пали | Комментарии |
232.Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe.
|
|
Atha kho tasmiṃ vanasaṇḍe adhivatthā devatā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā tassa bhikkhuno santike imaṃ gāthaṃ abhāsi –
|
|
"Ṭhite majjhanhike kāle, sannisīvesu [sannisinnesu (syā. kaṃ. pī.)] pakkhisu;
|
|
Saṇateva brahāraññaṃ, taṃ bhayaṃ paṭibhāti maṃ.
|
|
"Ṭhite majjhanhike kāle, sannisīvesu pakkhisu;
|
|
Saṇateva brahāraññaṃ, sā rati paṭibhāti ma"nti.
|
|