пали | Комментарии |
234.Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe.
|
|
Tena kho pana samayena so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pokkharaṇiṃ ogāhetvā padumaṃ upasiṅghati.
|
|
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi –
|
|
"Yametaṃ vārijaṃ pupphaṃ, adinnaṃ upasiṅghasi;
|
|
Ekaṅgametaṃ theyyānaṃ, gandhatthenosi mārisā"ti.
|
|
"Na harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ;
|
|
Atha kena nu vaṇṇena, gandhatthenoti vuccati.
|
|
"Yvāyaṃ bhisāni khanati, puṇḍarīkāni bhañjati;
|
|
Evaṃ ākiṇṇakammanto, kasmā eso na vuccatī"ti.
|
|
"Ākiṇṇaluddo puriso, dhāticelaṃva makkhito;
|
|
Tasmiṃ me vacanaṃ natthi, tvañcārahāmi vattave.
|
|
"Anaṅgaṇassa posassa, niccaṃ sucigavesino;
|
|
Vālaggamattaṃ pāpassa, abbhāmattaṃva khāyatī"ti.
|
|
"Addhā maṃ yakkha jānāsi, atho me anukampasi;
|
|
Punapi yakkha vajjāsi, yadā passasi edisa"nti.
|
|
"Neva taṃ upajīvāma, napi te bhatakāmhase;
|
|
Tvameva bhikkhu jāneyya, yena gaccheyya suggati"nti.
|
|
Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.
|
|
Vanasaṃyuttaṃ samattaṃ.
|
|
Tassuddānaṃ –
|
|
Vivekaṃ upaṭṭhānañca, kassapagottena sambahulā;
|
|
Ānando anuruddho ca, nāgadattañca kulagharaṇī.
|
|
Vajjiputto ca vesālī, sajjhāyena ayoniso;
|
|
Majjhanhikālamhi pākatindriya, padumapupphena cuddasa bhaveti.
|
|