Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к Дхаммападе >> 92 строфа - история старейшины Белатхисисы
<< Назад Комментарий к Дхаммападе Далее >>

Связанные тексты
Отображение колонок



92 строфа - история старейшины Белатхисисы Палийский оригинал

пали E.W. Burlingame - english Комментарии
Yesaṃsannicayo natthīti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ belaṭṭhasīsaṃ ārabbha kathesi. This religious instruction was given by the Teacher while he was in residence at Jetavana with reference to Venerable Belaṭṭhisīsa.
So kirāyasmā antogāme ekaṃ vīthiṃ piṇḍāya caritvā bhattakiccaṃ katvā puna aparaṃ vīthiṃ caritvā sukkhaṃ kūraṃ ādāya vihāraṃ haritvā paṭisāmetvā "nibaddhaṃ piṇḍapātapariyesanaṃ nāma dukkha"nti katipāhaṃ jhānasukhena vītināmetvā āhārena atthe sati taṃ paribhuñjati. The story goes that this Venerable Elder, finding it annoying to seek alms regularly, made a round for alms through one street in a village, and after eating his breakfast, made another round through a second street, taking boiled rice without sauce or curry, carrying it to the monastery and storing it away. After spending a few days in the bliss of Ecstatic Meditation, he had need of the food and therefore ate it.
Bhikkhū ñatvā ujjhāyitvā tamatthaṃ bhagavato ārocesuṃ. When the monks found out what he had done, they were offended and reported the matter to the Exalted One.
Satthā etasmiṃ nidāne āyatiṃ sannidhikāraparivajjanatthāya bhikkhūnaṃ sikkhāpadaṃ paññapetvāpi therena pana apaññatte sikkhāpade appicchataṃ nissāya katattā tassa dosābhāvaṃ pakāsento anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha – On this occasion the Teacher promulgated the rule forbidding monks to store away food for future use. But since the Elder committed the fault before the rule had been promulgated, and because he was satisfied with but little, the Teacher declared him to be free from guilt. And joining the connection and preaching the Law, he pronounced the following Stanza,
92.
"Yesaṃ sannicayo natthi, ye pariññātabhojanā; They that possess not stores of food, they that know their food aright,
Suññato animitto ca, vimokkho yesaṃ gocaro; They whose resort is the Void, the Uncaused, Deliverance,
Ākāseva sakuntānaṃ, gati tesaṃ durannayā"ti. Their going is hard to follow, like the flight of birds through the air.
Tattha sannicayoti dve sannicayā – kammasannicayo ca, paccayasannicayo ca.
Tesu kusalākusalakammaṃ kammasannicayo nāma, cattāro paccayā paccayasannicayo nāma.
Tattha vihāre vasantassa bhikkhuno ekaṃ guḷapiṇḍaṃ, catubhāgamattaṃ sappiṃ, ekañca taṇḍulanāḷiṃ ṭhapentassa paccayasannicayo natthi, tato uttari hoti.
Yesaṃ ayaṃ duvidhopi sannicayo natthi.
Pariññātabhojanāti tīhi pariññāhi pariññātabhojanā.
Yāguādīnañhi yāgubhāvādijānanaṃ ñātapariññā, āhāre paṭikūlasaññāvasena pana bhojanassa parijānanaṃ tīraṇapariññā, kabaḷīkārāhāre chandarāgaapakaḍḍhanañāṇaṃ pahānapariññā.
Imāhi tīhi pariññāhi ye pariññātabhojanā.
Suññato animitto cāti ettha appaṇihitavimokkhopi gahitoyeva.
Tīṇipi cetāni nibbānasseva nāmāni.
Nibbānañhi rāgadosamohānaṃ abhāvena suññato, tehi ca vimuttanti suññato vimokkho, tathā rāgādinimittānaṃ abhāvena animittaṃ, tehi ca vimuttanti animitto vimokkho, rāgādipaṇidhīnaṃ pana abhāvena appaṇihitaṃ, tehi ca vimuttanti appaṇihito vimokkhoti vuccati.
Phalasamāpattivasena taṃ ārammaṇaṃ katvā viharantānaṃ ayaṃ tividho vimokkho yesaṃ gocaro.
Gati tesaṃ durannayāti yathā nāma ākāsena gatānaṃ sakuṇānaṃ padanikkhepassa adassanena gati durannayā na sakkā jānituṃ, evameva yesaṃ ayaṃ duvidho sannicayo natthi, imāhi ca tīhi pariññāhi pariññātabhojanā, yesañca ayaṃ vuttappakāro vimokkho gocaro, tesaṃ tayo bhavā, catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo, nava sattāvāsāti imesu pañcasu koṭṭhāsesu iminā nāma gatāti gamanassa apaññāyanato gati durannayā na sakkā paññāpetunti.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Belaṭṭhasīsattheravatthu tatiyaṃ.
<< Назад Комментарий к Дхаммападе Далее >>