Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 14. Коллекция об элементах >> 3. Kammapathavaggo (23-30) >> СН 14.25
3. Kammapathavaggo (23-30) Далее >>
Отображение колонок



СН 14.25 Палийский оригинал

пали Комментарии
109.Sāvatthiyaṃ viharati - pe - "dhātusova, bhikkhave, sattā saṃsandanti samenti.
Pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti; adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti; kāmesumicchācārino kāmesumicchācārīhi saddhiṃ saṃsandanti samenti; musāvādino musāvādīhi saddhiṃ saṃsandanti samenti; surāmerayamajjappamādaṭṭhāyino surāmerayamajjappamādaṭṭhāyīhi saddhiṃ saṃsandanti samenti".
"Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti; adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti; kāmesumicchācārā paṭiviratā kāmesumicchācārā paṭiviratehi saddhiṃ saṃsandanti samenti; musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti; surāmerayamajjappamādaṭṭhānā paṭiviratā surāmerayamajjappamādaṭṭhānā paṭiviratehi saddhiṃ saṃsandanti samentī"ti.
Tatiyaṃ.
3. Kammapathavaggo (23-30) Далее >>