Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Itivuttaka-aṭṭhakathā >> 3. Tikanipāto >> 5. Pañcamavaggo >> Ити 90 комментарий
5. Pañcamavaggo

Связанные тексты
Отображение колонок



Ити 90 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
90.Pañcamavaggassa paṭhame aggappasādāti ettha ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati.
Tathā hesa "ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ (ma. ni. 2.70).
Ajjatagge pāṇupetaṃ saraṇaṃ gata"nti (dī. ni. 1.250; pārā. 15) ca ādīsu ādimhi dissati.
"Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya (kathā. 441).
Ucchaggaṃ veḷagga"nti ca ādīsu koṭiyaṃ.
"Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā (saṃ. ni. 5.374).
Anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu"nti (cūḷava. 318) ca ādīsu koṭṭhāse.
"Ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca uttamo ca pavaro ca (a. ni. 4.95).
Aggohamasmi lokassā"ti ca ādīsu (dī. ni. 2.31; ma. ni. 3.207) seṭṭhe.
Svāyamidhāpi seṭṭheyeva daṭṭhabbo.
Tasmā aggesu seṭṭhesu pasādā, aggabhūtā seṭṭhabhūtā vā pasādā aggappasādāti attho.
Purimasmiñca atthe aggasaddena buddhādiratanattayaṃ vuccati.
Tesu bhagavā tāva asadisaṭṭhena, guṇavisiṭṭhaṭṭhena, asamasamaṭṭhena ca aggo.
So hi mahābhinīhāraṃ dasannaṃ pāramīnaṃ pavicayañca ādiṃ katvā tehi bodhisambhāraguṇehi ceva buddhaguṇehi ca sesajanehi asadisoti asadisaṭṭhena aggo.
Ye cassa guṇā mahākaruṇādayo, te sesasattānaṃ guṇehi visiṭṭhāti guṇavisiṭṭhaṭṭhenapi sabbasattuttamatāya aggo.
Ye pana purimakā sammāsambuddhā sabbasattehi asamā, tehi saddhiṃ ayameva rūpakāyaguṇehi ceva dhammakāyaguṇehi ca samoti asamasamaṭṭhenapi aggo.
Tathā dullabhapātubhāvato acchariyamanussabhāvato bahujanahitasukhāvahato adutiyaasahāyādibhāvato ca bhagavā loke aggoti vuccati. Поэтому Благословенный зовётся высшим в мире благодаря трудности обретения [в мире], удивительности как человека, приносимого блага многим людям, отсутствия другого такого существа, аналога и т.п.
Yathāha –
"Ekapuggalassa, bhikkhave, pātubhāvo dullabho lokasmiṃ, katamassa ekapuggalassa?
Tathāgatassa arahato sammāsambuddhassa.
"Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso.
"Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujana - pe - sammāsambuddho.
"Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati, adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭipuggalo asamo asamasamo dvipadānaṃ aggo.
Katamo ekapuggalo?
Tathāgato arahaṃ sammāsambuddho"ti (a. ni. 1.170-172, 174).
Dhammasaṅghāpi aññadhammasaṅghehi asadisaṭṭhena visiṭṭhaguṇatāya dullabhapātubhāvādinā ca aggā. Дхамма и Сообщество благодаря несравнимости с другими учениями и сообществами, благодаря выдающимся благим качествам, трудности появления и прочему являются наивысшими.
Tathā hi tesaṃ svākkhātatādisuppaṭipannatādiguṇavisesehi aññadhammasaṅghā sadisā appataranihīnā vā natthi, kuto seṭṭhā. Поэтому нет других учений и сообществ, которые были бы равны или [имеют, но] уступают в части достижения таких качеств как "хорошо разъяснённая" и "вступившая на хороший путь", откуда взяться превосходящим?
Sayameva ca pana tehi visiṭṭhaguṇatāya seṭṭhā. Но они превосходит их всех выдающимися качествами.
Tathā dullabhuppādaacchariyabhāvabahujanahitasukhāvahā adutiyaasahāyādisabhāvā ca te.
Yadaggena hi bhagavā dullabhapātubhāvo, tadaggena dhammasaṅghāpīti.
Acchariyādibhāvepi eseva nayo.
Evaṃ aggesu seṭṭhesu uttamesu pavaresu guṇavisiṭṭhesu pasādāti aggappasādā. Вот так приверженность наивысшему, лучшему, высочайшему, превосходному, обладающему выдающимися качествами является высшей приверженностью.
Dutiyasmiṃ pana atthe yathāvuttesu aggesu buddhādīsu uppattiyā aggabhūtā pasādā aggappasādā. Но во втором смысле возникла наивысшая приверженность благодаря приверженности объяснённому наивысшему Будде и прочему.
Ye pana ariyamaggena āgatā aveccappasādā, te ekanteneva aggabhūtā pasādāti aggappasādā. Те, кто пришли благородным путём имеют непоколебимую приверженность...
Yathāha "idha , bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hotī"tiādi (saṃ. ni. 5.1027). Согласно сказанному "здесь, о монахи, последователь благородных, обладает непоколебимой приверженностью Будде" и т.д.
Aggavipākattāpi cete aggappasādā. И здесь высшей приверженностью является высший результат.
Vuttañhi "agge kho pana pasannānaṃ aggo vipāko"ti. Ведь сказано "приверженность наивысшему есть высший результат".
Yāvatāti yattakā.
Sattāti pāṇino.
Apadāti apādakā.
Dvipadāti dvipādakā.
Sesapadadvayepi eseva nayo.
Vā-saddo samuccayattho, na vikappattho.
Yathā "anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhatī"ti (ma. ni. 1.17) ettha anuppanno ca uppanno cāti attho.
Yathā ca "bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā"ti (ma. ni. 1.402; saṃ. ni. 2.12) ettha bhūtānañca sambhavesīnañcāti attho.
Yathā ca "aggito vā udakato vā mithubhedato vā"ti (dī. ni. 2.152; udā. 76; mahāva. 286) ettha aggito ca udakato ca mithubhedato cāti attho, evaṃ "apadā vā - pe - aggamakkhāyatī"ti etthāpi apadā ca dvipadā cāti sampiṇḍanavasena attho daṭṭhabbo.
Tena vuttaṃ "vā-saddo samuccayattho, na vikappattho"ti.
Rūpinoti rūpavanto.
Na rūpinoti arūpino.
Saññinoti saññāvanto.
Na saññinoti asaññino.
Nevasaññināsaññino nāma bhavaggapariyāpannā.
Ettāvatā ca kāmabhavo, rūpabhavo, arūpabhavo, ekavokārabhavo, catuvokārabhavo, pañcavokārabhavo, saññībhavo, asaññībhavo, nevasaññīnāsaññībhavoti navavidhepi bhave satte anavasesato pariyādiyitvā dassesi dhammarājā.
Ettha hi rūpiggahaṇena kāmabhavo rūpabhavo pañcavokārabhavo ekavokārabhavo ca dassito, arūpiggahaṇena arūpabhavo catuvokārabhavo ca dassito.
Saññībhavādayo pana sarūpeneva dassitā.
Apadādiggahaṇena kāmabhavapañcavokārabhavasaññībhavānaṃ ekadeso dassitoti.
Kasmā panettha yathā adutiyasutte "dvipadānaṃ aggo"ti dvipadānaṃ gahaṇameva akatvā apadādiggahaṇaṃ katanti?
Vuccate – adutiyasutte tāva seṭṭhataravasena dvipadaggahaṇameva kataṃ.
Imasmiñhi loke seṭṭho nāma uppajjamāno apadacatuppadabahuppadesu na uppajjati, dvipadesuyeva uppajjati.
Kataresu dvipadesu?
Manussesu ceva devesu ca.
Manussesu uppajjamāno sakalalokaṃ vase vattetuṃ samattho buddho hutvā uppajjati.
Aṅguttaraṭṭhakathāyaṃ pana "tisahassimahāsahassilokadhātuṃ vase vattetuṃ samattho"ti (a. ni. aṭṭha. 1.1.174) vuttaṃ.
Devesu uppajjamāno dasasahassilokadhātuṃ vase vattanako mahābrahmā hutvā uppajjati, so tassa kappiyakārako vā ārāmiko vā sampajjati.
Iti tatopi seṭṭhataravasenesa "dvipadānaṃ aggo"ti tattha vutto, idha pana anavasesapariyādānavasena evaṃ vuttaṃ.
Yāvattakā hi sattā attabhāvapariyāpannā apadā vā - pe - nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyatīti.
Niddhāraṇe cetaṃ sāmivacanaṃ, makāro padasandhikaro.
Aggo akkhāyatīti padavibhāgo.
Aggo vipāko hotīti agge sammāsambuddhe pasannānaṃ yo pasādo, so aggo seṭṭho uttamo koṭibhūto vā, tasmā tassa vipākopi aggo seṭṭho uttamo koṭibhūto uḷāratamo paṇītatamo hoti. "Высший результат" - тот, кто привержен высшему постигшему в совершенстве, его приверженность высшая, лучшая, высочайшая, наивысшая, поэтому и её результат высший, лучший, высочайший, максимальный, величайший, возвышенный.
So pana pasādo duvidho lokiyalokuttarabhedato. Однако эта приверженность делится на два вида: мирская и надмирская.
Tesu lokiyassa tāva – В части мирской:
"Ye keci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;
Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressanti. (dī. ni. 2.332; saṃ. ni. 1.37);
"Buddhoti kittayantassa, kāye bhavati yā pīti;
Varameva hi sā pīti, kasiṇenapi jambudīpassa.
"Sataṃ hatthī sataṃ assā, sataṃ assatarī rathā;
Sataṃ kaññāsahassāni, āmukkamaṇikuṇḍalā;
Ekassa padavītihārassa, kalaṃ nāgghanti soḷasiṃ". (saṃ. ni. 1.242; cūḷava. 305);
"Sādhu kho, devānaminda, buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī"ti (saṃ. ni. 4.341) –
Evamādīnaṃ suttapadānaṃ vasena pasādassa phalavisesayogo veditabbo. С помощью этих и других фрагментов наставлений следует понимать выдающийся плод приверженности.
Tasmā so apāyadukkhavinivattanena saddhiṃ sampattibhavesu sukhavipākadāyakoti daṭṭhabbo. Поэтому её следует понимать как дающую счастливый результат благодаря защите от мук миров страданий вместе с достижениями.
Lokuttaro pana sāmaññaphalavipākadāyako vaṭṭadukkhavinivattako ca. Но в части надмирского она дарует результат плода отшельничества и устраняет страдания цикла [перерождений].
Sabbopi cāyaṃ pasādo paramparāya vaṭṭadukkhaṃ vinivattetiyeva. Эта приверженность устраняет всё возобновляемое страдание цикла [перерождений].
Vuttañhetaṃ –
"Yasmiṃ, bhikkhave, samaye ariyasāvako attano saddhaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti.
Ujugatacittassa pāmojjaṃ jāyati, pamuditassa pīti jāyati - pe - nāparaṃ itthattāyāti pajānātī"ti (a. ni. 6.10; 26). Комментарий ссылается на АН 6.10 и АН 6.26, якобы они заканчиваются nāparaṃ itthattāyāti pajānātī, указывая на освобождение, которое в конечном итоге ...
Все комментарии (1)
Dhammāti sabhāvadhammā. "явление": имеющее сущность.
Saṅkhatāti samecca sambhuyya paccayehi katāti saṅkhatā, sappaccayadhammā. "конструированные": обретённые, созданные условиями - конструированные, обусловленные явления.
Hetūhi paccayehi ca na kehici katāti asaṅkhatā, appaccayanibbānaṃ. Не сконструированные причинами и условиями - некоструированная, необусловленная ниббана.
Saṅkhatānaṃ paṭiyogibhāvena "asaṅkhatā"ti puthuvacanaṃ.
Virāgo tesaṃ aggamakkhāyatīti tesaṃ saṅkhatāsaṅkhatadhammānaṃ yo virāgasaṅkhāto asaṅkhatadhammo, so sabhāveneva saṇhasukhumabhāvato santatarapaṇītatarabhāvato gambhīrādibhāvato madanimmadanādibhāvato ca aggaṃ seṭṭhaṃ uttamaṃ pavaranti vuccati. "затухание объявляется наивысшим": из этих конструированных и некоструированных явлений, то неконструированное явление, считающееся затуханием, по сути из-за крайней утончённости, благодаря умиротворённости и возвышенности, благодаря глубине и прочему, благодаря сокрушению опьянённости зовётся высшим, лучшим, высочайшим, превосходным.
Yadidanti nipāto, yo ayanti attho.
Madanimmadanotiādīni sabbāni nibbānavevacanāniyeva. Сокрушение опьянённости и прочие являются лишь синонимами ниббаны.
Tathā hi taṃ āgamma mānamadapurisamadādiko sabbo mado nimmadīyati pamaddīyati, kāmapipāsādikā sabbā pipāsā vinīyati, kāmālayādikā sabbepi ālayā samugghātīyanti, sabbepi kammavaṭṭakilesavaṭṭavipākavaṭṭā upacchijjanti, aṭṭhasatabhedā sabbāpi taṇhā khīyati, sabbepi kilesā virajjanti, sabbaṃ dukkhaṃ nirujjhati, tasmā madanimmadano - pe - nirodhoti vuccati.
Yā panesā taṇhā bhavena bhavaṃ, phalena kammaṃ vinati saṃsibbatīti katvā vānanti vuccati.
Taṃ vānaṃ ettha natthi, etasmiṃ vā adhigate ariyapuggalassa na hotīti nibbānaṃ.
Aggo vipāko hotīti etthāpi –
"Ye keci dhammaṃ saraṇaṃ gatāse - pe -. (dī. ni. 2.332; saṃ. ni. 1.37);
"Dhammoti kittayantassa, kāye bhavati yā pīti - pe -.
"Sādhu kho, devānaminda, dhammaṃ saraṇagamanaṃ hoti.
Dhammaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce - pe - dibbehi phoṭṭhabbehī"ti (saṃ. ni. 4.341) –
Evamādīnaṃ suttapadānaṃ vasena dhamme pasādassa phalavisesayogo veditabbo. С помощью этих и других фрагментов наставлений следует понимать величие плода у того, кто привержен высшему явлению.
Evamettha asaṅkhatadhammavaseneva aggabhāvo āgato, sabbasaṅkhatanissaraṇadassanatthaṃ ariyamaggavasenapi ayamattho labbhateva. Так здесь благодаря неконструированной реальности до нас дошло наивысшее, с целью показать пересечение океана всего конструированного благодаря благородному пути этот смысл только и следует принимать.
Vuttañhetaṃ –
"Yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī"ti (a. ni. 4.34).
"Maggānaṭṭhaṅgiko seṭṭho"ti ca. (Dha. pa. 273).
Saṅghā vā gaṇā vāti janasamūhasaṅkhātā yāvatā loke saṅghā vā gaṇā vā.
Tathāgatasāvakasaṅghoti aṭṭhaariyapuggalasamūhasaṅkhāto diṭṭhisīlasāmaññena saṃhato tathāgatassa sāvakasaṅgho.
Tesaṃ aggamakkhāyatīti attano sīlasamādhipaññāvimuttiādiguṇavisesena tesaṃ saṅghānaṃ aggo seṭṭho uttamo pavaroti vuccati.
Yadidanti yāni imāni.
Cattāri purisayugānīti yugaḷavasena paṭhamamaggaṭṭho paṭhamaphalaṭṭhoti idamekaṃ yugaḷaṃ, yāva catutthamaggaṭṭho catutthaphalaṭṭhoti idamekaṃ yugaḷanti evaṃ cattāri purisayugāni. "четыре пары [мужчин]": в отношении пар находящийся в состоянии первого пути и находящийся в состоянии первого плода - это одна пара и так до находящегося в состоянии четвёртого пути и находящегося в состоянии четвёртого плода - это одна пара. Так получается четыре пары. Объяснение, исходя из понимания Висуддхимагги. По суттам понимание другое.
Все комментарии (1)
Aṭṭha purisapuggalāti purisapuggalavasena eko paṭhamamaggaṭṭho eko paṭhamaphalaṭṭhoti iminā nayena aṭṭha purisapuggalā. "Восемь мужчин и личностей": в отношении мужчин и личностей один в состоянии первого пути и один в состоянии первого плода - по этому принципу восемь мужчин и личностей.
Ettha ca purisoti vā puggaloti vā ekatthāni etāni padāni, veneyyavasena panevaṃ vuttaṃ.
Esa bhagavato sāvakasaṅghoti yānimāni yugavasena cattāri purisayugāni, pāṭekkato aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho.
Āhuneyyotiādīsu ānetvā hunitabbanti āhunaṃ, dūratopi āgantvā sīlavantesu dātabbanti attho.
Catunnaṃ paccayānametaṃ adhivacanaṃ.
Mahapphalabhāvakaraṇato taṃ āhunaṃ paṭiggahetuṃ yuttoti āhuneyyo.
Atha vā dūratopi āgantvā sabbaṃ sāpateyyampi ettha hunitabbaṃ, sakkādīnampi āhavanaṃ arahatīti vā āhavanīyo.
Yo cāyaṃ brāhmaṇānaṃ āhavanīyo nāma aggi, yattha hutaṃ mahapphalanti tesaṃ laddhi, so ce hutassa mahapphalatāya āhavanīyo, saṅghova āhavanīyo.
Saṅghe hutañhi mahapphalaṃ hoti.
Yathāha –
"Yo ca vassasataṃ jantu, aggiṃ paricare vane;
Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;
Sā eva pūjanā seyyo, yañce vassasataṃ huta"nti. (dha. pa. 107);
Tayidaṃ nikāyantare "āhavanīyo"ti padaṃ idha "āhuneyyo"ti iminā padena atthato ekaṃ, byañjanato pana kiñcimattameva nānaṃ, tasmā evamatthavaṇṇanā katā.
Pāhuneyyoti ettha pana pāhunaṃ vuccati disāvidisato āgatānaṃ piyamanāpānaṃ ñātimittānaṃ atthāya sakkārena paṭiyattaṃ āgantukadānaṃ, tampi ṭhapetvā te tathārūpe pāhunake saṅghasseva dātuṃ yuttaṃ.
Tathā hesa ekabuddhantarepi dissati abbokiṇṇañca.
Ayaṃ panettha padattho – "piyamanāpattakarehi dhammehi samannāgato"ti evaṃ pāhunamassa dātuṃ yuttaṃ, pāhunañca paṭiggahetuṃ yuttoti pāhuneyyo.
Yesaṃ pana pāhavanīyoti pāḷi, tesaṃ yasmā saṅgho pubbakāraṃ arahati, tasmā saṅgho sabbapaṭhamaṃ ānetvā ettha hunitabbanti pāhavanīyo, sabbappakārena vā āhavanaṃ arahatīti pāhavanīyo.
Svāyamidha teneva atthena pāhuneyyoti vuccati.
"Dakkhiṇā"ti paralokaṃ saddahitvā dātabbadānaṃ, taṃ dakkhiṇaṃ arahati dakkhiṇāya vā hito mahapphalabhāvakaraṇena visodhanatoti dakkhiṇeyyo.
Ubho hatthe sirasi patiṭṭhapetvā sabbalokena kariyamānaṃ añjalikammaṃ arahatīti añjalikaraṇīyo.
Anuttaraṃ puññakkhettaṃ lokassāti sabbalokassa asadisaṃ puññavirūhanaṭṭhānaṃ.
Yathā hi rattasālīnaṃ vā yavānaṃ vā virūhanaṭṭhānaṃ "rattasālikkhettaṃ yavakkhetta"nti vuccati, evaṃ saṅgho sadevakassa lokassa puññavirūhanaṭṭhānaṃ.
Saṅghaṃ nissāya hi lokassa nānappakārahitasukhanibbattakāni puññāni virūhanti, tasmā saṅgho anuttaraṃ puññakkhettaṃ lokassa.
Idhāpi –
"Ye keci saṅghaṃ saraṇaṃ gatāse - pe -. (dī. ni. 2.332; saṃ. ni. 1.37);
"Saṅghoti kittayantassa, kāye bhavati yā pīti - pe -".
"Sādhu kho, devānaminda, saṅghaṃ saraṇagamanaṃ hoti, saṅghaṃ saraṇagamanahetu kho devānaminda - pe - dibbehi phoṭṭhabbehī"ti (saṃ. ni. 4.341) –
Ādīnaṃ suttapadānaṃ vasena saṅghe pasādassa phalavisesayogo, tenassa aggatā aggavipākatā ca veditabbā. С помощью этих и прочих фрагментов следует понимать величие плода у приверженного Сообществу.
Tathā anuttariyapaṭilābho sattamabhavādito paṭṭhāya vaṭṭadukkhasamucchedo anuttarasukhādhigamoti evamādiuḷāraphalanipphādanavasena aggavipākatā veditabbā. Поэтому высший плод следует понимать с момента обретения непревзойдённого с начала седьмого состояния бытия прекращение страдания от цикла сансары, достижение непревзойдённого счастья - достижение таких и прочих возвышенных плодов.
Gāthāsu aggatoti agge ratanattaye, aggabhāvato vā pasannānaṃ. В строфах "наивысшее" означает приверженность наивысшим трём драгоценностям или приверженность, [исходящая] от наивысшего.
Aggaṃ dhammanti aggasabhāvaṃ buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipattiṃ ratanattayassa anaññasādhāraṇaṃ uttamasabhāvaṃ , dasabalādisvākkhātatādisuppaṭipannatādiguṇasabhāvaṃ vā vijānataṃ vijānantānaṃ. "Высшее явление" - знание (познание) высшего явления природы, истинного постижения Будды, истинности Дхаммы, вхождения Сообщества на хороший путь, несравненности и уникальности трёх драгоценностей представляющее их как высшее явление, или это знание такого явления как десять сил, хорошая разъяснённость, вступление на хороший путь и других благих качеств.
Evaṃ sādhāraṇato aggappasādavatthuṃ dassetvā idāni asādhāraṇato taṃ vibhāgena dassetuṃ "agge buddhe"tiādi vuttaṃ. Так объяснив сходство предметов высшей приверженности далее стал объяснять различие, сказав "высшему Будде".
Tattha pasannānanti aveccappasādena itarappasādena ca pasannānaṃ adhimuttānaṃ. Здесь "приверженный" означает стремится быть приверженным непоколебимой приверженностью и другим видом приверженности.
Virāgūpasameti virāge upasame ca, sabbassa rāgassa sabbesaṃ kilesānaṃ accantavirāgahetubhūte accantaupasamahetubhūte cāti attho. "Затухание и успокоение" - затухание и успокоение, смысл в том, что это причина абсолютного затухания и абсолютного успокоения всей страсти и всех умственных загрязнений.
Sukheti vaṭṭadukkhakkhayabhāvena saṅkhārūpasamasukhabhāvena ca sukhe. "Счастье" - счастье благодаря прекращению страданий от цикла и счастье успокоения волевых конструкций.
Aggasmiṃ dānaṃ dadatanti agge ratanattaye dānaṃ dentānaṃ deyyadhammaṃ pariccajantānaṃ. "Совершив дар наивысшему" - совершив дар, акт дарения, акт подношения наивысшим трём драгоценностям.
Tattha dharamānaṃ bhagavantaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā parinibbutañca bhagavantaṃ uddissa dhātucetiyādike upaṭṭhahantā pūjentā sakkarontā buddhe dānaṃ dadanti nāma. Здесь поднеся, почтительное подарив, пожертвовав живущему Благословенному четыре принадлежности, или оказание почтения и совершение подношений реликвиям скончавшегося Благословенного или памятнику, воздвигнутому в его честь называется подаванием дара Будде.
"Dhammaṃ pūjessāmā"ti dhammadhare puggale catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā dhammañca ciraṭṭhitikaṃ karontā dhamme dānaṃ dadanti nāma. Подаванием дара Дхамме называется поднесение, почтительный дар, пожертвование четырёх принадлежностей людям - хранителям Дхаммы с мыслью "выражу почтение Дхамме" и также совершение дел по обеспечению долгой жизни Дхаммы.
Tathā ariyasaṅghaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā taṃ uddissa itarasmimpi tathā paṭipajjantā saṅghe dānaṃ dadanti nāma. Поэтому подаванием дара Сообществу называется вручение, почительное дарение, пожертвование четырёх принадлежностей сообществу благородных, а также побуждение других к такой практике (?). отсылка к четырём принадлежностям может указывать на бхиккхусангху именно
Все комментарии (1)
Aggaṃ puññaṃ pavaḍḍhatīti evaṃ ratanattaye pasannena cetasā uḷāraṃ pariccāgaṃ uḷārañca pūjāsakkāraṃ pavattentānaṃ divase divase aggaṃ uḷāraṃ kusalaṃ upacīyati. "увеличивает высший плод добродетельных поступков" - так с умом, приверженным трём драгоценностям, день за днём совершая акты высшей щедрости и высшего почтительного дарения и пожертвования накапливает благотворное.
Idāni tassa puññassa aggavipākatāya aggabhāvaṃ dassetuṃ "aggaṃ āyū"tiādi vuttaṃ. С этого момента чтобы объяснить наивысшее высшим результатом этой заслуги, сказано "высшая жизнь".
Tattha aggaṃ āyūti dibbaṃ vā mānusaṃ vā aggaṃ uḷāratamaṃ āyu. Здесь "высшая жизнь" - это божественная или человеческая высшая наилучшая жизнь.
Pavaḍḍhatīti uparūpari brūhati. "Увеличивает" - больше и больше увеличивает.
Vaṇṇoti rūpasampadā. "Красота" - великолепие облика.
Yasoti parivārasampadā. "Высшее положение" - великолепие свиты.
Kittīti thutighoso. "Слава" - хвалебные отзывы.
Sukhanti kāyikaṃ cetasikañca sukhaṃ. "Счастье" - телесное и умственное счастье.
Balanti kāyabalaṃ ñāṇabalañca. "Сила" - сила тела и сила знания.
Aggassa dātāti aggassa ratanattayassa dātā, atha vā aggassa deyyadhammassa dānaṃ uḷāraṃ katvā tattha puññaṃ pavattetā. "Подав наивысшему" подав наивысшим трём драгоценностям или же совершив величайшее дарение благодаря высшему акту дарения были порождены плоды добродетельных поступков.
Aggadhammasamāhitoti aggena pasādadhammena dānādidhammena ca samāhito samannāgato acalappasādayutto, tassa vā vipākabhūtehi bahujanassa piyamanāpatādidhammehi yutto. "Крепкий в высшем качестве" - крепок высшим качеством приверженности и высшим актом дарения и прочего, им обладает, скреплён с непоколебимой приверженностью, или благодаря их результатам для многих людей дорог, мил и ассоциируется с другими подобными качествами.
Aggappatto pamodatīti yattha yattha sattanikāye uppanno, tattha tattha aggabhāvaṃ seṭṭhabhāvaṃ adhigato, aggabhāvaṃ vā lokuttaramaggaphalaṃ adhigato pamodati abhiramati paritussatīti. "Обретя наивысшее" - когда он возрождается в собрании существ, тогда он обретает высшее и лучшее положение, или же достигнув наивысшего путём надмирского пути и плода радуется, наслаждается, довольствуется.
Paṭhamasuttavaṇṇanā niṭṭhitā.
5. Pañcamavaggo