā pātova yāguṃ vā bhattaṃ vā bhuñjitvā nānāvidhavibhūsanehi attānaṃ vibhūsāpetvā mahāādāse sakalasarīraṃ disvā yaṃ na icchati taṃ apanetvā aññena vibhūsanena vibhūsāpeti.
Tassa ekadivasaṃ evaṃ karoto bhattavelā majjhanhikasamayo patto.
Atha avibhūsitova dussapaṭṭena sīsaṃ veṭhetvā, bhuñjitvā, divāseyyaṃ upagacchi.
Punapi uṭṭhahitvā tatheva karoto sūriyo atthaṅgato.
Evaṃ dutiyadivasepi tatiyadivasepi.
Athassa evaṃ maṇḍanappasutassa piṭṭhirogo udapādi.
Tassetadahosi – "aho re, ahaṃ sabbathāmena vibhūsantopi imasmiṃ kappake vibhūsane asantuṭṭho lobhaṃ uppādesiṃ.
Lobho ca nāmesa apāyagamanīyo dhammo, handāhaṃ, lobhaṃ niggaṇhāmī"ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –
"Khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno;
Vibhūsanaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo"ti.
Tattha khiḍḍā ca rati ca pubbe vuttāva.
Kāmasukhanti vatthukāmasukhaṃ.
Vatthukāmāpi hi sukhassa visayādibhāvena sukhanti vuccanti.
Yathāha – "atthi rūpaṃ sukhaṃ sukhānupatita"nti (saṃ. ni. 3.60).
Evametaṃ khiḍḍaṃ ratiṃ kāmasukhañca imasmiṃ okāsaloke analaṅkaritvā alanti akatvā, etaṃ tappakanti vā sārabhūtanti vā evaṃ aggahetvā.
Anapekkhamānoti tena alaṅkaraṇena anapekkhaṇasīlo, apihāluko, nittaṇho, vibhūsanaṭṭhānā virato saccavādī eko careti.
Tattha vibhūsā duvidhā – agārikavibhūsā, anagārikavibhūsā ca.
Tattha agārikavibhūsā sāṭakaveṭhanamālāgandhādi, anagārikavibhūsā pattamaṇḍanādi.
Vibhūsā eva vibhūsanaṭṭhānaṃ.
Tasmā vibhūsanaṭṭhānā tividhāya viratiyā virato.
Avitathavacanato saccavādīti evamattho daṭṭhabbo.
Vibhūsanaṭṭhānagāthāvaṇṇanā samattā.
60.Puttañcadāranti kā uppatti?
Bārāṇasirañño kira putto daharakāle eva abhisitto rajjaṃ kāresi.
So paṭhamagāthāya vuttapaccekabodhisatto viya rajjasirimanubhavanto ekadivasaṃ cintesi – "ahaṃ rajjaṃ kārento bahūnaṃ dukkhaṃ karomi.
Kiṃ me ekabhattatthāya iminā pāpena, handa sukhamuppādemī"ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –
"Puttañca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni;
Hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo"ti.
Tattha dhanānīti muttāmaṇiveḷuriyasaṅkhasilāpavāḷarajatajātarūpādīni ratanāni.
Dhaññānīti sālivīhiyavagodhumakaṅkuvarakakudrūsakapabhedāni satta sesāparaṇṇāni ca.
Bandhavānīti ñātibandhugottabandhumittabandhusippabandhuvasena catubbidhe bandhave.
Yathodhikānīti sakasakaodhivasena ṭhitāneva.
Sesaṃ vuttanayamevāti.
Puttadāragāthāvaṇṇanā samattā.
61.Saṅgo esoti kā uppatti?
Bārāṇasiyaṃ kira pādalolabrahmadatto nāma rājā ahosi.
So pātova yāguṃ vā bhattaṃ vā bhuñjitvā tīsu pāsādesu tividhanāṭakāni passati.
Tividhanāṭakānīti kira pubbarājato āgataṃ, anantararājato āgataṃ, attano kāle uṭṭhitanti.
So ekadivasaṃ pātova daharanāṭakapāsādaṃ gato.
Tā nāṭakitthiyo "rājānaṃ ramāpessāmā"ti sakkassa devānamindassa accharāyo viya atimanoharaṃ naccagītavāditaṃ payojesuṃ.
Rājā – "anacchariyametaṃ daharāna"nti asantuṭṭho hutvā majjhimanāṭakapāsādaṃ gato.
Tāpi nāṭakitthiyo tatheva akaṃsu.
So tatthāpi tatheva asantuṭṭho hutvā mahānāṭakapāsādaṃ gato.
Tāpi nāṭakitthiyo tatheva akaṃsu.
Rājā dve tayo rājaparivaṭṭe atītānaṃ tāsaṃ mahallakabhāvena aṭṭhikīḷanasadisaṃ naccaṃ disvā gītañca amadhuraṃ sutvā punadeva daharanāṭakapāsādaṃ, puna majjhimanāṭakapāsādanti evaṃ vicaritvā katthaci asantuṭṭho cintesi – "imā nāṭakitthiyo sakkaṃ devānamindaṃ accharāyo viya maṃ ramāpetukāmā sabbathāmena naccagītavāditaṃ payojesuṃ, svāhaṃ katthaci asantuṭṭho lobhameva vaḍḍhemi, lobho ca nāmesa apāyagamanīyo dhammo, handāhaṃ lobhaṃ niggaṇhāmī"ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –
"Saṅgo eso parittamettha sokhyaṃ, appassādo dukkhamettha bhiyyo;
Gaḷo eso iti ñatvā matimā, eko care khaggavisāṇakappo"ti.
Tassattho – saṅgo esoti attano upabhogaṃ niddisati.
So hi sajjanti tattha pāṇino kaddame paviṭṭho hatthī viyāti saṅgo.
Parittamettha sokhyanti ettha pañcakāmaguṇūpabhogakāle viparītasaññāya uppādetabbato kāmāvacaradhammapariyāpannato vā lāmakaṭṭhena sokhyaṃ parittaṃ, vijjuppabhāya obhāsitanaccadassanasukhaṃ viya ittaraṃ, tāvakālikanti vuttaṃ hoti.
Appassādo dukkhamettha bhiyyoti ettha ca yvāyaṃ "yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo"ti (ma. ni. 1.166) vutto.
So yadidaṃ "ko ca, bhikkhave, kāmānaṃ ādīnavo?
Idha, bhikkhave, kulaputto yena sippaṭṭhānena jīvikaṃ kappeti, yadi muddāya, yadi gaṇanāyā"ti evamādinā (ma. ni. 1.167) nayenettha dukkhaṃ vuttaṃ.
Taṃ upanidhāya appo udakabindumatto hoti.
Atha kho dukkhameva bhiyyo bahu, catūsu samuddesu udakasadisaṃ hoti.
Tena vuttaṃ "appassādo dukkhamettha bhiyyo"ti.
Gaḷo esoti assādaṃ dassetvā ākaḍḍhanavasena baḷiso viya eso yadidaṃ pañca kāmaguṇā.
Iti ñatvā matimāti evaṃ ñatvā buddhimā paṇḍito puriso sabbampetaṃ pahāya eko care khaggavisāṇakappoti.
Saṅgagāthāvaṇṇanā samattā.
62.Sandālayitvānāti kā uppatti?
Bārāṇasiyaṃ kira anivattabrahmadatto nāma rājā ahosi.
So saṅgāmaṃ otiṇṇo ajinitvā aññaṃ vā kiccaṃ āraddho aniṭṭhapetvā na nivattati, tasmā naṃ evaṃ sañjāniṃsu.
So ekadivasaṃ uyyānaṃ gacchati.
Tena ca samayena vanadāho uṭṭhāsi.
So aggi sukkhāni ca haritāni ca tiṇādīni dahanto anivattamāno eva gacchati.
Rājā taṃ disvā tappaṭibhāganimittaṃ uppādesi.
"Yathāyaṃ vanadāho, evameva ekādasavidho aggi sabbasatte dahanto anivattamānova gacchati mahādukkhaṃ uppādento, kudāssu nāmāhampi imassa dukkhassa nivattanatthaṃ ayaṃ aggi viya ariyamaggañāṇagginā kilese dahanto anivattamāno gaccheyya"nti?
Tato muhuttaṃ gantvā kevaṭṭe addasa nadiyaṃ macche gaṇhante.
Tesaṃ jālantaraṃ paviṭṭho eko mahāmaccho jālaṃ bhetvā palāyi.
Te "maccho jālaṃ bhetvā gato"ti saddamakaṃsu.
Rājā tampi vacanaṃ sutvā tappaṭibhāganimittaṃ uppādesi – "kudāssu nāmāhampi ariyamaggañāṇena taṇhādiṭṭhijālaṃ bhetvā asajjamāno gaccheyya"nti.
So rajjaṃ pahāya pabbajitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi, imañca udānagāthaṃ abhāsi –
"Sandālayitvāna saṃyojanāni, jālaṃva bhetvā salilambucārī;
Aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo"ti.
Tassā dutiyapāde jālanti suttamayaṃ vuccati.
Ambūti udakaṃ, tattha caratīti ambucārī, macchassetaṃ adhivacanaṃ.
Salile ambucārī salilambucārī, tasmiṃ nadīsalile jālaṃ bhetvā ambucārīvāti vuttaṃ hoti.
Tatiyapāde daḍḍhanti daḍḍhaṭṭhānaṃ vuccati.
Yathā aggi daḍḍhaṭṭhānaṃ puna na nivattati, na tattha bhiyyo āgacchati, evaṃ maggañāṇagginā daḍḍhaṃ kāmaguṇaṭṭhānaṃ anivattamāno tattha bhiyyo anāgacchantoti vuttaṃ hoti.
Sesaṃ vuttanayamevāti.
Sandālanagāthāvaṇṇanā samattā.
63.Okkhittacakkhūti kā uppatti?
Bārāṇasiyaṃ kira cakkhulolabrahmadatto nāma rājā pādalolabrahmadatto viya nāṭakadassanamanuyutto hoti.
Ayaṃ pana viseso – so asantuṭṭho tattha tattha gacchati, ayaṃ taṃ taṃ nāṭakaṃ disvā ativiya abhinanditvā nāṭakaparivattadassanena taṇhaṃ vaḍḍhento vicarati.
So kira nāṭakadassanāya āgataṃ aññataraṃ kuṭumbiyabhariyaṃ disvā rāgaṃ uppādesi.
Tato saṃvegamāpajjitvā puna "ahaṃ imaṃ taṇhaṃ vaḍḍhento apāyaparipūrako bhavissāmi, handa naṃ niggaṇhāmī"ti pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇadīpikaṃ imaṃ udānagāthaṃ abhāsi –
"Okkhittacakkhū na ca pādalolo, guttindriyo rakkhitamānasāno;
Anavassuto apariḍayhamāno, eko care khaggavisāṇakappo"ti.
Tattha okkhittacakkhūti heṭṭhākhittacakkhu, satta gīvaṭṭhīni paṭipāṭiyā ṭhapetvā parivajjagahetabbadassanatthaṃ yugamattaṃ pekkhamānoti vuttaṃ hoti.
Na tu hanukaṭṭhinā hadayaṭṭhiṃ saṅghaṭṭento.
Evañhi okkhittacakkhutā na samaṇasāruppā hotī.
Na ca pādaloloti ekassa dutiyo, dvinnaṃ tatiyoti evaṃ gaṇamajjhaṃ pavisitukāmatāya kaṇḍūyamānapādo viya abhavanto, dīghacārikaanavaṭṭhitacārikavirato vā.
Guttindriyoti chasu indriyesu idha visuṃvuttāvasesavasena gopitindriyo.
Rakkhitamānasānoti mānasaṃ yeva mānasānaṃ, taṃ rakkhitamassāti rakkhitamānasāno.
Yathā kilesehi na viluppati, evaṃ rakkhitacittoti vuttaṃ hoti.
Anavassutoti imāya paṭipattiyā tesu tesu ārammaṇesu kilesaanvāssavavirahito.
Apariḍayhamānoti evaṃ anvāssavavirahāva kilesaggīhi apariḍayhamāno.
Bahiddhā vā anavassuto, ajjhattaṃ apariḍayhamāno.
Sesaṃ vuttanayamevāti.
Okkhittacakkhugāthāvaṇṇanā samattā.
64.Ohārayitvāti kā uppatti?
Bārāṇasiyaṃ kira ayaṃ aññopi cātumāsikabrahmadatto nāma rājā catumāse catumāse uyyānakīḷaṃ gacchati.
So ekadivasaṃ gimhānaṃ majjhime māse uyyānaṃ pavisanto uyyānadvāre pattasañchannaṃ pupphālaṅkataviṭapaṃ pāricchattakakoviḷāraṃ disvā ekaṃ pupphaṃ gahetvā uyyānaṃ pāvisi.
Tato "raññā aggapupphaṃ gahita"nti aññataropi amacco hatthikkhandhe ṭhito eva ekaṃ pupphaṃ aggahesi.
Eteneva upāyena sabbo balakāyo aggahesi.
Pupphaṃ anassādentā pattampi gaṇhiṃsu.
So rukkho nippattapuppho khandhamattova ahosi.
Taṃ rājā sāyanhasamaye uyyānā nikkhamanto disvā "kiṃ kato ayaṃ rukkho, mama āgamanavelāyaṃ maṇivaṇṇasākhantaresu pavāḷasadisapupphālaṅkato ahosi, idāni nippattapuppho jāto"ti cintento tassevāvidūre apupphitaṃ rukkhaṃ sañchannapalāsaṃ addasa.
Disvā cassa etadahosi – "ayaṃ rukkho pupphabharitasākhattā bahujanassa lobhanīyo ahosi, tena muhutteneva byasanaṃ patto, ayaṃ panañño alobhanīyattā tatheva ṭhito.
Idampi rajjaṃ pupphitarukkho viya lobhanīyaṃ, bhikkhubhāvo pana apupphitarukkho viya alobhanīyo.
Tasmā yāva idampi ayaṃ rukkho viya na viluppati, tāva ayamañño sañchannapatto yathā pāricchattako, evaṃ kāsāvena parisañchannena hutvā pabbajitabba"nti.
So rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –
"Ohārayitvā gihibyañjanāni, sañchannapatto yathā pārichatto;
Kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo"ti.
Tattha kāsāyavattho abhinikkhamitvāti imassa pādassa gehā abhinikkhamitvā kāsāyavattho hutvāti evamattho veditabbo.
Sesaṃ vuttanayeneva sakkā jānitunti na vitthāritanti.
Pāricchattakagāthāvaṇṇanā samattā.
Tatiyo vaggo niṭṭhito.
65.Rasesūti kā uppatti?
Aññataro kira bārāṇasirājā uyyāne amaccaputtehi parivuto silāpaṭṭapokkharaṇiyaṃ kīḷati.
Tassa sūdo sabbamaṃsānaṃ rasaṃ gahetvā atīva susaṅkhataṃ amatakappaṃ antarabhattaṃ pacitvā upanāmesi.
So tattha gedhamāpanno kassaci kiñci adatvā attanāva bhuñji.
Udakakīḷato ca ativikāle nikkhanto sīghaṃ sīghaṃ bhuñji.
Yehi saddhiṃ pubbe bhuñjati, na tesaṃ kañci sari.
Atha pacchā paṭisaṅkhānaṃ uppādetvā "aho, mayā pāpaṃ kataṃ, yvāhaṃ rasataṇhāya abhibhūto sabbajanaṃ visaritvā ekakova bhuñjiṃ.
Handa rasataṇhaṃ niggaṇhāmī"ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇadīpikaṃ imaṃ udānagāthaṃ abhāsi –
"Rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī;
Kule kule appaṭibaddhacitto, eko care khaggavisāṇakappo"ti.
Tattha rasesūti ambilamadhuratittakakaṭukaloṇikakhārikakasāvādibhedesu sāyanīyesu.
Gedhaṃ akaranti giddhiṃ akaronto, taṇhaṃ anuppādentoti vuttaṃ hoti.
Aloloti "idaṃ sāyissāmi, idaṃ sāyissāmī"ti evaṃ rasavisesesu anākulo.
Anaññaposīti posetabbakasaddhivihārikādivirahito, kāyasandhāraṇamattena santuṭṭhoti vuttaṃ hoti.
Yathā vā pubbe uyyāne rasesu gedhakaraṇalolo hutvā aññaposī āsiṃ, evaṃ ahutvā yāya taṇhāya lolo hutvā rasesu gedhaṃ karoti.
Taṃ taṇhaṃ hitvā āyatiṃ taṇhāmūlakassa aññassa attabhāvassa anibbattanena anaññaposīti dasseti.
Atha vā atthabhañjanakaṭṭhena aññeti kilesā vuccanti.
Tesaṃ aposanena anaññaposīti ayampettha attho.
Sapadānacārīti avokkammacārī anupubbacārī, gharapaṭipāṭiṃ achaḍḍetvā aḍḍhakulañca daliddakulañca nirantaraṃ piṇḍāya pavisamānoti attho.
Kule kule appaṭibaddhacittoti khattiyakulādīsu yattha katthaci kilesavasena alaggacitto, candūpamo niccanavako hutvāti attho.
Sesaṃ vuttanayamevāti.
Rasagedhagāthāvaṇṇanā samattā.
66.Pahāyapañcāvaraṇānīti kā uppatti?
Bārāṇasiyaṃ kira aññataro rājā paṭhamajjhānalābhī ahosi.
So jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano paṭipattisampadaṃ dīpento imaṃ udānagāthaṃ abhāsi –
"Pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe;
Anissito chetva sinehadosaṃ, eko care khaggavisāṇakappo"ti.
Tattha āvaraṇānīti nīvaraṇāneva.
Tāni atthato uragasutte vuttāni.
Tāni pana yasmā abbhādayo viya candasūriye ceto āvaranti, tasmā "āvaraṇāni cetaso"ti vuttāni.
Tāni upacārena vā appanāya vā pahāya.
Upakkileseti upagamma cittaṃ vibādhente akusale dhamme, vatthopamādīsu vutte abhijjhādayo vā.
Byapanujjāti panuditvā vināsetvā, vipassanāmaggena pajahitvāti attho.
Sabbeti anavasese.
Evaṃ samathavipassanāsampanno paṭhamamaggena diṭṭhinissayassa pahīnattā anissito.
Sesamaggehi chetvā tedhātukaṃ sinehadosaṃ, taṇhārāganti vuttaṃ hoti.
Sineho eva hi guṇapaṭipakkhato sinehadosoti vutto.
Sesaṃ vuttanayamevāti.
Āvaraṇagāthāvaṇṇanā samattā.
67.Vipiṭṭhikatvānāti kā uppatti?
Bārāṇasiyaṃ kira aññataro rājā catutthajjhānalābhī ahosi.
So jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano paṭipattisampadaṃ dīpento imaṃ udānagāthaṃ abhāsi –
"Vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassaṃ;
Laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo"ti.
Tattha vipiṭṭhikatvānāti piṭṭhito katvā, chaḍḍetvā jahitvāti attho.
Sukhaṃ dukhañcāti kāyikaṃ sātāsātaṃ.
Somanassadomanassanti cetasikaṃ sātāsātaṃ.
Upekkhanti catutthajjhānupekkhaṃ.
Samathanti catutthajjhānasamathameva.
Visuddhanti pañcanīvaraṇavitakkavicārapītisukhasaṅkhātehi navahi paccanīkadhammehi vimuttattā visuddhaṃ, niddhantasuvaṇṇamiva vigatūpakkilesanti attho.
Ayaṃ pana yojanā – vipiṭṭhikatvāna sukhaṃ dukkhañca pubbeva paṭhamajjhānupacārabhūmiyaṃyeva dukkhaṃ, tatiyajjhānupacārabhūmiyaṃ sukhanti adhippāyo.
Puna ādito vuttaṃ cakāraṃ parato netvā "somanassaṃ domanassañca vipiṭṭhikatvāna pubbevā"ti adhikāro.
Tena somanassaṃ catutthajjhānupacāre, domanassañca dutiyajjhānupacāreyevāti dīpeti.
Etāni hi etesaṃ pariyāyato pahānaṭṭhānāni.
Nippariyāyato pana dukkhassa paṭhamajjhānaṃ, domanassassa dutiyajjhānaṃ, sukhassa tatiyajjhānaṃ, somanassassa catutthajjhānaṃ pahānaṭṭhānaṃ.
Yathāha – "paṭhamajjhānaṃ upasampajja viharati etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī"tiādi (saṃ. ni. 5.510).
Taṃ sabbaṃ aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 165) vuttaṃ.
Yato pubbeva tīsu paṭhamajjhānādīsu dukkhadomanassasukhāni vipiṭṭhikatvā ettheva catutthajjhāne somanassaṃ vipiṭṭhikatvā imāya paṭipadāya laddhānupekkhaṃ samathaṃ visuddhaṃ eko careti.
Sesaṃ sabbattha pākaṭamevāti.
Vipiṭṭhikatvāgāthāvaṇṇanā samattā.
68.Āraddhavīriyoti kā uppatti?
Aññataro kira paccantarājā sahassayodhaparimāṇabalakāyo rajjena khuddako, paññāya mahanto ahosi.
So ekadivasaṃ "kiñcāpi ahaṃ khuddako, paññavatā ca pana sakkā sakalajambudīpaṃ gahetu"nti cintetvā sāmantarañño dūtaṃ pāhesi – "sattadivasabbhantare me rajjaṃ vā detu yuddhaṃ vā"ti.
Tato so attano amacce samodhānetvā āha – "mayā tumhe anāpucchāyeva sāhasaṃ kataṃ, amukassa rañño evaṃ pahitaṃ, kiṃ kātabba"nti?
Te āhaṃsu – "sakkā, mahārāja, so dūto nivattetu"nti?
"Na sakkā, gato bhavissatī"ti.
"Yadi evaṃ vināsitamhā tayā, tena hi dukkhaṃ aññassa satthena marituṃ.
Handa, mayaṃ aññamaññaṃ paharitvā marāma, attānaṃ paharitvā marāma, ubbandhāma, visaṃ khādāmā"ti.
Evaṃ tesu ekameko maraṇameva saṃvaṇṇeti.
Tato rājā – "kiṃ me, imehi, atthi, bhaṇe, mayhaṃ yodhā"ti āha.
Atha "ahaṃ, mahārāja, yodho, ahaṃ, mahārāja, yodho"ti taṃ yodhasahassaṃ uṭṭhahi.
Rājā "ete upaparikkhissāmī"ti mantvā citakaṃ sajjetvā āha – "mayā, bhaṇe, idaṃ nāma sāhasaṃ kataṃ, taṃ me amaccā paṭikkosanti, sohaṃ citakaṃ pavisissāmi, ko mayā saddhiṃ pavisissati, kena mayhaṃ jīvitaṃ pariccatta"nti?
Evaṃ vutte pañcasatā yodhā uṭṭhahiṃsu – "mayaṃ, mahārāja, pavisāmā"ti.
Tato rājā apare pañcasate yodhe āha – "tumhe idāni, tātā, kiṃ karissathā"ti?
Te āhaṃsu – "nāyaṃ, mahārāja, purisakāro, itthikiriyā esā, apica mahārājena paṭirañño dūto pesito, tena mayaṃ raññā saddhiṃ yujjhitvā marissāmā"ti.
Tato rājā "pariccattaṃ tumhehi mama jīvita"nti caturaṅginiṃ senaṃ sannayhitvā tena yodhasahassena parivuto gantvā rajjasīmāya nisīdi.
Sopi paṭirājā taṃ pavattiṃ sutvā "are, so khuddakarājā mama dāsassāpi nappahotī"ti kujjhitvā sabbaṃ balakāyaṃ ādāya yujjhituṃ nikkhami.
Khuddakarājā taṃ abbhuyyātaṃ disvā balakāyaṃ āha – "tātā, tumhe na bahukā; sabbe sampiṇḍitvā, asicammaṃ gahetvā, sīghaṃ imassa rañño purato ujukaṃ eva gacchathā"ti.
Te tathā akaṃsu.
Atha sā senā dvidhā bhijjitvā antaramadāsi.
Te taṃ rājānaṃ jīvaggāhaṃ gaṇhiṃsu, aññe yodhā palāyiṃsu.
Khuddakarājā "taṃ māremī"ti purato dhāvati, paṭirājā taṃ abhayaṃ yāci.
Tato tassa abhayaṃ datvā, sapathaṃ kārāpetvā, taṃ attano manussaṃ katvā, tena saha aññaṃ rājānaṃ abbhuggantvā, tassa rajjasīmāya ṭhatvā pesesi – "rajjaṃ vā me detu yuddhaṃ vā"ti.
So "ahaṃ ekayuddhampi na sahāmī"ti rajjaṃ niyyātesi.
Eteneva upāyena sabbarājāno gahetvā ante bārāṇasirājānampi aggahesi.
So ekasatarājaparivuto sakalajambudīpe rajjaṃ anusāsanto cintesi – "ahaṃ pubbe khuddako ahosiṃ, somhi attano ñāṇasampattiyā sakalajambudīpassa issaro jāto.
Taṃ kho pana me ñāṇaṃ lokiyavīriyasampayuttaṃ, neva nibbidāya na virāgāya saṃvattati, sādhu vatassa svāhaṃ iminā ñāṇena lokuttaradhammaṃ gaveseyya"nti.
Tato bārāṇasirañño rajjaṃ datvā, puttadārañca sakajanapadameva pesetvā, pabbajjaṃ samādāya vipassanaṃ ārabhitvā, paccekabodhiṃ sacchikatvā attano vīriyasampattiṃ dīpento imaṃ udānagāthaṃ abhāsi –
"Āraddhaviriyo paramatthapattiyā, alīnacitto akusītavutti;
Daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo"ti.
Tattha āraddhaṃ vīriyamassāti āraddhaviriyo.
Etena attano vīriyārambhaṃ ādivīriyaṃ dasseti.
Paramattho vuccati nibbānaṃ, tassa pattiyā paramatthapattiyā.
Etena vīriyārambhena pattabbaphalaṃ dasseti.
Alīnacittoti etena balavīriyūpatthambhānaṃ cittacetasikānaṃ alīnataṃ dasseti.
Akusītavuttīti etena ṭhānaāsanacaṅkamanādīsu kāyassa anavasīdanaṃ.
Daḷhanikkamoti etena "kāmaṃ taco ca nhāru cā"ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattaṃ padahanavīriyaṃ dasseti, yaṃ taṃ anupubbasikkhādīsu padahanto "kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passatī"ti vuccati.
Atha vā etena maggasampayuttavīriyaṃ dasseti.
Tañhi daḷhañca bhāvanāpāripūriṃ gatattā, nikkamo ca sabbaso paṭipakkhā nikkhantattā, tasmā taṃsamaṅgīpuggalopi daḷho nikkamo assāti "daḷhanikkamo"ti vuccati.
Thāmabalūpapannoti maggakkhaṇe kāyathāmena ñāṇabalena ca upapanno, atha vā thāmabhūtena balena upapannoti thāmabalūpapanno, thirañāṇabalūpapannoti vuttaṃ hoti.
Etena tassa vīriyassa vipassanāñāṇasampayogaṃ dīpento yoniso padahanabhāvaṃ sādheti.
Pubbabhāgamajjhimaukkaṭṭhavīriyavasena vā tayopi pādā yojetabbā.
Sesaṃ vuttanayamevāti.
Āraddhavīriyagāthāvaṇṇanā samattā.
69.Paṭisallānanti kā uppatti?
Imissā gāthāya āvaraṇagāthāya uppattisadisā eva uppatti, natthi koci viseso.
Atthavaṇṇanāyaṃ panassā paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā sallīnaṃ ekattasevitā ekībhāvo, kāyavivekoti attho.
Jhānanti paccanīkajhāpanato ārammaṇalakkhaṇūpanijjhānato ca cittaviveko vuccati.
Tattha aṭṭhasamāpattiyo nīvaraṇādipaccanīkajhāpanato ārammaṇūpanijjhānato ca jhānanti vuccati, vipassanāmaggaphalāni sattasaññādipaccanīkajhāpanato, lakkhaṇūpanijjhānatoyeva cettha phalāni.
Idha pana ārammaṇūpanijjhānameva adhippetaṃ.
Evametaṃ paṭisallānañca jhānañca ariñcamāno, ajahamāno, anissajjamāno.
Dhammesūti vipassanūpagesu pañcakkhandhādidhammesu.
Niccanti satataṃ, samitaṃ, abbhokiṇṇaṃ.
Anudhammacārīti te dhamme ārabbha pavattamānena anugataṃ vipassanādhammaṃ caramāno.
Atha vā dhammāti nava lokuttaradhammā, tesaṃ dhammānaṃ anulomo dhammoti anudhammo, vipassanāyetaṃ adhivacanaṃ.
Tattha "dhammānaṃ niccaṃ anudhammacārī"ti vattabbe gāthābandhasukhatthaṃ vibhattibyattayena "dhammesū"ti vuttaṃ siyā.
Ādīnavaṃ sammasitā bhavesūti tāya anudhammacaritāsaṅkhātāya vipassanāya aniccākārādidosaṃ tīsu bhavesu samanupassanto evaṃ imaṃ kāyavivekacittavivekaṃ ariñcamāno sikhāppattavipassanāsaṅkhātāya paṭipadāya adhigatoti vattabbo eko careti evaṃ yojanā veditabbā.
Paṭisallānagāthāvaṇṇanā samattā.
70.Taṇhakkhayanti kā uppatti?
Aññataro kira bārāṇasirājā mahaccarājānubhāvena nagaraṃ padakkhiṇaṃ karoti.
Tassa sarīrasobhāya āvaṭṭitahadayā sattā purato gacchantāpi nivattitvā tameva ullokenti, pacchato gacchantāpi, ubhohi passehi gacchantāpi.
Pakatiyā eva hi buddhadassane puṇṇacandasamuddarājadassane ca atitto loko.
Atha aññatarā kuṭumbiyabhariyāpi uparipāsādagatā sīhapañjaraṃ vivaritvā olokayamānā aṭṭhāsi.
Rājā taṃ disvāva paṭibaddhacitto hutvā amaccaṃ āṇāpesi – "jānāhi tāva, bhaṇe, ayaṃ itthī sasāmikā vā asāmikā vā"ti.
So gantvā "sasāmikā"ti ārocesi.
Atha rājā cintesi – "imā vīsatisahassanāṭakitthiyo devaccharāyo viya maṃyeva ekaṃ abhiramenti, so dānāhaṃ etāpi atusitvā parassa itthiyā taṇhaṃ uppādesiṃ, sā uppannā apāyameva ākaḍḍhatī"ti taṇhāya ādīnavaṃ disvā "handa naṃ niggaṇhāmī"ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –
"Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo sutavā satīmā;
Saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo"ti.
Tattha taṇhakkhayanti nibbānaṃ, evaṃ diṭṭhādīnavāya taṇhāya eva appavattiṃ.
Appamattoti sātaccakārī sakkaccakārī.
Aneḷamūgoti alālāmukho.
Atha vā aneḷo ca amūgo ca, paṇḍito byattoti vuttaṃ hoti.
Hitasukhasampāpakaṃ sutamassa atthīti sutavā āgamasampannoti vuttaṃ hoti.
Satīmāti cirakatādīnaṃ anussaritā.
Saṅkhātadhammoti dhammupaparikkhāya pariññātadhammo.
Niyatoti ariyamaggena niyāmaṃ patto.
Padhānavāti sammappadhānavīriyasampanno.
Uppaṭipāṭiyā esa pāṭho yojetabbo.
Evametehi appamādādīhi samannāgato niyāmasampāpakena padhānena padhānavā, tena padhānena pattaniyāmattā niyato, tato arahattappattiyā saṅkhātadhammo.
Arahā hi puna saṅkhātabbābhāvato "saṅkhātadhammo"ti vuccati.
Yathāha "ye ca saṅkhātadhammāse, ye ca sekhā puthū idhā"ti (su. ni. 1044; cūḷani. ajitamāṇavapucchāniddesa 7).
Sesaṃ vuttanayamevāti.
Taṇhakkhayagāthāvaṇṇanā samattā.
71.Sīho vāti kā uppatti?
Aññatarassa kira bārāṇasirañño dūre uyyānaṃ hoti.
So pageva vuṭṭhāya uyyānaṃ gacchanto antarāmagge yānā oruyha udakaṭṭhānaṃ upagato "mukhaṃ dhovissāmī"ti.
Tasmiñca padese sīhī potakaṃ janetvā gocarāya gatā.
Rājapuriso taṃ disvā "sīhapotako devā"ti ārocesi.
Rājā "sīho kira na kassaci bhāyatī"ti taṃ upaparikkhituṃ bheriādīni ākoṭāpesi.
Sīhapotako taṃ saddaṃ sutvāpi tatheva sayi.
Rājā yāvatatiyakaṃ ākoṭāpesi, so tatiyavāre sīsaṃ ukkhipitvā sabbaṃ parisaṃ oloketvā tatheva sayi.
Atha rājā "yāvassa mātā nāgacchati, tāva gacchāmā"ti vatvā gacchanto cintesi – "taṃ divasaṃ jātopi sīhapotako na santasati na bhāyati, kudāssu nāmāhampi taṇhādiṭṭhiparitāsaṃ chetvā na santaseyyaṃ na bhāyeyya"nti.
So taṃ ārammaṇaṃ gahetvā, gacchanto puna kevaṭṭehi macche gahetvā sākhāsu bandhitvā pasārite jāle vātaṃ alaggaṃyeva gacchamānaṃ disvā, tampi nimittaṃ aggahesi – "kudāssu nāmāhampi taṇhādiṭṭhijālaṃ mohajālaṃ vā phāletvā evaṃ asajjamāno gaccheyya"nti.
Atha uyyānaṃ gantvā silāpaṭṭapokkharaṇitīre nisinno vātabbhāhatāni padumāni onamitvā udakaṃ phusitvā vātavigame puna yathāṭhāne ṭhitāni udakena anupalittāni disvā tampi nimittaṃ aggahesi – "kudāssu nāmāhampi yathā etāni udake jātāni udakena anupalittāni tiṭṭhanti, evamevaṃ loke jāto lokena anupalitto tiṭṭheyya"nti.
So punappunaṃ "yathā sīhavātapadumāni, evaṃ asantasantena asajjamānena anupalittena bhavitabba"nti cintetvā, rajjaṃ pahāya pabbajitvā, vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –
"Sīhova saddesu asantasanto, vātova jālamhi asajjamāno;
Padumaṃva toyena alippamāno, eko care khaggavisāṇakappo"ti.
Tattha sīhoti cattāro sīhā – tiṇasīho, paṇḍusīho, kāḷasīho, kesarasīhoti.
Kesarasīho tesaṃ aggamakkhāyati.
Sova idha adhippeto.
Vāto puratthimādivasena anekavidho, padumaṃ rattasetādivasena.
Tesu yo koci vāto yaṃkiñci padumañca vaṭṭatiyeva.
Tattha yasmā santāso attasinehena hoti, attasineho ca taṇhālepo, sopi diṭṭhisampayuttena vā diṭṭhivippayuttena vā lobhena hoti, so ca taṇhāyeva.
Sajjanaṃ pana tattha upaparikkhāvirahitassa mohena hoti, moho ca avijjā.
Tattha samathena taṇhāya pahānaṃ hoti, vipassanāya, avijjāya.
Tasmā samathena attasinehaṃ pahāya sīhova saddesu aniccādīsu asantasanto, vipassanāya mohaṃ pahāya vātova jālamhi khandhāyatanādīsu asajjamāno, samatheneva lobhaṃ lobhasampayuttaṃ eva diṭṭhiñca pahāya, padumaṃva toyena sabbabhavabhogalobhena alippamāno.
Ettha ca samathassa sīlaṃ padaṭṭhānaṃ, samatho samādhi, vipassanā paññāti.
Evaṃ tesu dvīsu dhammesu siddhesu tayopi khandhā siddhā honti.
Tattha sīlakkhandhena surato hoti.
So sīhova saddesu āghātavatthūsu kujjhitukāmatāya na santasati.
Paññākkhandhena paṭividdhasabhāvo vātova jālamhi khandhādidhammabhede na sajjati, samādhikkhandhena vītarāgo padumaṃva toyena rāgena na lippati.
Evaṃ samathavipassanāhi sīlasamādhipaññākkhandhehi ca yathāsambhavaṃ avijjātaṇhānaṃ tiṇṇañca akusalamūlānaṃ pahānavasena asantasanto asajjamāno alippamāno ca veditabbo.
Sesaṃ vuttanayamevāti.
Asantasantagāthāvaṇṇanā samattā.
72.Sīho yathāti kā uppatti?
Aññataro kira bārāṇasirājā paccantaṃ kuppitaṃ vūpasametuṃ gāmānugāmimaggaṃ chaḍḍetvā, ujuṃ aṭavimaggaṃ gahetvā, mahatiyā senāya gacchati.
Tena ca samayena aññatarasmiṃ pabbatapāde sīho bālasūriyātapaṃ tappamāno nipanno hoti.
Taṃ disvā rājapuriso rañño ārocesi.
Rājā "sīho kira saddena na santasatī"ti bherisaṅkhapaṇavādīhi saddaṃ kārāpesi.
Sīho tatheva nipajji.
Dutiyampi kārāpesi.
Sīho tatheva nipajji.
Tatiyampi kārāpesi.
Sīho "mama paṭisattu atthī"ti catūhi pādehi suppatiṭṭhitaṃ patiṭṭhahitvā sīhanādaṃ nadi.
Taṃ sutvāva hatthārohādayo hatthiādīhi orohitvā tiṇagahanāni paviṭṭhā, hatthiassagaṇā disāvidisā palātā.
Rañño hatthīpi rājānaṃ gahetvā vanagahanāni pothayamāno palāyi.
So taṃ sandhāretuṃ asakkonto rukkhasākhāya olambitvā, pathaviṃ patitvā, ekapadikamaggena gacchanto paccekabuddhānaṃ vasanaṭṭhānaṃ pāpuṇitvā tattha paccekabuddhe pucchi – "api, bhante, saddamassutthā"ti?
"Āma, mahārājā"ti.
"Kassa saddaṃ, bhante"ti?
"Paṭhamaṃ bherisaṅkhādīnaṃ, pacchā sīhassā"ti.
"Na bhāyittha, bhante"ti?
"Na mayaṃ, mahārāja, kassaci saddassa bhāyāmā"ti.
"Sakkā pana, bhante, mayhampi edisaṃ kātu"nti?
"Sakkā, mahārāja, sace pabbajasī"ti.
"Pabbajāmi, bhante"ti.
Tato naṃ pabbājetvā pubbe vuttanayeneva ābhisamācārikaṃ sikkhāpesuṃ.
Sopi pubbe vuttanayeneva vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –
"Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;
Sevetha pantāni senāsanāni, eko care khaggavisāṇakappo"ti.
Tattha sahanā ca hananā ca sīghajavattā ca sīho.
Kesarasīhova idha adhippeto.
Dāṭhā balamassa atthīti dāṭhabalī.
Pasayha abhibhuyyāti, ubhayaṃ cārīsaddena saha yojetabbaṃ pasayhacārī abhibhuyyacārīti tattha pasayha niggahetvā caraṇena pasayhacārī, abhibhavitvā, santāsetvā, vasīkatvā, caraṇena abhibhuyyacārī.
Svāyaṃ kāyabalena pasayhacārī, tejasā abhibhuyyacārī.
Tattha sace koci vadeyya – "kiṃ pasayha abhibhuyya cārī"ti, tato migānanti sāmivacanaṃ upayogavacanaṃ katvā "mige pasayha abhibhuyya cārī"ti paṭivattabbaṃ.
Pantānīti dūrāni.
Senāsanānīti vasanaṭṭhānāni.
Sesaṃ pubbe vuttanayeneva sakkā jānitunti na vitthāritanti.
Dāṭhabalīgāthāvaṇṇanā samattā.
73.Mettaṃ upekkhanti kā uppatti?
Aññataro kira rājā mettādijhānalābhī ahosi.
So "jhānasukhantarāyakaraṃ rajja"nti jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā, imaṃ udānagāthaṃ abhāsi –
Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle;
Sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo"ti.
Tattha "sabbe sattā sukhitā hontū"tiādinā nayena hitasukhupanayanakāmatā mettā.
"Aho vata imamhā dukkhā vimucceyyu"ntiādinā nayena ahitadukkhāpanayanakāmatā karuṇā.
"Modanti vata bhonto sattā modanti sādhu suṭṭhū"tiādinā nayena hitasukhāvippayogakāmatā muditā.
"Paññāyissanti sakena kammenā"ti sukhadukkhesu ajjhupekkhanatā upekkhā.
Gāthābandhasukhatthaṃ pana uppaṭipāṭiyā mettaṃ vatvā upekkhā vuttā, muditā pacchā.
Vimuttinti catassopi hi etā attano paccanīkadhammehi vimuttattā vimuttiyo.
Tena vuttaṃ "mettaṃ upekkhaṃ karuṇaṃ, vimuttiṃ, āsevamāno muditañca kāle"ti.
Tattha āsevamānoti tisso tikacatukkajjhānavasena, upekkhaṃ catutthajjhānavasena bhāvayamāno.
Kāleti mettaṃ āsevitvā tato vuṭṭhāya karuṇaṃ, tato vuṭṭhāya muditaṃ, tato itarato vā nippītikajhānato vuṭṭhāya upekkhaṃ āsevamāno "kāle āsevamāno"ti vuccati, āsevituṃ phāsukāle vā.
Sabbena lokena avirujjhamānoti dasasu disāsu sabbena sattalokena avirujjhamāno.
Mettādīnañhi bhāvitattā sattā appaṭikūlā honti.
Sattesu ca virodhabhūto paṭigho vūpasammati.
Tena vuttaṃ – "sabbena lokena avirujjhamāno"ti.
Ayamettha saṅkhepo, vitthārena pana mettādikathā aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 251) vuttā.
Sesaṃ pubbavuttasadisamevāti.
Appamaññāgāthāvaṇṇanā samattā.
74.Rāgañca dosañcāti kā uppatti?
Rājagahaṃ kira upanissāya mātaṅgo nāma paccekabuddho viharati sabbapacchimo paccekabuddhānaṃ.
Atha amhākaṃ bodhisatte uppanne devatāyo bodhisattassa pūjanatthāya āgacchantiyo taṃ disvā "mārisā, mārisā, buddho loke uppanno"ti bhaṇiṃsu.
So nirodhā vuṭṭhahanto taṃ saddaṃ sutvā, attano ca jīvitakkhayaṃ disvā, himavante mahāpapāto nāma pabbato paccekabuddhānaṃ parinibbānaṭṭhānaṃ, tattha ākāsena gantvā pubbe parinibbutapaccekabuddhassa aṭṭhisaṅghātaṃ papāte pakkhipitvā, silātale nisīditvā imaṃ udānagāthaṃ abhāsi –
"Rāgañca dosañca pahāya mohaṃ, sandālayitvāna saṃyojanāni;
Asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo"ti.
Tattha rāgadosamohā uragasutte vuttā.
Saṃyojanānīti dasa saṃyojanāni.
Tāni ca tena tena maggena sandālayitvā.
Asantasaṃ jīvitasaṅkhayamhīti jīvitasaṅkhayo vuccati cuticittassa paribhedo, tasmiñca jīvitasaṅkhaye jīvitanikantiyā pahīnattā asantasanti.
Ettāvatā sopādisesaṃ nibbānadhātuṃ attano dassetvā gāthāpariyosāne anupādisesāya nibbānadhātuyā parinibbāyīti.
Jīvitasaṅkhayagāthāvaṇṇanā samattā.
75.Bhajantīti kā uppatti?
Bārāṇasiyaṃ kira aññataro rājā ādigāthāya vuttappakārameva phītaṃ rajjaṃ samanusāsati.
Tassa kharo ābādho uppajji, dukkhā vedanā vattanti.
Vīsatisahassitthiyo parivāretvā hatthapādasambāhanādīni karonti.
Amaccā "na dānāyaṃ rājā jīvissati, handa mayaṃ attano saraṇaṃ gavesāmā"ti cintetvā aññassa rañño santikaṃ gantvā upaṭṭhānaṃ yāciṃsu.
Te tattha upaṭṭhahantiyeva, na kiñci labhanti.
Rājāpi ābādhā vuṭṭhahitvā pucchi "itthannāmo ca itthannāmo ca kuhi"nti?
Tato taṃ pavattiṃ sutvā sīsaṃ cāletvā tuṇhī ahosi.
Tepi amaccā "rājā vuṭṭhito"ti sutvā tattha kiñci alabhamānā paramena pārijuññena samannāgatā punadeva āgantvā rājānaṃ vanditvā ekamantaṃ aṭṭhaṃsu.
Tena ca raññā "kuhiṃ, tātā, tumhe gatā"ti vuttā āhaṃsu – "devaṃ dubbalaṃ disvā ājīvikabhayenamhā asukaṃ nāma janapadaṃ gatā"ti.
Rājā sīsaṃ cāletvā cintesi – "yaṃnūnāhaṃ ime vīmaṃseyyaṃ, kiṃ punapi evaṃ kareyyuṃ no"ti?
So pubbe ābādhikarogena phuṭṭho viya bāḷhavedanaṃ attānaṃ dassento gilānālayaṃ akāsi.
Itthiyo samparivāretvā pubbasadisameva sabbaṃ akaṃsu.
Tepi amaccā tatheva puna bahutaraṃ janaṃ gahetvā pakkamiṃsu.
Evaṃ rājā yāvatatiyaṃ sabbaṃ pubbasadisaṃ akāsi.
Tepi tatheva pakkamiṃsu.
Tato catutthampi te āgate disvā "aho ime dukkaraṃ akaṃsu, ye maṃ byādhitaṃ pahāya anapekkhā pakkamiṃsū"ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi –
"Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;
Attaṭṭhapaññā asucī manussā, eko care khaggavisāṇakappo"ti.
Tattha bhajantīti sarīrena allīyitvā payirupāsanti.
Sevantīti añjalikammādīhi kiṃ kārapaṭissāvitāya ca paricaranti.
Kāraṇaṃ attho etesanti kāraṇatthā, bhajanāya sevanāya ca nāññaṃ kāraṇamatthi, attho eva nesaṃ kāraṇaṃ, atthahetu sevantīti vuttaṃ hoti.
Nikkāraṇādullabhā ajja mittāti "ito kiñci lacchāmā"ti evaṃ attapaṭilābhakāraṇena nikkāraṇā, kevalaṃ –
"Upakāro ca yo mitto,
Sukhe dukkhe ca yo sakhā;
Atthakkhāyī ca yo mitto,
Yo ca mittānukampako"ti. (dī. ni. 3.265) –
Evaṃ vuttena ariyena mittabhāvena samannāgatā dullabhā ajja mittā.
Attani ṭhitā etesaṃ paññā, attānaṃyeva olokenti, na aññanti attaṭṭhapaññā.
Diṭṭhatthapaññāti ayampi kira porāṇapāṭho, sampati diṭṭhiyeva atthe etesaṃ paññā, āyatiṃ na pekkhantīti vuttaṃ hoti.
Asucīti asucinā anariyena kāyavacīmanokammena samannāgatā.
Sesaṃ pubbe vuttanayeneva veditabbanti.
Kāraṇatthagāthāvaṇṇanā samattā.
Catuttho vaggo niṭṭhito ekādasahi gāthāhi.
Evametaṃ ekacattālīsagāthāparimāṇaṃ khaggavisāṇasuttaṃ katthacideva vuttena yojanānayena sabbattha yathānurūpaṃ yojetvā anusandhito atthato ca veditabbaṃ.
Ativitthārabhayena pana amhehi na sabbattha yojitanti.
Paramatthajotikāya khuddaka-aṭṭhakathāya
Suttanipāta-aṭṭhakathāya khaggavisāṇasuttavaṇṇanā niṭṭhitā.
Метки: паччекабудда 
Комментарии к собранию наставлений (сутта нипата) Далее >>