Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 11. Коллекция о Сакке >> 1. Suvīrasuttaṃ
11. Коллекция о Сакке Далее >>
Отображение колонок


1. Suvīrasuttaṃ Палийский оригинал

пали Комментарии
247.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Bhūtapubbaṃ, bhikkhave, asurā deve abhiyaṃsu.
Atha kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ āmantesi – 'ete, tāta suvīra, asurā deve abhiyanti.
Gaccha, tāta suvīra, asure paccuyyāhī'ti.
'Evaṃ bhaddantavā'ti kho, bhikkhave, suvīro devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi [āharesi (katthaci) navaṅguttare sīhanādasuttepi].
Dutiyampi kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ āmantesi – 'ete, tāta suvīra, asurā deve abhiyanti.
Gaccha, tāta suvīra, asure paccuyyāhī'ti.
'Evaṃ bhaddantavā'ti kho, bhikkhave, suvīro devaputto sakkassa devānamindassa paṭissutvā dutiyampi pamādaṃ āpādesi.
Tatiyampi kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ āmantesi – 'ete, tāta suvīra, asurā deve abhiyanti.
Gaccha, tāta suvīra, asure paccuyyāhī'ti.
'Evaṃ bhaddantavā'ti kho, bhikkhave, suvīro devaputto sakkassa devānamindassa paṭissutvā tatiyampi pamādaṃ āpādesi.
Atha kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ gāthāya ajjhabhāsi –
"Anuṭṭhahaṃ avāyāmaṃ, sukhaṃ yatrādhigacchati;
Suvīra tattha gacchāhi, mañca tattheva pāpayā"ti.
"Alasvassa [alasa'ssa (sī. pī.), alasvāyaṃ (syā. kaṃ.)] anuṭṭhātā, na ca kiccāni kāraye;
Sabbakāmasamiddhassa, taṃ me sakka varaṃ disā"ti.
"Yatthālaso anuṭṭhātā, accantaṃ sukhamedhati;
Suvīra tattha gacchāhi, mañca tattheva pāpayā"ti.
"Akammunā [akammanā (sī. pī.)] devaseṭṭha, sakka vindemu yaṃ sukhaṃ;
Asokaṃ anupāyāsaṃ, taṃ me sakka varaṃ disā"ti.
"Sace atthi akammena, koci kvaci na jīvati;
Nibbānassa hi so maggo, suvīra tattha gacchāhi;
Mañca tattheva pāpayā"ti.
"So hi nāma, bhikkhave, sakko devānamindo sakaṃ puññaphalaṃ upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento uṭṭhānavīriyassa vaṇṇavādī bhavissati.
Idha kho taṃ, bhikkhave, sobhetha, yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā uṭṭhaheyyātha ghaṭeyyātha vāyameyyātha appattassa pattiyā anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā"ti.
11. Коллекция о Сакке Далее >>