| пали | Комментарии | 
        
    	        	| 246.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane. |  | 
        
    	        	| Atha kho āḷavako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – "nikkhama, samaṇā"ti. |  | 
        
    	        	| "Sādhāvuso"ti bhagavā nikkhami. |  | 
        
    	        	| "Pavisa, samaṇā"ti. |  | 
        
    	        	| "Sādhāvuso"ti bhagavā pāvisi. |  | 
        
    	        	| Dutiyampi kho āḷavako yakkho bhagavantaṃ etadavoca – "nikkhama, samaṇā"ti. |  | 
        
    	        	| "Sādhāvuso"ti bhagavā nikkhami. |  | 
        
    	        	| "Pavisa, samaṇā"ti. |  | 
        
    	        	| "Sādhāvuso"ti bhagavā pāvisi. |  | 
        
    	        	| Tatiyampi kho āḷavako yakkho bhagavantaṃ etadavoca – "nikkhama, samaṇā"ti. |  | 
        
    	        	| "Sādhāvuso"ti bhagavā nikkhami. |  | 
        
    	        	| "Pavisa, samaṇā"ti. |  | 
        
    	        	| "Sādhāvuso"ti bhagavā pāvisi. |  | 
        
    	        	| Catutthampi kho āḷavako yakkho bhagavantaṃ etadavoca – "nikkhama, samaṇā"ti. |  | 
        
    	        	| "Na khvāhaṃ taṃ, āvuso, nikkhamissāmi. |  | 
        
    	        	| Yaṃ te karaṇīyaṃ taṃ karohī"ti. |  | 
        
    	        	| "Pañhaṃ taṃ, samaṇa, pucchissāmi. |  | 
        
    	        	| Sace me na byākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmī"ti. |  | 
        
    	        	| "Na khvāhaṃ taṃ, āvuso, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, ye me cittaṃ vā khipeyya hadayaṃ vā phāleyya, pādesu vā gahetvā pāragaṅgāya khipeyya. |  | 
        
    	        	| Api ca tvaṃ, āvuso, puccha yadā kaṅkhasī"ti [(atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi.) (sī.)]. |  | 
        
    	        	| "Kiṃsūdha vittaṃ purisassa seṭṭhaṃ, kiṃsu suciṇṇaṃ sukhamāvahāti; |  | 
        
    	        	| Kiṃsu have sādutaraṃ rasānaṃ, kathaṃjīviṃ jīvitamāhu seṭṭha"nti. |  | 
        
    	        	| "Saddhīdha vittaṃ purissa seṭṭhaṃ, dhammo suciṇṇo sukhamāvahāti; |  | 
        
    	        	| Saccaṃ have sādutaraṃ rasānaṃ, paññājīviṃ jīvitamāhu seṭṭha"nti. |  | 
        
    	        	| "Kathaṃsu tarati oghaṃ, kathaṃsu tarati aṇṇavaṃ; |  | 
        
    	        	| Kathaṃsu dukkhamacceti, kathaṃsu parisujjhatī"ti. |  | 
        
    	        	| "Saddhāya tarati oghaṃ, appamādena aṇṇavaṃ; |  | 
        
    	        	| Vīriyena dukkhamacceti, paññāya parisujjhatī"ti. |  | 
        
    	        	| "Kathaṃsu labhate paññaṃ, kathaṃsu vindate dhanaṃ; |  | 
        
    	        	| Kathaṃsu kittiṃ pappoti, kathaṃ mittāni ganthati; |  | 
        
    	        	| Asmā lokā paraṃ lokaṃ, kathaṃ pecca na socatī"ti. |  | 
        
    	        	| "Saddahāno arahataṃ, dhammaṃ nibbānapattiyā; |  | 
        
    	        	| Sussūsaṃ [sussūsā (sī. pī.)] labhate paññaṃ, appamatto vicakkhaṇo. |  | 
        
    	        	| "Patirūpakārī dhuravā, uṭṭhātā vindate dhanaṃ; |  | 
        
    	        	| Saccena kittiṃ pappoti, dadaṃ mittāni ganthati; |  | 
        
    	        	| Asmā lokā paraṃ lokaṃ, evaṃ pecca na socati. |  | 
        
    	        	| "Yassete caturo dhammā, saddhassa gharamesino; |  | 
        
    	        	| Saccaṃ dammo dhiti cāgo, sa ve pecca na socati. |  | 
        
    	        	| "Iṅgha aññepi pucchassu, puthū samaṇabrāhmaṇe; |  | 
        
    	        	| Yadi saccā dammā cāgā, khantyā bhiyyodha vijjatī"ti. |  | 
        
    	        	| "Kathaṃ nu dāni puccheyyaṃ, puthū samaṇabrāhmaṇe; |  | 
        
    	        	| Yohaṃ [sohaṃ (sī.), svāhaṃ (ka.)] ajja pajānāmi, yo attho samparāyiko. |  | 
        
    	        	| "Atthāya vata me buddho, vāsāyāḷavimāgamā [māgato (pī. ka.)] ; |  | 
        
    	        	| Yohaṃ [sohaṃ (sī.)] ajja pajānāmi, yattha dinnaṃ mahapphalaṃ. |  | 
        
    	        	| "So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ; |  | 
        
    	        	| Namassamāno sambuddhaṃ, dhammassa ca sudhammata"nti. |  | 
        
    	        	| Yakkhasaṃyuttaṃ samattaṃ. |  | 
        
    	        	| Tassuddānaṃ – |  | 
        
    	        	| Indako sakka sūci ca, maṇibhaddo ca sānu ca; |  | 
        
    	        	| Piyaṅkara punabbasu sudatto ca, dve sukkā cīraāḷavīti dvādasa. |  |