Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 12. Коллекция об обусловленности >> СН 12.63
<< Назад 12. Коллекция об обусловленности Далее >>
Отображение колонок



СН 12.63 Палийский оригинал

пали Комментарии
63.Sāvatthiyaṃ - pe - "cattārome, bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya.
Katame cattāro?
Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ.
Ime kho, bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya".
"Kathañca, bhikkhave, kabaḷīkāro āhāro daṭṭhabbo?
Seyyathāpi, bhikkhave, dve jāyampatikā [jayampatikā (sī. pī.) ṭīkā oloketabbā] parittaṃ sambalaṃ ādāya kantāramaggaṃ paṭipajjeyyuṃ.
Tesamassa ekaputtako piyo manāpo.
Atha kho tesaṃ, bhikkhave, dvinnaṃ jāyampatikānaṃ kantāragatānaṃ yā parittā sambalamattā, sā parikkhayaṃ pariyādānaṃ gaccheyya.
Siyā ca nesaṃ kantārāvaseso anatiṇṇo.
Atha kho tesaṃ, bhikkhave, dvinnaṃ jāyampatikānaṃ evamassa – 'amhākaṃ kho yā parittā sambalamattā sā parikkhīṇā pariyādiṇṇā [pariyādinnā (syā. kaṃ.)]. Полностью история даётся в комментарии к МН 9 https://tipitaka.theravada.su/node/table/19279
Все комментарии (1)
Atthi cāyaṃ kantārāvaseso anittiṇṇo [anitthiṇṇo (syā. kaṃ.), anatiṇṇo (ka.)].
Yaṃnūna mayaṃ imaṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā evaṃ taṃ kantārāvasesaṃ nitthareyyāma, mā sabbeva tayo vinassimhā'ti.
Atha kho te, bhikkhave, dve jāyampatikā taṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā evaṃ taṃ kantārāvasesaṃ nitthareyyuṃ.
Te puttamaṃsāni ceva khādeyyuṃ, ure ca paṭipiseyyuṃ – 'kahaṃ, ekaputtaka, kahaṃ, ekaputtakā'ti.
"Taṃ kiṃ maññatha, bhikkhave, api nu te davāya vā āhāraṃ āhāreyyuṃ, madāya vā āhāraṃ āhāreyyuṃ, maṇḍanāya vā āhāraṃ āhāreyyuṃ, vibhūsanāya vā āhāraṃ āhāreyyu"nti?
"No hetaṃ, bhante".
"Nanu te, bhikkhave, yāvadeva kantārassa nittharaṇatthāya āhāraṃ āhāreyyu"nti?
"Evaṃ, bhante".
"Evameva khvāhaṃ, bhikkhave, kabaḷīkāro āhāro daṭṭhabbo"ti vadāmi.
Kabaḷīkāre, bhikkhave, āhāre pariññāte pañcakāmaguṇiko rāgo pariññāto hoti.
Pañcakāmaguṇike rāge pariññāte natthi taṃ saṃyojanaṃ yena saṃyojanena saṃyutto ariyasāvako puna imaṃ lokaṃ āgaccheyya.
"Kathañca, bhikkhave, phassāhāro daṭṭhabbo?
Seyyathāpi, bhikkhave, gāvī niccammā kuṭṭaṃ ce [kuḍḍañce (sī. syā. kaṃ. pī.)] nissāya tiṭṭheyya.
Ye kuṭṭanissitā pāṇā te naṃ khādeyyuṃ.
Rukkhaṃ ce nissāya tiṭṭheyya, ye rukkhanissitā pāṇā te naṃ khādeyyuṃ.
Udakaṃ ce nissāya tiṭṭheyya, ye udakanissitā pāṇā te naṃ khādeyyuṃ.
Ākāsaṃ ce nissāya tiṭṭheyya, ye ākāsanissitā pāṇā te naṃ khādeyyuṃ.
Yaṃ yadeva hi sā, bhikkhave, gāvī niccammā nissāya tiṭṭheyya, ye tannissitā [ye tannissitā tannissitā (sī. syā. kaṃ. pī.)] pāṇā te naṃ khādeyyuṃ.
Evameva khvāhaṃ, bhikkhave, "phassāhāro daṭṭhabbo"ti vadāmi.
Phasse, bhikkhave, āhāre pariññāte tisso vedanā pariññātā honti.
Tīsu vedanāsu pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti [uttariṃkaraṇīyanti (sī. pī.)] vadāmi.
"Kathañca, bhikkhave, manosañcetanāhāro daṭṭhabbo?
Seyyathāpi, bhikkhave, aṅgārakāsu sādhikaporisā puṇṇā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ.
Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo.
Tamenaṃ dve balavanto purisā nānābāhāsu gahetvā taṃ aṅgārakāsuṃ upakaḍḍheyyuṃ.
Atha kho, bhikkhave, tassa purisassa ārakāvassa cetanā ārakā patthanā ārakā paṇidhi.
Taṃ kissa hetu?
Evañhi, bhikkhave, tassa purisassa hoti – 'imaṃ cāhaṃ aṅgārakāsuṃ papatissāmi, tatonidānaṃ maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkha'nti.
Evameva khvāhaṃ, bhikkhave, 'manosañcetanāhāro daṭṭhabbo'ti vadāmi.
Manosañcetanāya, bhikkhave, āhāre pariññāte tisso taṇhā pariññātā honti.
Tīsu taṇhāsu pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmi.
"Kathañca, bhikkhave, viññāṇāhāro daṭṭhabbo?
Seyyathāpi, bhikkhave, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ – 'ayaṃ te, deva, coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī'ti.
Tamenaṃ rājā evaṃ vadeyya – 'gacchatha, bho, imaṃ purisaṃ pubbaṇhasamayaṃ sattisatena hanathā'ti.
Tamenaṃ pubbaṇhasamayaṃ sattisatena haneyyuṃ.
Atha rājā majjhanhikasamayaṃ evaṃ vadeyya – 'ambho, kathaṃ so puriso'ti?
'Tatheva, deva, jīvatī'ti.
Tamenaṃ rājā evaṃ vadeyya – 'gacchatha, bho, taṃ purisaṃ majjhanhikasamayaṃ sattisatena hanathā'ti.
Tamenaṃ majjhanhikasamayaṃ sattisatena haneyyuṃ.
Atha rājā sāyanhasamayaṃ evaṃ vadeyya – 'ambho, kathaṃ so puriso'ti?
'Tatheva, deva, jīvatī'ti.
Tamenaṃ rājā evaṃ vadeyya – 'gacchatha, bho, taṃ purisaṃ sāyanhasamayaṃ sattisatena hanathā'ti.
Tamenaṃ sāyanhasamayaṃ sattisatena haneyyuṃ.
Taṃ kiṃ maññatha, bhikkhave, api nu so puriso divasaṃ tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyethā"ti?
"Ekissāpi, bhante, sattiyā haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha; ko pana vādo tīhi sattisatehi haññamāno"ti!
"Evameva khvāhaṃ, bhikkhave, viññāṇāhāro daṭṭhabboti vadāmi.
Viññāṇe, bhikkhave, āhāre pariññāte nāmarūpaṃ pariññātaṃ hoti, nāmarūpe pariññāte ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmī"ti.
Tatiyaṃ.
Метки: пища 
<< Назад 12. Коллекция об обусловленности Далее >>