Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Aṅguttaranikāya (aṭṭhakathā) >> Duka-tika-catukkanipāta-aṭṭhakathā (2-4) >> (7) 2. Mahāvaggo >> АН 3.71 комментарий
<< Назад (7) 2. Mahāvaggo

Связанные тексты
Отображение колонок



АН 3.71 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
71.Dasame tadahuposatheti tasmiṃ ahu uposathe taṃ divasaṃ uposathe, pannarasikauposathadivaseti vuttaṃ hoti.
Upasaṅkamīti uposathaṅgāni adhiṭṭhāya gandhamālādihatthā upasaṅkami.
Handāti vavassaggatthe nipāto.
Divā divassāti divasassa divā nāma majjhanho, imasmiṃ ṭhite majjhanhike kāleti attho.
Kuto nu tvaṃ āgacchasīti kiṃ karontī vicarasīti pucchati.
Gopālakuposathoti gopālakehi saddhiṃ upavasanauposatho.
Nigaṇṭhuposathoti nigaṇṭhānaṃ upavasanauposatho.
Ariyuposathoti ariyānaṃ upavasanauposatho.
Seyyathāpi visākheti yathā nāma, visākhe.
Sāyanhasamayesāmikānaṃ gāvo niyyātetvāti gopālakā hi devasikavetanena vā pañcāhadasāhaaddhamāsamāsachamāsasaṃvaccharaparicchedena vā gāvo gahetvā rakkhanti.
Idha pana devasikavetanena rakkhantaṃ sandhāyetaṃ vuttaṃ – niyyātetvāti paṭicchāpetvā "etā vo gāvo"ti datvā.
Itipaṭisañcikkhatīti attano gehaṃ gantvā bhuñjitvā mañce nipanno evaṃ paccavekkhati.
Abhijjhāsahagatenāti taṇhāya sampayuttena.
Evaṃ kho, visākhe, gopālakuposatho hotīti ariyuposathova ayaṃ, aparisuddhavitakkatāya pana gopālakauposathaṭṭhāne ṭhito.
Na mahapphaloti vipākaphalena na mahapphalo.
Na mahānisaṃsoti vipākānisaṃsena na mahānisaṃso.
Na mahājutikoti vipākobhāsena na mahāobhāso.
Na mahāvipphāroti vipākavipphārassa amahantatāya na mahāvipphāro.
Samaṇajātikāti samaṇāyeva.
Paraṃ yojanasatanti yojanasataṃ atikkamitvā tato paraṃ.
Tesu daṇḍaṃ nikkhipāhīti tesu yojanasatato parabhāgesu ṭhitesu sattesu daṇḍaṃ nikkhipa, nikkhittadaṇḍo hohi.
Nāhaṃ kvacani kassaci kiñcanatasminti ahaṃ katthaci kassaci parassa kiñcanatasmiṃ na homi.
Kiñcanaṃ vuccati palibodho, palibodho na homīti vuttaṃ hoti.
Na ca mama kvacani katthaci kiñcanatatthīti mamāpi kvacani anto vā bahiddhā vā katthaci ekaparikkhārepi kiñcanatā natthi, palibodho natthi, chinnapalibodhohamasmīti vuttaṃ hoti.
Bhogeti mañcapīṭhayāgubhattādayo.
Adinnaṃyeva paribhuñjatīti punadivase mañce nipajjantopi pīṭhe nisīdantopi yāguṃ pivantopi bhattaṃ bhuñjantopi te bhoge adinneyeva paribhuñjati.
Na mahapphaloti nipphalo.
Byañjanameva hi ettha sāvasesaṃ, attho pana niravaseso.
Evaṃ upavutthassa hi uposathassa appamattakampi vipākaphalaṃ iṭṭhaṃ kantaṃ manāpaṃ nāma natthi.
Tasmā nipphalotveva veditabbo.
Sesapadesupi eseva nayo.
Upakkiliṭṭhassa cittassāti idaṃ kasmā āha?
Saṃkiliṭṭhena hi cittena upavuttho uposatho na mahapphalo hotīti dassitattā visuddhena cittena upavutthassa mahapphalatā anuññātā hoti.
Tasmā yena kammaṭṭhānena cittaṃ visujjhati, taṃ cittavisodhanakammaṭṭhānaṃ dassetuṃ idamāha.
Tattha upakkamenāti paccattapurisakārena, upāyena vā.
Tathāgataṃ anussaratīti aṭṭhahi kāraṇehi tathāgataguṇe anussarati.
Ettha hi itipi so bhagavāti so bhagavā itipi sīlena, itipi samādhināti sabbe lokiyalokuttarā buddhaguṇā saṅgahitā.
Arahantiādīhi pāṭiyekkaguṇāva niddiṭṭhā.
Tathāgataṃ anussarato cittaṃ pasīdatīti lokiyalokuttare tathāgataguṇe anussarantassa cittuppādo pasanno hoti.
Cittassa upakkilesāti pañca nīvaraṇā.
Kakkanti āmalakakakkaṃ.
Tajjaṃ vāyāmanti tajjātikaṃ tadanucchavikaṃ kakkena makkhanaghaṃsanadhovanavāyāmaṃ.
Pariyodapanā hotīti suddhabhāvakaraṇaṃ hoti.
Kiliṭṭhasmiṃ hi sīse pasādhanaṃ pasādhetvā nakkhattaṃ kīḷamāno na sobhati, parisuddhe pana tasmiṃ pasādhanaṃ pasādhetvā nakkhattaṃ kīḷamāno sobhati, evameva kiliṭṭhacittena uposathaṅgāni adhiṭṭhāya uposatho upavuttho na mahapphalo hoti, parisuddhena pana cittena uposathaṅgāni adhiṭṭhāya upavuttho uposatho mahapphalo hotīti adhippāyena evamāha.
Brahmuposathaṃ upavasatīti brahmā vuccati sammāsambuddho, tassa guṇānussaraṇavasena ayaṃ uposatho brahmuposatho nāma, taṃ upavasati.
Brahmunā saddhiṃ saṃvasatīti sammāsambuddhena saddhiṃ saṃvasati.
Brahmañcassaārabbhāti sammāsambuddhaṃ ārabbha.
Dhammaṃ anussaratīti sahatantikaṃ lokuttaradhammaṃ anussarati.
Sottinti kuruvindakasottiṃ.
Kuruvindakapāsāṇacuṇṇena hi saddhiṃ lākhaṃ yojetvā maṇike katvā vijjhitvā suttena āvuṇitvā taṃ maṇi kalāpapantiṃ ubhato gahetvā piṭṭhiṃ ghaṃsenti, taṃ sandhāya vuttaṃ – "sottiñca paṭiccā"ti.
Cuṇṇanti nhānīyacuṇṇaṃ.
Tajjaṃ vāyāmanti ubbaṭṭanaghaṃsanadhovanādikaṃ tadanurūpavāyāmaṃ.
Dhammuposathanti sahatantikaṃ navalokuttaradhammaṃ ārabbha upavutthattā ayaṃ uposatho "dhammuposatho"ti vutto.
Idhāpi pariyodapanāti pade ṭhatvā purimanayeneva yojanā kātabbā.
Saṅghaṃ anussaratīti aṭṭhannaṃ ariyapuggalānaṃ guṇe anussarati.
Usmañca paṭiccāti dve tayo vāre gāhāpitaṃ usumaṃ paṭicca.
Usañcātipi pāṭho, ayamevattho.
Khāranti chārikaṃ.
Gomayanti gomuttaṃ vā ajalaṇḍikā vā.
Pariyodapanāti idhāpi purimanayeneva yojanā kātabbā.
Saṅghuposathanti aṭṭhannaṃ ariyapuggalānaṃ guṇe ārabbha upavutthattā ayaṃ uposatho "saṅghuposatho"ti vutto.
Sīlānīti gahaṭṭho gahaṭṭhasīlāni, pabbajito pabbajitasīlāni.
Akhaṇḍānītiādīnaṃ attho visuddhimagge (visuddhi. 1.21) vitthāritova.
Vālaṇḍupakanti assavālehi vā makacivālādīhi vā kataṃ aṇḍupakaṃ.
Tajjaṃvāyāmanti telena temetvā malassa tintabhāvaṃ ñatvā chārikaṃ pakkhipitvā vālaṇḍupakena ghaṃsanavāyāmo.
Idha pariyodapanāti pade ṭhatvā evaṃ yojanā kātabbā kiliṭṭhasmiñhi ādāse maṇḍitapasādhitopi attabhāvo olokiyamāno na sobhati, parisuddhe sobhati.
Evameva kiliṭṭhena cittena upavuttho uposatho na mahapphalo hoti, parisuddhena pana mahapphalo hotīti.
Sīluposathanti attano sīlānussaraṇavasena upavuttho uposatho sīluposatho nāma.
Sīlena saddhinti attano pañcasīladasasīlena saddhiṃ.
Sīlañcassa ārabbhāti pañcasīlaṃ dasasīlañca ārabbha.
Devatā anussaratīti devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇe anussarati.
Ukkanti uddhanaṃ.
Loṇanti loṇamattikā.
Gerukanti gerukacuṇṇaṃ.
Nāḷikasaṇḍāsanti dhamananāḷikañceva parivattanasaṇḍāsañca.
Tajjaṃ vāyāmanti uddhane pakkhipanadhamanaparivattanādikaṃ anurūpaṃ vāyāmaṃ.
Idha pariyodapanāti pade ṭhatvā evaṃ yojanā veditabbā – saṃkiliṭṭhasuvaṇṇamayena hi pasādhanabhaṇḍena pasādhitā nakkhattaṃ kīḷamānā na sobhanti, parisuddhasuvaṇṇamayena sobhanti.
Evameva saṃkiliṭṭhacittassa uposatho na mahapphalo hoti, parisuddhacittassa mahapphalo.
Devatuposathanti devatā sakkhiṭṭhāne ṭhapetvā attano guṇe anussarantena upavutthauposatho devatuposatho nāma.
Sesaṃ imesu buddhānussatiādīsu kammaṭṭhānesu yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge (visuddhi. 1.123 ādayo) vuttameva.
Pāṇātipātanti pāṇavadhaṃ. переведено тут https://tipitaka.theravada.su/node/table/19349
Все комментарии (1)
Pahāyāti taṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā.
Paṭiviratāti pahīnakālato paṭṭhāya tato dussīlyato oratā viratāva.
Nihitadaṇḍā nihitasatthāti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍā ceva nikkhittasatthā cāti attho.
Ettha ca ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇaṃ sattānaṃ vihiṃsanabhāvato satthanti veditabbaṃ.
Yaṃ pana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalakaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya.
Tasmā nihitadaṇḍā nihitasatthātveva saṅkhaṃ gacchanti.
Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgatā.
Dayāpannāti dayaṃ mettacittataṃ āpannā.
Sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte hitena anukampakā, tāya eva dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakāti attho.
Ahampajjāti ahampi ajja.
Imināpi aṅgenāti imināpi guṇaṅgena.
Arahataṃ anukaromīti yathā purato gacchantaṃ pacchato gacchanto anugacchati nāma, evaṃ ahampi arahantehi paṭhamaṃ kataṃ imaṃ guṇaṃ pacchā karonto tesaṃ arahantānaṃ anukaromi. "я буду подражать арахантам": как идущий сзади по отношению к идущему спереди называется последователем, так и я поставив арахантов первыми, исполняя за ними эти благие качества тем арахантам буду подражать.
Uposatho ca me upavuttho bhavissatīti evaṃ karontena mayā arahatañca anukataṃ bhavissati, uposatho ca upavuttho bhavissati. "и день особых предписаний будет мной соблюдаться": исполняя таким образом мной будет выполнено следование за арахантами и и день особых предписаний будет соблюдаться.
Adinnādānanti adinnassa parapariggahitassa ādānaṃ, theyyaṃ corikanti attho.
Dinnameva ādiyantīti dinnādāyī.
Cittenapi dinnameva paṭikaṅkhantīti dinnapāṭikaṅkhī.
Thenetīti theno, na thenena athenena.
Athenattāyeva sucibhūtena.
Attanāti attabhāvena, athenaṃ sucibhūtaṃ attabhāvaṃ katvā viharantīti vuttaṃ hoti.
Abrahmacariyanti aseṭṭhacariyaṃ.
Brahmaṃ seṭṭhaṃ ācāraṃ carantīti brahmacārī.
Ārācārīti abrahmacariyato dūrācārī.
Methunāti rāgapariyuṭṭhānavasena sadisattā methunakāti laddhavohārehi paṭisevitabbato methunoti saṅkhaṃ gatā asaddhammā.
Gāmadhammāti gāmavāsīnaṃ dhammā.
Musāvādāti alikavacanā tucchavacanā.
Saccaṃ vadantīti saccavādī.
Saccena saccaṃ saṃdahanti ghaṭṭentīti saccasandhā, na antarantarā musā vadantīti attho.
Yo hi puriso kadāci musāvādaṃ vadati, kadāci saccaṃ.
Tassa musāvādena antaritattā saccaṃ saccena na ghaṭīyati.
Tasmā na so saccasandho.
Ime pana na tādisā, jīvitahetupi musā avatvā saccena saccaṃ saṃdahantiyevāti saccasandhā.
Thetāti thirā, ṭhitakathāti attho.
Eko puggalo haliddirāgo viya thusarāsimhi nikhātakhāṇu viya assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na ṭhitakatho hoti.
Eko pāsāṇalekhā viya indakhīlo viya ca ṭhitakatho hoti, asinā sīsaṃ chindantepi dve kathā na katheti.
Ayaṃ vuccati theto.
Paccayikāti pattiyāyitabbakā, saddhāyikāti attho.
Ekacco hi puggalo na paccayiko hoti, "idaṃ kena vuttaṃ, asukena nāmā"ti vutte "mā tassa vacanaṃ saddahathā"ti vattabbataṃ āpajjati.
Eko paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti vutte "yadi tena vuttaṃ, idameva pamāṇaṃ, idāni paṭikkhipitabbaṃ natthi, evamevaṃ ida"nti vattabbataṃ āpajjati.
Ayaṃ vuccati paccayiko.
Avisaṃvādakālokassāti tāya saccavāditāya lokaṃ na visaṃvādentīti attho.
Surāmerayamajjapamādaṭṭhānanti surāmerayamajjānaṃ pānacetanāsaṅkhātaṃ pamādakāraṇaṃ. "Употребление опьяняющих веществ типа surā и meraya, являющимися основаниями для беспечности": этим считается намерение пить опьяняющие вещества типа surā и meraya, приводящее к беспечности.
Ekabhattikāti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni. "Принимающий пищу однократно": два приёма пищи - утренний приём и вечерний приём.
Tesu pātarāsabhattaṃ antomajjhanhikena paricchinnaṃ, itaraṃ majjhanhikato uddhaṃ antoaruṇena. Из них утренний приём ограничен временем до полудня, другой (вечерний) - от полудня до заката.
Tasmā antomajjhanhike dasakkhattuṃ bhuñjamānāpi ekabhattikāva honti. Поэтому даже принимающий пищу 10 раз до полудня является принимающим пищу однократно.
Taṃ sandhāya vuttaṃ – "ekabhattikā"ti. В отношении его сказано "принимающий пищу однократно".
Rattibhojanaṃ ratti, tato uparatāti rattūparatā. Принятие пищи ночью - ночью от этого воздерживается, "воздерживается [от принятия пищи] ночью".
Atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato viratattā viratā vikālabhojanā. Принятие пищи во время от полудня до восхода солнца называется принятием пищи в неположенное время, воздержание от этого является воздержанием от принятия пищи в неположенное время.
Sāsanassa ananulomattā visūkaṃ paṭāṇibhūtaṃ dassananti visūkadassanaṃ, attanā naccananaccāpanādivasena naccañca gītañca vāditañca, antamaso mayūranaccanādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtaṃ dassanañcāti naccagītavāditavisūkadassanaṃ.
Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ, na bhikkhunīnaṃ vaṭṭanti.
Mālādīsu mālāti yaṃkiñci pupphaṃ.
Gandhanti yaṃkiñci gandhajātaṃ.
Vilepananti chavirāgakaraṇaṃ.
Tattha piḷandhanto dhāreti nāma, ūnaṭṭhānaṃ pūrento maṇḍeti nāma, gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma.
Ṭhānaṃ vuccati kāraṇaṃ, tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratāti attho.
Uccāsayanaṃ vuccati pamāṇātikkantaṃ, mahāsayanaṃ akappiyattharaṇaṃ, tato paṭiviratāti attho.
Kīvamahapphaloti kittakaṃ mahapphalo.
Sesapadesupi eseva nayo.
Pahūtarattaratanānanti pahūtena rattasaṅkhātena ratanena samannāgatānaṃ, sakalajambudīpatalaṃ bheritalasadisaṃ katvā kaṭippamāṇehi sattahi ratanehi pūritānanti attho.
Issariyādhipaccanti issarabhāvena vā issariyameva vā ādhipaccaṃ, na ettha sāhasikakammantipi issariyādhipaccaṃ.
Rajjaṃ kāreyyāti evarūpaṃ cakkavattirajjaṃ kāreyya.
Aṅgānantiādīni tesaṃ janapadānaṃ nāmāni.
Kalaṃ nāgghati soḷasinti ekaṃ ahorattaṃ upavutthauposathe puññaṃ soḷasabhāge katvā tato ekaṃ bhāgañca na agghati.
Ekarattuposathassa soḷasiyā kalāya yaṃ vipākaphalaṃ, taṃyeva tato bahutaraṃ hotīti attho.
Kapaṇanti parittakaṃ.
Abrahmacariyāti aseṭṭhacariyato.
Rattiṃ na bhuñjeyya vikālabhojananti uposathaṃ upavasanto rattibhojanañca divāvikālabhojanañca na bhuñjeyya.
Mañce chamāyaṃva sayetha santhateti muṭṭhihatthapādake kappiyamañce vā sudhādiparikammakatāya bhūmiyaṃ vā tiṇapaṇṇapalālādīni santharitvā kate santhate vā sayethāti attho.
Etaṃ hi aṭṭhaṅgikamāhuposathanti evaṃ pāṇātipātādīni asamācarantena upavutthaṃ uposathaṃ aṭṭhahi aṅgehi samannāgatattā aṭṭhaṅgikanti vadanti.
Taṃ pana upavasantena "sve uposathiko bhavissāmī"ti ajjeva "idañca idañca kareyyāthā"ti āhārādividhānaṃ vicāretabbaṃ.
Uposathadivase pātova bhikkhussa vā bhikkhuniyā vā dasasīlalakkhaṇaññuno upāsakassa vā upāsikāya vā santike vācaṃ bhinditvā uposathaṅgāni samādātabbāni.
Pāḷiṃ ajānantena pana "buddhapaññattaṃ uposathaṃ adhiṭṭhāmī"ti adhiṭṭhātabbaṃ.
Aññaṃ alabhantena attanāpi adhiṭṭhātabbaṃ, vacībhedo pana kātabboyeva.
Uposathaṃ upavasantena parūparodhapaṭisaṃyuttā kammantā na vicāretabbā, āyavayagaṇanaṃ karontena na vītināmetabbaṃ, gehe pana āhāraṃ labhitvā niccabhattikabhikkhunā viya paribhuñjitvā vihāraṃ gantvā dhammo vā sotabbo, aṭṭhatiṃsāya ārammaṇesu aññataraṃ vā manasikātabbaṃ.
Sudassanāti sundaradassanā.
Obhāsayanti obhāsayamānā.
Anupariyantīti vicaranti.
Yāvatāti yattakaṃ ṭhānaṃ.
Antalikkhagāti ākāsaṅgamā.
Pabhāsantīti jotanti pabhā muñcanti.
Disāvirocanāti sabbadisāsu virocamānā.
Atha vā pabhāsantīti disāhi disā obhāsanti.
Virocanāti virocamānā.
Veḷuriyanti maṇīti vatvāpi iminā jātimaṇibhāvaṃ dasseti.
Ekavassikaveḷuvaṇṇañhi veḷuriyaṃ jātimaṇi nāma.
Taṃ sandhāyevamāha.
Bhaddakanti laddhakaṃ.
Siṅgīsuvaṇṇanti gosiṅgasadisaṃ hutvā uppannattā evaṃ nāmakaṃ suvaṇṇaṃ.
Kañcananti pabbateyyaṃ pabbate jātasuvaṇṇaṃ.
Jātarūpanti satthuvaṇṇasuvaṇṇaṃ.
Haṭakanti kipillikāhi nīhaṭasuvaṇṇaṃ.
Nānubhavantīti na pāpuṇanti.
Candappabhāti sāmiatthe paccattaṃ, candappabhāyāti attho.
Upavassuposathanti upavasitvā uposathaṃ.
Sukhudrayānīti sukhaphalāni sukhavedanīyāni.
Saggamupenti ṭhānanti saggasaṅkhātaṃ ṭhānaṃ upagacchanti, kenaci aninditā hutvā devaloke uppajjantīti attho.
Sesamettha yaṃ antarantarā na vuttaṃ, taṃ vuttānusāreneva veditabbanti.
Mahāvaggo dutiyo.
<< Назад (7) 2. Mahāvaggo