Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 7. Коллекция о брахманах >> 3. Devahitasuttaṃ
<< Назад 7. Коллекция о брахманах Далее >>
Отображение колонок


3. Devahitasuttaṃ Палийский оригинал

пали Комментарии
199.Sāvatthinidānaṃ.
Tena kho pana samayena bhagavā vātehābādhiko hoti; āyasmā ca upavāṇo bhagavato upaṭṭhāko hoti.
Atha kho bhagavā āyasmantaṃ upavāṇaṃ āmantesi – "iṅgha me tvaṃ, upavāṇa, uṇhodakaṃ jānāhī"ti.
"Evaṃ, bhante"ti kho āyasmā upavāṇo bhagavato paṭissutvā nivāsetvā pattacīvaramādāya yena devahitassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi.
Addasā kho devahito brāhmaṇo āyasmantaṃ upavāṇaṃ tuṇhībhūtaṃ ekamantaṃ ṭhitaṃ.
Disvāna āyasmantaṃ upavāṇaṃ gāthāya ajjhabhāsi –
"Tuṇhībhūto bhavaṃ tiṭṭhaṃ, muṇḍo saṅghāṭipāruto;
Kiṃ patthayāno kiṃ esaṃ, kiṃ nu yācitumāgato"ti.
"Arahaṃ sugato loke, vātehābādhiko muni;
Sace uṇhodakaṃ atthi, munino dehi brāhmaṇa.
"Pūjito pūjaneyyānaṃ, sakkareyyāna sakkato;
Apacito apaceyyānaṃ [apacineyyānaṃ (sī. syā. kaṃ.) ṭīkā oloketabbā], tassa icchāmi hātave"ti.
Atha kho devahito brāhmaṇo uṇhodakassa kājaṃ purisena gāhāpetvā phāṇitassa ca puṭaṃ āyasmato upavāṇassa pādāsi.
Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ uṇhodakena nhāpetvā [nahāpetvā (sī. pī.)] uṇhodakena phāṇitaṃ āloletvā bhagavato pādāsi.
Atha kho bhagavato ābādho paṭippassambhi.
Atha kho devahito brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho devahito brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi –
"Kattha dajjā deyyadhammaṃ, kattha dinnaṃ mahapphalaṃ;
Kathañhi yajamānassa, kathaṃ ijjhati dakkhiṇā"ti.
"Pubbenivāsaṃ yo vedī, saggāpāyañca passati;
Atho jātikkhayaṃ patto, abhiññāvosito muni.
"Ettha dajjā deyyadhammaṃ, ettha dinnaṃ mahapphalaṃ;
Evañhi yajamānassa, evaṃ ijjhati dakkhiṇā"ti.
Evaṃ vutte, devahito brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ bho gotama - pe - upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
<< Назад 7. Коллекция о брахманах Далее >>