Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Itivuttaka-aṭṭhakathā >> 1. Ekakanipāto >> 3. Tatiyavaggo >> Ити 22 комментарий
3. Tatiyavaggo Далее >>

Связанные тексты
Отображение колонок



Ити 22 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
22.Dutiye mā, bhikkhave, puññānanti ettha māti paṭisedhe nipāto.
Puññasaddo "kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī"tiādīsu (dī. ni. 3.380) puññaphale āgato. В отношении слова puñña: "монахи, по причине предпринятия благотворных поступков так эти плоды благих дел возрастают" до нас дошло понимание как плодов благих поступков. важное место - разбор слова puñña, показывающий разные его значения в разных контекстах
Все комментарии (1)
"Avijjāgatoyaṃ, bhikkhave, purisapuggalo puññañce saṅkhāraṃ abhisaṅkharotī"tiādīsu (saṃ. ni. 2.51) kāmarūpāvacarasucarite. ... - благое поведение в мире страсти и в мире тонкой материи.
"Puññūpagaṃ bhavati viññāṇa"ntiādīsu sugativisesabhūte upapattibhave. - на превосходстве [над другими] в благом уделе в процессе возрождения.
"Tīṇimāni, bhikkhave, puññakiriyavatthūni – dānamayaṃ puññakiriyavatthu, sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthū"tiādīsu (itivu. 60; a. ni. 8.36) kusalacetanāyaṃ. ... - благотворное воление.
Idha pana tebhūmakakusaladhamme veditabbo. Но здесь следует понимать как благотворное поведение, относящееся к трём сферам бытия.
Bhāyitthāti ettha duvidhaṃ bhayaṃ ñāṇabhayaṃ, sārajjabhayanti. "бойтесь": здесь страх бывает двух видов - страх знания и страх от стеснительности. sārajja есть ещё в значении "охваченный страстью"
Все комментарии (1)
Tattha "yepi te, bhikkhave, devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī"tiādīsu (a. ni. 4.33) āgataṃ ñāṇabhayaṃ.
"Ahudeva bhayaṃ, ahu chambhitattaṃ, ahu lomahaṃso"tiādīsu (dī. ni. 2.318) āgataṃ sārajjabhayaṃ.
Idhāpi sārajjabhayameva. И здесь тоже страх от стеснительности.
Ayañhettha attho – bhikkhave, dīgharattaṃ kāyavacīsaṃyamo vattapaṭivattapūraṇaṃ ekāsanaṃ, ekaseyyaṃ, indriyadamo, dhutadhammehi cittassa niggaho, satisampajaññaṃ, kammaṭṭhānānuyogavasena vīriyārambhoti evamādīni yāni bhikkhunā, nirantaraṃ pavattetabbāni puññāni, tehi mā bhāyittha, mā bhayaṃ santāsaṃ āpajjittha, ekaccassa diṭṭhadhammasukhassa uparodhabhayena samparāyikanibbānasukhadāyakehi puññehi mā bhāyitthāti. И вот каков здесь смысл: "монахи, длительное время следование сдержанности тела и речи, исполнение обязанностей, сидение в уединении, лежание в уединении, сдерживание способностей чувственного восприятия, изгнание из ума дурных состояний, памятование и осознание, приложение усилий в практике предмета медитации и прочее - тех благих дел, которые постоянно должны совершаться, не бойтесь, не начинайте колебаться из-за страха. Из-за страха разрушения какого-либо счастья в этом мире, не бойтесь благих дел, дающих блаженство ниббаны после смерти.
Nissakke hi idaṃ sāmivacanaṃ. Ведь это родительный падеж в смысле отделительного.
Idāni tato abhāyitabbabhāve kāraṇaṃ dassento "sukhasseta"ntiādimāha.
Tattha sukhasaddo "sukho buddhānaṃ uppādo, sukhā virāgatā loke"tiādīsu (dha. pa. 194) sukhamūle āgato.
"Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta"ntiādīsu (saṃ. ni. 3.60) sukhārammaṇe.
"Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā"tiādīsu (ma. ni. 3.255) sukhapaccayaṭṭhāne.
"Sukho puññassa uccayo"tiādīsu (dha. pa. 118) sukhahetumhi.
"Diṭṭhadhammasukhavihārā ete dhammā"tiādīsu (ma. ni. 1.82) abyāpajje.
"Nibbānaṃ paramaṃ sukha"ntiādīsu (dha. pa. 204; ma. ni. 2.215) nibbāne.
"Sukhassa ca pahānā"tiādīsu (cūḷani. khaggavisāṇasuttaniddesa 125) sukhavedanāyaṃ.
"Adukkhamasukhaṃ santaṃ, sukhamicceva bhāsita"ntiādīsu (saṃ. ni. 4.253; itivu. 53) upekkhāvedanāyaṃ.
"Dvepi mayā, ānanda, vedanā vuttā pariyāyena sukhā vedanā, dukkhā vedanā"tiādīsu (ma. ni. 2.89) iṭṭhasukhe.
"Sukho vipāko puññāna"ntiādīsu (peṭako. 23) sukhavipāke.
Idhāpi iṭṭhavipāke eva daṭṭhabbo. И здесь тоже его [слово "счастье"] следует понимать в смысле желаемых последствий.
Iṭṭhassātiādīsu esitabbato aniṭṭhapaṭikkhepato ca iṭṭhassa, kamanīyato manasmiñca kamanato pavisanato kantassa, piyāyitabbato santappanato ca piyassa, mānanīyato manassa pavaḍḍhanato ca manāpassāti attho veditabbo.
Yadidaṃ puññānīti "puññānī"ti yadidaṃ vacanaṃ, etaṃ sukhassa iṭṭhassa vipākassa adhivacanaṃ nāmaṃ, sukhameva taṃ yadidaṃ puññanti phalena kāraṇassa abhedūpacāraṃ vadati. "а именно [результатов] благих поступков": а именно того, что называется благими поступками, это является обозначением и названием приятного и желанного результата. "это счастье, а именно благие поступки", он объясняет причину неразрушения плодом предмета (?).
Tena katūpacitānaṃ puññānaṃ avassaṃbhāviphalaṃ sutvā appamattena sakkaccaṃ puññāni kātabbānīti puññakiriyāyaṃ niyojeti, ādarañca nesaṃ tattha uppādeti. Услышав таким образом собранные вместе неизбежные плоды благих поступков, следует старательно и тщательно совершать благих поступки - так он побуждает к совершению благих поступков, и зарождает у них почтение к этому.
Idāni attanā sunettakāle katena puññakammena dīgharattaṃ paccanubhūtaṃ bhavantarapaṭicchannaṃ uḷāratamaṃ puññavipākaṃ udāharitvā tamatthaṃ pākaṭaṃ karonto "abhijānāmi kho panāha"ntiādimāha. С этого момента разъяснив, как совершённые во время рождения Сунеттой благие поступки испытывались длительное время в виде всё более возвышенных последствий, делая это ясным, сказал "Я истинно знаю" и т.д.
Tattha abhijānāmīti abhivisiṭṭhena ñāṇena jānāmi, paccakkhato bujjhāmi. Здесь "Я истинно знаю" означает, что я знаю с помощью возвышенного знания, ясно постигаю.
Dīgharattanti cirakālaṃ.
Puññānanti dānādikusaladhammānaṃ. "благих поступков": благотворное поведение в виде дарения и прочего.
Satta vassānīti satta saṃvaccharāni.
Mettacittanti mijjatīti mettā, siniyhatīti attho. "дружелюбный ум": от этого поправляются, поэтому дружелюбие, смысл в том, что он любит. в комм. к Кхп 9 доcт. Нянамоли даёт форму mejjati
Все комментарии (1)
Mitte bhavā, mittassa vā esā pavattītipi mettā. Дружелюбие - это состояние в друге, или отношение как к другу.
Lakkhaṇādito pana hitākārappavattilakkhaṇā, hitūpasaṃhārarasā, āghātavinayapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. перевод см. тут https://tipitaka.theravada.su/comments/sentenceid/143449
Все комментарии (1)
Byāpādūpasamo etissā sampatti, sinehāsambhavo vipatti. Успехом её является успокоение недоброжелательности, возникновение привязанности - неудачей.
Sā etassa atthīti mettacittaṃ.
Bhāvetvāti mettāsahagataṃ cittaṃ, cittasīsena samādhi vuttoti mettāsamādhiṃ mettābrahmavihāraṃ uppādetvā ceva vaḍḍhetvā ca.
Satta saṃvaṭṭavivaṭṭakappeti satta mahākappe.
Saṃvaṭṭa-vivaṭṭaggahaṇeneva hi saṃvaṭṭaṭṭhāyi-vivaṭṭaṭṭhāyinopi gahitā.
Imaṃ lokanti kāmalokaṃ.
Saṃvaṭṭamāne sudanti saṃvaṭṭamāne.
Sudanti nipātamattaṃ vinassamāneti attho.
"Saṃvattamāne suda"nti ca paṭhanti.
Kappeti kāle.
Kappasīsena hi kālo vutto.
Kāle khīyamāne kappopi khīyateva.
Yathāha –
"Kālo ghasati bhūtāni, sabbāneva sahattanā"ti. (jā. 1.2.190);
"Ābhassarūpago homī"ti vuttattā tejosaṃvaṭṭavasenettha kappavuṭṭhānaṃ veditabbaṃ. Здесь разбирается рождение великим брахмой и мировые циклы. С этим можно ознакомиться в ДН 1 и комментарии к ней.
Все комментарии (1)
Ābhassarūpagoti tattha paṭisandhiggahaṇavasena ābhassarabrahmalokaṃ upagacchāmīti ābhassarūpago homi.
Vivaṭṭamāneti saṇṭhahamāne, jāyamāneti attho.
Suññaṃ brahmavimānaṃ upapajjāmīti kassaci sattassa tattha nibbattassa abhāvato suññaṃ, yaṃ paṭhamajjhānabhūmisaṅkhātaṃ brahmavimānaṃ ādito nibbattaṃ, taṃ paṭisandhiggahaṇavasena upapajjāmi upemi.
Brahmāti kāmāvacarasattehi seṭṭhaṭṭhena tathā tathā brūhitaguṇatāya brahmavihārato nibbattaṭṭhena ca brahmā.
Brahmapārisajjabrahmapurohitehi mahanto brahmāti mahābrahmā.
Tato eva te abhibhavitvā ṭhitattā abhibhū.
Tehi kenaci guṇena na abhibhūtoti anabhibhūto.
Aññadatthūti ekaṃsavacane nipāto.
Dasoti dassanasīlo, so atītānāgatapaccuppannānaṃ dassanasamattho, abhiññāṇena passitabbaṃ passāmīti attho.
Sesabrahmānaṃ iddhipādabhāvanābalena attano cittañca mama vase vattemīti vasavattī homīti yojetabbaṃ.
Tadā kira bodhisatto aṭṭhasamāpattilābhīpi samāno tathā sattahitaṃ attano pāramiparipūraṇañca olokento tāsu eva dvīsu jhānabhūmīsu nikantiṃ uppādetvā mettābrahmavihāravasena aparāparaṃ saṃsari.
Tena vuttaṃ "sattavassāni - pe - vasavattī"ti.
Evaṃ bhagavā rūpāvacarapuññassa vipākamahantataṃ pakāsetvā idāni kāmāvacarapuññassāpi taṃ dassento "chattiṃsakkhattu"ntiādimāha.
Tattha sakko ahosinti chattiṃsa vāre aññattha anupapajjitvā nirantaraṃ sakko devānamindo tāvatiṃsadevarājā ahosi.
Rājā ahosintiādīsu catūhi acchariyadhammehi catūhi ca saṅgahavatthūhi lokaṃ rañjetīti rājā.
Cakkaratanaṃ vatteti, catūhi sampatticakkehi vattati, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī.
Rājāti cettha sāmaññaṃ, cakkavattīti visesaṃ.
Dhammena caratīti dhammiko.
Ñāyena samena vattatīti attho.
Dhammeneva rajjaṃ labhitvā rājā jātoti dhammarājā.
Parahitadhammacaraṇena vā dhammiko, attahitadhammacaraṇena dhammarājā, caturantāya issaroti cāturanto, catusamuddantāya catubbidhadīpavibhūsitāya ca pathaviyā issaroti attho.
Ajjhattaṃ kopādipaccatthike, bahiddhā ca sabbarājāno adaṇḍena asatthena vijesīti vijitāvī.
Janapade thāvarabhāvaṃ dhuvabhāvaṃ patto, na sakkā kenaci tato cāletuṃ janapado vā tamhi thāvariyappatto anuyutto sakammanirato acalo asampavedhīti janapadatthāvariyappatto.
Cakkaratanaṃ, hatthiratanaṃ, assaratanaṃ, maṇiratanaṃ, itthiratanaṃ, gahapatiratanaṃ, pariṇāyakaratananti imehi sattahi ratanehi samupetoti sattaratanasamannāgato.
Tesu hi rājā cakkavatti cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite sukheneva anuvicarati, pariṇāyakaratanena vijitamanurakkhati, sesehi upabhogasukhamanubhavati.
Paṭhamena cassa ussāhasattiyogo, pacchimena mantasattiyogo, hatthiassagahapatiratanehi pabhūsattiyogo suparipuṇṇo hoti, itthimaṇiratanehi tividhasattiyogaphalaṃ.
So itthimaṇiratanehi paribhogasukhamanubhavati, sesehi upabhogasukhaṃ.
Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti veditabbaṃ padesarajjassāti khuddakarajjassa.
Etadahosīti attano sampattiyo paccavekkhantassa pacchime cakkavattikāle etaṃ "kissa nu kho me idaṃ kammassa phala"ntiādikaṃ ahosi. "мне пришло на ум": пересматривая своё величие в последнем рождении поворачивающим колесо правителем ему пришло на ум: "Какого поступка это плод?" и т.д.
Sabbatthakameva tasmiṃ tasmimpi bhave etadahosiyeva. Во всех состояниях бытия это приходило ему на ум.
Tatthāyaṃ cakkavattikālavasena yojanā.
Evaṃmahiddhikoti maṇiratanahatthiratanādippamukhāya kosavāhanasampattiyā janapadatthāvariyappattiyā ca evaṃmahiddhiko.
Evaṃmahānubhāvoti cakkaratanādisamannāgamena kassacipi pīḷaṃ akarontova sabbarājūhi sirasā sampaṭicchitasāsanavehāsagamanādīhi evaṃ mahānubhāvo.
Dānassāti annādideyyadhammapariccāgassa. "дарения": акта дарения и отпускания еды и прочего.
Damassāti cakkhādiindriyadamanassa ceva samādhānavasena rāgādikilesadamanassa ca. "самообуздания": обуздания зрения и прочих способностей, и также обуздания страсти и прочих загрязнений путём собранности ума.
Saṃyamassāti kāyavacīsaṃyamassa. "воздержанности": воздержанности в теле и речи.
Tattha yaṃ samādhānavasena kilesadamanaṃ, taṃ bhāvanāmayaṃ puññaṃ, tañca kho mettābrahmavihārabhūtaṃ idhādhippetaṃ. И здесь что является обузданием загрязнений путём собранности ума - это благой поступок, порождённый развитием ума, он, будучи дружелюбием как возвышенным состоянием здесь и подразумевается.
Tasmiñca upacārappanābhedena duvidhe yaṃ appanāppattaṃ, tenassa yathāvuttāsu dvīsu jhānabhūmīsu upapatti ahosi. И в этом двойном делении на сосредоточение доступа и полную поглощённость, когда достигнута полная, тогда было его возрождение в двух мирах джхан согласно сказанному.
Itarena tividhenāpi yathārahaṃ pattacakkavattiādibhāvoti veditabbaṃ. В противном случае тремя видами следует понимать состояние поворачивающего колесо правителя и прочие согласно тому, что было заслужено.
Iti bhagavā attānaṃ kāyasakkhi katvā puññānaṃ vipākamahantataṃ pakāsetvā idāni tamevatthaṃ gāthābandhena dassento "puññamevā"tiādimāha.
Tattha puññameva so sikkheyyāti yo atthakāmo kulaputto, so puññaphalanibbattanato, attano santānaṃ punanato ca "puñña"nti laddhanāmaṃ tividhaṃ kusalameva sikkheyya niveseyya upacineyya pasaveyyāti attho.
Āyatagganti vipulaphalatāya uḷāraphalatāya āyataggaṃ, piyamanāpaphalatāya vā āyatiṃ uttamanti āyataggaṃ, āyena vā yonisomanasikārādippaccayena uḷāratamena agganti āyataggaṃ.
Takāro padasandhikaro.
Atha vā āyena puññaphalena aggaṃ padhānanti āyataggaṃ.
Tato eva sukhudrayaṃ sukhavipākanti attho.
Katamaṃ pana taṃ puññaṃ, kathañca naṃ sikkheyyāti āha "dānañca samacariyañca, mettacittañca bhāvaye"ti.
Tattha samacariyanti kāyavisamādīni vajjetvā kāyasamādicaritaṃ, suvisuddhaṃ sīlanti attho.
Bhāvayeti attano santāne uppādeyya vaḍḍheyya.
Ete dhammeti ete dānādike sucaritadhamme.
Sukhasamuddayeti sukhānisaṃse, ānisaṃsaphalampi nesaṃ sukhamevāti dasseti.
Abyāpajjaṃ sukhaṃ lokanti kāmacchandādibyāpādavirahitattā abyāpajjaṃ niddukkhaṃ, parapīḷābhāve pana vattabbaṃ natthi. "возрождаются в блаженном мире, где ненависти нет": благодаря отсутствию недоброжелательности от чувственного желания и прочего, нет ненависти, нет страдания. Но нельзя сказать что нет досаждения другим.
Jhānasamāpattivasena sukhabahulattā sukhaṃ, ekantasukhañca brahmalokaṃ jhānapuññānaṃ, itarapuññānaṃ pana tadaññaṃ sampattibhavasaṅkhātaṃ sukhaṃ lokaṃ paṇḍito sappañño upapajjati upeti.
Iti imasmiṃ sutte gāthāsu ca vaṭṭasampatti eva kathitā. Так в этой сутте и стихах объяснён лишь успех в цикле сансары.
Dutiyasuttavaṇṇanā niṭṭhitā.
3. Tatiyavaggo Далее >>