Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Saṃyuttanikāya (aṭṭhakathā) >> Khandhavagga-aṭṭhakathā (22-34) >> 1. Khandhasaṃyuttaṃ >> 8. Khajjanīyavaggo >> СН 22.76 комментарий
8. Khajjanīyavaggo Далее >>

Связанные тексты
Отображение колонок



СН 22.76 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
76.Catutthe yāvatā, bhikkhave, sattāvāsāti, bhikkhave, yattakā sattāvāsā nāma atthi.
Yāvatā bhavagganti yattakaṃ bhavaggaṃ nāma atthi.
Ete aggā ete seṭṭhāti ete aggabhūtā ceva seṭṭhabhūtā ca.
Yadidaṃ arahantoti ye ime arahanto nāma.
Idampi suttaṃ purimanayeneva ussadanandiyañca palobhanīyañcāti veditabbaṃ.
Athāparaṃ etadavocāti tadatthaparidīpanāhi ceva visesatthaparidīpanāhi ca gāthāhi etaṃ "sukhino vata arahanto"tiādivacanaṃ avoca.
Tattha sukhinoti jhānasukhena maggasukhena phalasukhena ca sukhitā.
Taṇhā tesaṃ na vijjatīti tesaṃ apāyadukkhajanikā taṇhā na vajjati.
Evaṃ te imassapi taṇhāmūlakassa abhāvena sukhitāva.
Asmimāno samucchinnoti navavidho asmimāno arahattamaggena samucchinno.
Mohajālaṃ padālitanti ñāṇena avijjājālaṃ phālitaṃ.
Anejanti ejāsaṅkhātāya taṇhāya pahānabhūtaṃ arahattaṃ.
Anupalittāti taṇhādiṭṭhilepehi alittā.
Brahmabhūtāti seṭṭhabhūtā.
Pariññāyāti tīhi pariññāhi parijānitvā.
Sattasaddhammagocarāti saddhā hirī ottappaṃ bāhusaccaṃ āraddhavīriyatā upaṭṭhitassatitā paññāti ime satta saddhammā gocaro etesanti sattasaddhammagocarā. "их пастбище - семь благих качеств": их пастбище - эти семь качеств - убеждённость (доверие), стыд (совершать дурное), страх (совершать дурное), большие знания, кипучее усердие, установленное памятование, мудрость.
Sattaratanasampannāti sattahi bojjhaṅgaratanehi samannāgatā. "Обладающие достоинством семи драгоценностей": обладающие драгоценностями семи факторов постижения.
Anuvicarantīti lokiyamahājanāpi anuvicarantiyeva.
Idha pana khīṇāsavānaṃ nirāsaṅkacāro nāma gahito.
Tenevāha "pahīnabhayabheravā"ti.
Tattha bhayaṃ bhayameva, bheravaṃ balavabhayaṃ.
Dasahaṅgehi sampannāti asekkhehi dasahi aṅgehi samannāgatā. "Обладающие достоинством десяти факторов": обладающие десятью факторами закончивших обучение.
Mahānāgāti catūhi kāraṇehi mahānāgā.
Samāhitāti upacārappanāhi samāhitā.
Taṇhā tesaṃ na vijjatīti "ūno loko atitto taṇhādāsoti kho, mahārāja, tena bhagavatā"ti (ma. ni. 2.305) evaṃ vuttā dāsakārikā taṇhāpi tesaṃ natthi.
Iminā khīṇāsavānaṃ bhujissabhāvaṃ dasseti.
Asekhañāṇanti arahattaphalañāṇaṃ.
Antimoyaṃ samussayoti pacchimo ayaṃ attabhāvo.
Yo sāro brahmacariyassāti sāro nāma phalaṃ.
Tasmiṃ aparapaccayāti tasmiṃ ariyaphale, na aññaṃ pattiyāyanti, paccakkhatova paṭivijjhitvā ṭhitā.
Vidhāsu na vikampantīti tīsu mānakoṭṭhāsesu na vikampanti.
Dantabhūminti arahattaṃ.
Vijitāvinoti rāgādayo vijetvā ṭhitā.
Uddhantiādīsu uddhaṃ vuccati kesamatthako, apācīnaṃ pādatalaṃ, tiriyaṃ vemajjhaṃ.
Uddhaṃ vā atītaṃ, apācīnaṃ anāgataṃ, tiriyaṃ paccuppannaṃ.
Uddhaṃ vā vuccati devaloko, apācīnaṃ apāyaloko, tiriyaṃ manussaloko.
Nandī tesaṃ na vijjatīti etesu ṭhānesu saṅkhepato vā atītānāgatapaccuppannesu khandhesu tesaṃ taṇhā natthi.
Idha vaṭṭamūlakataṇhāya abhāvo dassito.
Buddhāti catunnaṃ saccānaṃ buddhattā buddhā.
Idaṃ panettha sīhanādasamodhānaṃ – "vimuttisukhenamhā sukhitā, dukkhajanikā no taṇhā pahīnā, pañcakkhandhā pariññātā, dāsakārikataṇhā ceva vaṭṭamūlikataṇhā ca pahīnā, anuttaramhā asadisā, catunnaṃ saccānaṃ buddhattā buddhā"ti bhavapiṭṭhe ṭhatvā abhītanādasaṅkhātaṃ sīhanādaṃ nadanti khīṇāsavāti. И таково здесь применение львиного рыка: "мы счастливы счастьем освобождения, у нас отброшена жажда, порождающая страдание, полностью постигнуты пять совокупностей, отброшена жажда десяти видов и также жажда, являющаяся корнем цикла, мы непревзойдённые, нам нет равных, благодаря постижению четырёх реальностей мы (?) будды". Стоя на вершине бытия, они рычат львиным рыком, считающимся рыком бесстрашия, рыком разрушивших влечения.
Catutthaṃ.
8. Khajjanīyavaggo Далее >>