Что нового
Оглавление
Поиск
Закладки
Словарь
Вход
EN
/ RU
Адрес:
Три корзины (основные тексты)
>>
Корзина наставлений (Сутта Питака)
>>
Собрание связанных наставлений (Санъютта никая)
>>
10. Коллекция о яккхах
>>
1. Indakasuttaṃ
10. Коллекция о яккхах
Далее >>
Отображение колонок
пали
Комментарии
Обновить
1. Indakasuttaṃ
Палийский оригинал
пали
Комментарии
235.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati indakūṭe pabbate, indakassa yakkhassa bhavane.
Atha kho indako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
"Rūpaṃ na jīvanti vadanti buddhā, kathaṃ nvayaṃ vindatimaṃ sarīraṃ;
Kutassa aṭṭhīyakapiṇḍameti, kathaṃ nvayaṃ sajjati gabbharasmi"nti.
"Paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ;
Abbudā jāyate pesi, pesi nibbattatī ghano;
Ghanā pasākhā jāyanti, kesā lomā nakhāpi ca.
"Yañcassa bhuñjatī mātā, annaṃ pānañca bhojanaṃ;
Tena so tattha yāpeti, mātukucchigato naro"ti.
10. Коллекция о яккхах
Далее >>