Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 14. Коллекция об элементах >> СН 14.32
<< Назад 14. Коллекция об элементах Далее >>
Отображение колонок



СН 14.32 Палийский оригинал

пали Комментарии
115.Sāvatthiyaṃ viharati - pe - "pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – 'ko nu kho pathavīdhātuyā assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko āpodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko tejodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko vāyodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇa"'nti?
"Tassa mayhaṃ, bhikkhave, etadahosi – 'yaṃ kho pathavīdhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ pathavīdhātuyā assādo; yaṃ [yā (sī.)] pathavīdhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ pathavīdhātuyā ādīnavo; yo pathavīdhātuyā chandarāgavinayo chandarāgappahānaṃ, idaṃ pathavīdhātuyā nissaraṇaṃ.
Yaṃ āpodhātuṃ paṭicca - pe - yaṃ tejodhātuṃ paṭicca - pe - yaṃ vāyodhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vāyodhātuyā assādo; yaṃ vāyodhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ vāyodhātuyā ādīnavo; yo vāyodhātuyā chandarāgavinayo chandarāgappahānaṃ, idaṃ vāyodhātuyā nissaraṇaṃ"'.
"Yāvakīvañcāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti [abhisambuddho (sī. syā. kaṃ.)] paccaññāsiṃ.
"Yato ca khvāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.
Ñāṇañca pana me dassanaṃ udapādi – 'akuppā me vimutti [cetovimutti (sī. pī. ka.)], ayamantimā jāti, natthi dāni punabbhavo"'ti.
Dutiyaṃ.
Метки: элемент 
<< Назад 14. Коллекция об элементах Далее >>