Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Aṅguttaranikāya (aṭṭhakathā) >> Duka-tika-catukkanipāta-aṭṭhakathā (2-4) >> (6) 1. Puññābhisandavaggo >> АН 4.53 комментарий
(6) 1. Puññābhisandavaggo Далее >>

Связанные тексты
Отображение колонок



АН 4.53 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
53.Tatiye sambahulāpi kho gahapatī ca gahapatāniyo cāti bahukā gahapatayo ca gahapatāniyo ca āvāhavivāhakaraṇatthāya gacchantā tameva maggaṃ paṭipannā honti.
Saṃvāsāti sahavāsā ekatovāsā.
Chavo chavāyāti guṇamaraṇena matattā chavo guṇamaraṇeneva matāya chavāya saddhiṃ. "Мерзавец сожительствует с мерзавкой": мерзавец из-за смерти благих качеств вместе с мерзавкой из-за смерти её благих качеств.
Deviyā saddhinti guṇehi devibhūtāya saddhiṃ. "С божеством": вместе со ставшей божеством благодаря благим качествам.
Dussīloti nissīlo.
Pāpadhammoti lāmakadhammo.
Akkosakaparibhāsakoti dasahi akkosavatthūhi akkosako, bhayaṃ dassetvā santajjanena paribhāsako. "оскорбляет и поносит": оскорбляет десятью предметами оскорбления, увидев угрозу, будучи испуган поносит.
Evaṃ sabbattha attho veditabbo.
Kadariyāti thaddhamaccharino.
Jānipatayoti jayampatikā.
Vadaññūti yācakānaṃ vacanassa atthaṃ jānanti. "знающая слова": знает смысл слов просителей.
Saññatāti sīlasaṃyamena samannāgatā.
Dhammajīvinoti dhamme ṭhatvā jīvikaṃ kappentīti dhammajīvino.
Atthāsaṃ pacurā hontīti vaḍḍhisaṅkhātā atthā etesaṃ bahū honti.
Phāsukaṃ upajāyatīti aññamaññaṃ phāsuvihāro jāyati.
Kāmakāminoti kāme kāmayamānā.
(6) 1. Puññābhisandavaggo Далее >>