Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Saṃyuttanikāya (aṭṭhakathā) >> Mahāvagga-aṭṭhakathā (45-56) >> 3. Satipaṭṭhānasaṃyuttaṃ >> 2. Nālandavaggo >> СН 47.12 комментарий
2. Nālandavaggo

Связанные тексты
Отображение колонок



СН 47.12 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
378.Dutiyavaggassa dutiye nālandāyanti nālandāti evaṃnāmake nagare, taṃ nagaraṃ gocaragāmaṃ katvā. Во второй сутте второй главы "в Наланде" означает в городе с таким названием, сделав этот город своим местом сбора подаяния.
Pāvārikambavaneti dussapāvārikaseṭṭhino ambavane. "в манговой роще Паварики": в манговой роще богача Дуссапаварики.
Taṃ kira tassa uyyānaṃ ahosi. Якобы там был его парк развлечений.
So bhagavato dhammadesanaṃ sutvā bhagavati pasanno tasmiṃ uyyāne kuṭileṇamaṇḍapādipaṭimaṇḍitaṃ bhagavato vihāraṃ katvā niyyātesi. Он, услышав наставление по Дхамме от Благословенного, обретя приверженность, соорудил в этом парке кельи и прочее, сделав из него монастырь, подарил.
So vihāro jīvakambavanaṃ viya pāvārikambavanantveva saṅkhaṃ gato. Этот монастырь получил название "манговая роща Паварики" аналогично монастырю "манговая роща Дживаки".
Tasmiṃ pāvārikambavane viharatīti attho.
Evaṃpasannoti evaṃ uppannasaddho, evaṃ saddahāmīti attho. Здесь "такая убеждённость" означает "такая возникла уверенность", "так уверен".
Bhiyyobhiññataroti bhiyyataro abhiññāto bhiyyatarābhiyyo vā, uttaritarañāṇoti attho. "Превосходит в возвышенном знании" лучший из обладающих возвышенным знанием или обладающий лучшим сверхзнанием, смысл в том, что превосходит в знании.
Sambodhiyanti sabbaññutaññāṇe arahattamaggañāṇe vā arahattamaggeneva hi buddhaguṇā nippadesā gahitā honti, dvepi aggasāvakā arahattamaggeneva sāvakapāramīñāṇaṃ paṭilabhanti, paccekabuddhā paccekabodhiñāṇaṃ, buddhā sabbaññutaññāṇañceva sakale ca buddhaguṇe. "Постижение": в знании всеведения или в знании пути архатства, ведь только знанием архатства качества Будды охватываются без остатка. Ведь два старших ученика только [вместе с?] знанием пути архатства обретают знание совершенств учеников. Паччекабудды - [обретают] знание личного постижения. Будды - [обретают] знание всеведения и все качества Будды.
Sabbampi nesaṃ arahattamaggeneva ijjhati. Ведь у них оно достигает успеха только со знанием пути архатства.
Tasmā arahattamaggañāṇaṃ sambodhi nāma hoti. Поэтому знание пути архатства называется постижением.
Tena uttaritaro ca bhagavatā natthi. Нет никого превосходящего Благословенного в нём.
Tenāha "bhagavatā bhiyyobhiññataro, yadidaṃ sambodhiya"nti. Поэтому сказал: "превосходит Благословенного в возвышенном знании, а именно в постижении".
Uḷārāti seṭṭhā.
Ayañhi uḷārasaddo "uḷārāni khādanīyāni khādantī"tiādīsu (ma. ni. 1.366) madhure āgacchati.
"Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī"tiādīsu (ma. ni. 1.288) seṭṭhe.
"Appamāṇo uḷāro obhāso"tiādīsu (dī. ni. 2.32; ma. ni. 3.201) vipule.
Svāyamidha seṭṭhe āgato.
Tena vuttaṃ "uḷārāti seṭṭhā"ti.
Āsabhīti usabhassa vācāsadisī acalā asampavedhī.
Ekaṃso gahitoti anussavena vā ācariyaparamparāya vā itikirāya vā piṭakasampadānena vā ākāraparivitakkena vā diṭṭhinijjhānakkhantiyā vā takkahetu vā nayahetu vā akathetvā paccakkhato ñāṇena paṭivijjhitvā viya ekaṃso gahito, sanniṭṭhānakathāva kathitāti attho.
Sīhanādoti seṭṭhanādo, vane unnādayantena sīhena viya uttamanādo naditoti attho.
Kiṃnu te sāriputtāti imaṃ desanaṃ kasmā ārabhi? "Как это, Сарипутта": зачем он приступил к этому наставлению?
Anuyogadāpanatthaṃ. С целью дать возможность рассказать.
Ekacco hi sīhanādaṃ naditvā attano sīhanāde anuyogaṃ dātuṃ na sakkoti, nighaṃsanaṃ na khamati, silese patitamakkaṭo viya hoti.
Yathā dhamamānaṃ aparisuddhaṃ lohaṃ jhāyitvā aṅgāro hoti, evaṃ jhāmaṅgāro viya hoti.
Eko sīhanāde anuyogaṃ dāpiyamāno dātuṃ sakkoti, nighaṃsanaṃ khamati, dhamamānaṃ niddosajātarūpaṃ viya adhikataraṃ sobhati, tādiso thero.
Tena naṃ bhagavā "anuyogakkhamo aya"nti ñatvā sīhanāde anuyogadāpanatthaṃ imaṃ desanaṃ ārabhi. Поэтому Благословенный, поняв "он хочет рассказать", с целью дать возможность рассказать приступил к этому наставлению о львином рыке.
Tattha sabbe teti sabbe te tayā.
Evaṃsīlāti maggasīlena phalasīlena lokiyalokuttarasīlena evaṃsīlā. "Такова нравственность": нравственность пути, плода, мирская и надмирская.
Evaṃdhammāti ettha samādhipakkhā dhammā adhippetā, maggasamādhinā phalasamādhinā lokiyalokuttarena samādhinā evaṃsamādhīti attho. "Таковы качества": здесь подразумеваются качества в области собранности ума. Смысл в том, что такова их собранность ума - собранность ума пути, плода, мирская и надмирская собранность.
Evaṃpaññāti maggapaññādivaseneva evaṃpaññā. "Такова мудрость": мудрость пути и прочие виды.
Evaṃvihārinoti ettha pana heṭṭhā samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahitopi puna kasmā gahitameva gaṇhatīti ce.
Therena idaṃ gahitameva.
Idañhi nirodhasamāpattidīpanatthaṃ vuttaṃ. Ведь здесь [таково пребывание] объяснено с целью показать их состояние прекращения.
Tasmā evaṃ nirodhasamāpattivihārino te bhagavanto ahesunti evamettha attho daṭṭhabbo. Поэтому эти благословенные так пребывали в состоянии прекращения. Так здесь следует понимать смысл.
Evaṃvimuttāti ettha vikkhambhanavimutti, tadaṅgavimutti, samucchedavimutti, paṭipassaddhivimutti, nissaraṇavimuttīti pañcavidhā vimutti. "Таково его освобождение": здесь освобождение пяти видов - освобождение противоположностью, освобождение путём устранения, освобождение путём разрушения, освобождение путём успокоения, освобождение путём избавления.
Tattha aṭṭha samāpattiyo sayaṃ vikkhambhitehi nīvaraṇādīhi vimuttattā vikkhambhanavimuttīti saṅkhaṃ gacchanti.
Aniccānupassanādikā satta anupassanā sayaṃ tassa tassa paccanīkavasena pariccattāhi niccasaññādīhi vimuttattā tadaṅgavimuttīti saṅkhaṃ gacchanti.
Cattāro ariyamaggā sayaṃ samucchinnehi kilesehi vimuttattā samucchedavimuttīti saṅkhaṃ gacchanti.
Cattāri sāmaññaphalāni maggānubhāvena kilesānaṃ paṭipassaddhante uppannattā paṭipassaddhivimuttīti saṅkhaṃ gacchanti.
Nibbānaṃ sabbakilesehi nissaṭattā apagatattā dūre ṭhitattā nissaraṇavimuttīti saṅkhaṃ gataṃ.
Iti imāsaṃ pañcannaṃ vimuttīnaṃ vasena evaṃ vimuttāti ettha attho daṭṭhabbo.
Kiṃpana te sāriputta ye te bhavissantīti atītā tāva niruddhā apaṇṇattikabhāvaṃ gatā dīpasikhā viya nibbutā, evaṃ niruddhe apaṇṇattikabhāvaṃ gate tvaṃ kathaṃ jānissasi, anāgatabuddhānaṃ pana guṇā kiṃ tayā attano cittena paricchinditvā viditāti pucchanto evamāha.
Kiṃ pana tyāhaṃ sāriputta etarahīti anāgatāpi buddhā ajātā anibbattā anuppannā, te kathaṃ jānissasi.
Tesañhi jānanaṃ apade ākāse padadassanaṃ viya hoti.
Idāni mayā saddhiṃ ekavihāre vasasi, ekato bhikkhāya carasi, dhammadesanākāle dakkhiṇapasse nisīdasi, kiṃ pana mayhaṃ guṇā attano cetasā paricchinditvā viditā tayāti anuyuñjanto evamāha.
Thero pana pucchitapucchite "no hetaṃ bhante"ti paṭikkhipati.
Therassa ca viditampi atthi, aviditampi.
Kiṃ so attano viditaṭṭhāne paṭikkhepaṃ karoti, aviditaṭṭhāneti?
Viditaṭṭhāne na karoti, aviditaṭṭhāneyeva karoti.
Thero kira anuyoge āraddhe evaṃ aññāsi "nāyaṃ anuyogo sāvakapāramīñāṇe, sabbaññutaññāṇe pana ayaṃ anuyogo"ti attano sāvakapāramīñāṇe paṭikkhepaṃ akatvāva aviditaṭṭhāne sabbaññutaññāṇe paṭikkhepaṃ karoti.
Tena idampi dīpeti – bhagavā mayhaṃ atītānāgatapaccuppannānaṃ buddhānaṃ sīlasamādhipaññāvimuttikāraṇajānanasamatthaṃ sabbaññutaññāṇaṃ natthīti.
Etthāti etesu atītādibhedesu buddhesu.
Atha kiñcarahīti atha kasmā evaṃ ñāṇe asati tayā evaṃ kathitanti vadati.
Dhammanvayoti dhammassa paccakkhato ñāṇassa anuyogaṃ anugantvā uppannaṃ anumānañāṇaṃ nayaggāho vidito, sāvakapāramīñāṇe ṭhatvāva iminā ākārena jānāmi bhagavāti vadati. "принцип Дхаммы": ..., он говорит, что пребывая в знании совершенств ученика этим способом знаю, о Благословенный.
Therassa hi nayaggāho appamāṇo apariyanto.
Yathā ca sabbaññutaññāṇassa pamāṇaṃ vā pariyanto vā natthi, evaṃ dhammasenāpatino nayaggāhassa.
Tena so – "iminā evaṃvidho iminā evaṃvidho, iminā anuttaro iminā anuttaro satthā"ti jānāti.
Therassa hi nayaggāho sabbaññutaññāṇagatiko eva.
Idāni taṃ nayaggāhaṃ pākaṭaṃ kātuṃ upamaṃ dassento seyyathāpi bhantetiādimāha.
Tattha yasmā majjhimadese nagarassa uddhāpapākārādīni thirāni vā hontu dubbalāni vā, sabbaso vā pana mā hontu, corānaṃ āsaṅkā na hoti.
Tasmā taṃ aggahetvā paccantimaṃ nagaranti āha.
Daḷhuddhāpanti thiramūlapākāraṃ.
Daḷhapākāratoraṇanti thirapākārañceva thirapiṭṭhasaṅghāṭañca.
Ekadvāranti kasmā āha?
Bahudvāre hi nagare bahūhi paṇḍitadovārikehi bhavitabbaṃ, ekadvāreva eko vaṭṭati.
Therassa ca paññāya sadiso añño natthi, tasmā attano paṇḍitabhāvassa opammatthaṃ ekaṃyeva dovārikaṃ dassetuṃ "ekadvāra"nti āha.
Paṇḍitoti paṇḍiccena samannāgato.
Byattoti veyyattiyena samannāgato visadañāṇo.
Medhāvīti ṭhānuppattikapaññāsaṅkhātāya medhāya samannāgato.
Anupariyāyapathanti anupariyāyanāmakaṃ pākāramaggaṃ.
Pākārasandhinti dvinnaṃ iṭṭhakānaṃ apagataṭṭhānaṃ.
Pākāravivaranti pākārassa chinnaṭṭhānaṃ.
Cetaso upakkileseti pañcanīvaraṇā cittaṃ upakkilissanti kiliṭṭhaṃ karonti upatāpenti viheṭhenti, tasmā "cetaso upakkilesā"ti vuccanti.
Paññāya dubbalīkaraṇeti nīvaraṇā uppajjamānā anuppannāya paññāya uppajjituṃ na denti, tasmā "paññāya dubbalīkaraṇā"ti vuccanti.
Supatiṭṭhitacittāti catūsu satipaṭṭhānesu suṭṭhu ṭhapitacittā hutvā.
Satta bojjhaṅge yathābhūtanti satta bojjhaṅge yathāsabhāvena bhāvetvā.
Anuttaraṃ sammāsambodhinti arahattaṃ sabbaññutaññāṇaṃ paṭivijjhiṃsūti dasseti.
Apicettha satipaṭṭhānāti vipassanā, bojjhaṅgā maggo, anuttarasammāsambodhi arahattaṃ.
Satipaṭṭhānāti vā vipassanā, bojjhaṅgāmissakā, sammāsambodhi arahattameva.
Dīghabhāṇakamahāsīvatthero panāha "satipaṭṭhāne vipassanaṃ gahetvā bojjhaṅge maggo ca sabbaññutaññāṇañcāti gahite sundaro pañho bhaveyya, na panevaṃ gahita"nti.
Iti thero sabbabuddhānaṃ nīvaraṇappahāne satipaṭṭhānabhāvanāya sambodhiyañca majjhe bhinnasuvaṇṇarajatānaṃ viya nānattābhāvaṃ dasseti. Так старший монах посреди отбрасывания препятствий, развития способов установления памятования и постижения всех будд, объясняет различие подобно сломанному золоту и серебру.
Idha ṭhatvā upamā saṃsandetabbā – āyasmā hi sāriputto paccantanagaraṃ dassesi, pākāraṃ dassesi, anupariyāyapathaṃ dassesi, dvāraṃ dassesi, paṇḍitadovārikaṃ dassesi, nagaraṃ pavisanakanikkhamanake oḷārike pāṇe dassesi, dovārikassa tesaṃ pāṇānaṃ pākaṭabhāvaṃ dassesi. На данный момент следует показать применение метафоры: ведь почтенный Сарипутта объясняет приграничный город, окружную стену, окружную дорогу, дверь, мудрого привратника, входящих и выходящих крупных существ, ясное знание этих существ у привратника.
Tattha kiṃ kena sadisanti ce? С чем здесь они схожи?
Nagaraṃ viya hi nibbānaṃ, pākāro viya sīlaṃ, anupariyāyapatho viya hirī, dvāraṃ viya ariyamaggo, paṇḍitadovāriko viya dhammasenāpati, nagaraṃ pavisanakanikkhamanakā oḷārikapāṇā viya atītānāgatapaccuppannā buddhā, dovārikassa tesaṃ pāṇānaṃ pākaṭabhāvo viya āyasmato sāriputtassa atītānāgatapaccuppannānaṃ buddhānaṃ sīlasamathādīhi pākaṭabhāvo. Ведь город подобен ниббане, стена подобна нравствености, окружная дорога подобна стыду, ворота подобны благородному пути, мудрый привратник подобен полководцу Дхаммы, крупные существа, входящие и выходящие из города подобны буддам прошлого, настоящего и будущего, ясное знание этих существ у привратника подобно ясному знанию почтенным Сарипуттой нравственности, собранности ума и прочего у будд прошлого, настоящего и будущего.
Ettāvatā therena bhagavato – "evamahaṃ sāvakapāramīñāṇe ṭhatvā dhammanvayena nayaggāhena jānāmī"ti attano sīhanādassa anuyogo dinno hoti.
Tasmāti yasmā "na kho metaṃ, bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ atthi, apica dhammanvayo vidito"ti vadati, tasmā.
Abhikkhaṇaṃ bhāseyyāsīti punappunaṃ bhāseyyāsi, "pubbaṇhe me kathita"nti mā majjhanhikādīsu na kathayittha, "ajja vā me kathita"nti mā paradivasādīsu na kathayitthāti attho. "часто повторять": снова и снова повторять. Если скажут "мне это было сказано в утром" не значит, что нельзя рассказывать днём и в другое время. Смысл в том, что если скажут "сегодня мне было рассказано" не значит, что нельзя рассказывать в другие дни и прочее.
Sā pahīyissatīti "sāriputtasadisopi nāma ñāṇajavanasampanno sāvako buddhānaṃ cittācāraṃ jānituṃ na sakkoti, evaṃ appameyyā tathāgatā"ti cintentānaṃ yā tathāgate kaṅkhā vā vimati vā, sā pahīyissatīti. "прекратится": прекратится сомнение и неуверенность в Татхагате у тех, кто думает: "даже такой ученик как Сарипутта, обладающий достоинством быстроты мудрости, не может познать умственное поведение будд, ах как безграничен Татхагата."
2. Nālandavaggo