Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к Дхаммападе >> 1. Pañcasatabhikkhuvatthu
<< Назад Комментарий к Дхаммападе Далее >>
Отображение колонок


1. Pañcasatabhikkhuvatthu Палийский оригинал

пали Комментарии
Maggānaṭṭhaṅgikoti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi.
Te kira satthari janapadacārikaṃ caritvā puna sāvatthiṃ āgate upaṭṭhānasālāya nisīditvā "asukagāmato asukagāmassa maggo samo, asukagāmassa maggo visamo, sasakkharo, asakkharo"tiādinā nayena attano vicaritamaggaṃ ārabbha maggakathaṃ kathesuṃ.
Satthā tesaṃ arahattassūpanissayaṃ disvā taṃ ṭhānaṃ āgantvā paññattāsane nisinno "kāya nuttha, bhikkhave, etarahi kathāya sannisinnā"ti pucchitvā "imāya nāmā"ti vutte, "bhikkhave, ayaṃ bāhirakamaggo, bhikkhunā nāma ariyamagge kammaṃ kātuṃ vaṭṭati, evañhi karonto bhikkhu sabbadukkhā pamuccatī"ti vatvā imā gāthā abhāsi –
273.
"Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;
Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā.
274.
"Eseva maggo natthañño, dassanassa visuddhiyā;
Etañhi tumhe paṭipajjatha, mārassetaṃ pamohanaṃ.
275.
"Etañhi tumhe paṭipannā, dukkhassantaṃ karissatha;
Akkhāto vo mayā maggo, aññāya sallakantanaṃ.
276.
"Tumhehi kiccamātappaṃ, akkhātāro tathāgatā;
Paṭipannā pamokkhanti, jhāyino mārabandhanā"ti.
Tattha maggānaṭṭhaṅgikoti jaṅghamaggādayo vā hontu dvāsaṭṭhi diṭṭhigatamaggā vā, tesaṃ sabbesampi maggānaṃ sammādiṭṭhiādīhi aṭṭhahi aṅgehi micchādiṭṭhiādīnaṃ aṭṭhannaṃ pahānaṃ karonto nirodhaṃ ārammaṇaṃ katvā catūsupi saccesu dukkhaparijānanādikiccaṃ sādhayamāno aṭṭhaṅgiko maggo seṭṭho uttamo.
Saccānaṃ caturo padāti "saccaṃ bhaṇe na kujjheyyā"ti (dha. pa. 224) āgataṃ vacīsaccaṃ vā hotu, "sacco brāhmaṇo sacco khattiyo"tiādibhedaṃ sammutisaccaṃ vā "idameva saccaṃ moghamañña"nti (dha. sa. 1144; ma. ni. 2.187-188) diṭṭhisaccaṃ vā "dukkhaṃ ariyasacca"ntiādibhedaṃ paramatthasaccaṃ vā hotu, sabbesampi imesaṃ saccānaṃ parijānitabbaṭṭhena sacchikātabbaṭṭhena pahātabbaṭṭhena bhāvetabbaṭṭhena ekapaṭivedhaṭṭhena ca tathapaṭivedhaṭṭhena ca dukkhaṃ ariyasaccantiādayo caturo padā seṭṭhā nāma.
Virāgo seṭṭho dhammānanti "yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī"ti (itivu. 90; a. ni. 4.34) vacanato sabbadhammānaṃ nibbānasaṅkhāto virāgo seṭṭho.
Dvipadānañca cakkhumāti sabbesaṃ devamanussādibhedānaṃ dvipadānaṃ pañcahi cakkhūhi cakkhumā tathāgatova seṭṭho.
Ca-saddo sampiṇḍanattho, arūpadhamme sampiṇḍeti.
Tasmā arūpadhammānampi tathāgato seṭṭho uttamo.
Dassanassa visuddhiyāti maggaphaladassanassa visuddhatthaṃ yo mayā "seṭṭho"ti vutto, esova maggo, natthañño.
Etañhi tumheti tasmā tumhe etameva paṭipajjatha.
Mārassetaṃ pamohananti etaṃ māramohanaṃ māramanthananti vuccati.
Dukkhassantanti sakalassapi vaṭṭadukkhassa antaṃ paricchedaṃ karissathāti attho.
Aññāya sallakantananti rāgasallādīnaṃ kantanaṃ nimmathanaṃ abbūhaṇaṃ etaṃ maggaṃ, mayā vinā anussavādīhi attapaccakkhato ñatvāva ayaṃ maggo akkhāto, idāni tumhehi kilesānaṃ ātāpanena "ātappa"nti saṅkhaṃ gataṃ tassa adhigamatthāya sammappadhānavīriyaṃ kiccaṃ karaṇīyaṃ.
Kevalañhi akkhātārova tathāgatā.
Tasmā tehi akkhātavasena ye paṭipannā dvīhi jhānehi jhāyino, te tebhūmakavaṭṭasaṅkhātā mārabandhanā pamokkhantīti attho.
Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.
Pañcasatabhikkhuvatthu paṭhamaṃ.
<< Назад Комментарий к Дхаммападе Далее >>