пали | Комментарии |
186.Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane antarena yamakasālānaṃ parinibbānasamaye.
|
|
Atha kho bhagavā bhikkhū āmantesi – "handa dāni, bhikkhave, āmantayāmi vo – 'vayadhammā saṅkhārā, appamādena sampādethā'ti.
|
|
Ayaṃ tathāgatassa pacchimā vācā".
|
|
Atha kho bhagavā paṭhamaṃ jhānaṃ [paṭhamajjhānaṃ (syā. kaṃ.) evaṃ dutiyaṃ jhānaṃ iccādīsupi] samāpajji.
|
|
Paṭhamā jhānā [paṭhamajjhānā (syā. kaṃ.) evaṃ dutiyā jhānā iccādīsupi] vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji.
|
|
Dutiyā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji.
|
|
Tatiyā jhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji.
|
|
Catutthā jhānā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji.
|
|
Ākāsānañcāyatanā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji.
|
|
Viññāṇañcāyatanā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji.
|
|
Ākiñcaññāyatanā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji.
|
|
Nevasaññānāsaññāyatanā vuṭṭhahitvā saññāvedayitanirodhaṃ samāpajji.
|
|
Saññāvedayitanirodhā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji.
|
|
Nevasaññānāsaññāyatanā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji.
|
|
Ākiñcaññāyatanā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji.
|
|
Viññāṇañcāyatanā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji.
|
|
Ākāsānañcāyatanā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji.
|
|
Catutthā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji.
|
|
Tatiyā jhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji.
|
|
Dutiyā jhānā vuṭṭhahitvā paṭhamaṃ jhānaṃ samāpajji.
|
|
Paṭhamā jhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji.
|
|
Dutiyā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji.
|
|
Tatiyā jhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji.
|
|
Catutthā jhānā vuṭṭhahitvā samanantaraṃ bhagavā parinibbāyi.
|
|
Parinibbute bhagavati saha parinibbānā brahmā sahampati imaṃ gāthaṃ abhāsi –
|
|
"Sabbeva nikkhipissanti, bhūtā loke samussayaṃ;
|
|
Yattha etādiso satthā, loke appaṭipuggalo;
|
|
Tathāgato balappatto, sambuddho parinibbuto"ti.
|
|
Parinibbute bhagavati saha parinibbānā sakko devānamindo imaṃ gāthaṃ abhāsi –
|
|
"Aniccā vata saṅkhārā, uppādavayadhammino;
|
|
Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho"ti.
|
|
Parinibbute bhagavati saha parinibbānā āyasmā ānando imaṃ gāthaṃ abhāsi –
|
|
"Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;
|
|
Sabbākāravarūpete, sambuddhe parinibbute"ti.
|
|
Parinibbute bhagavati saha parinibbānā āyasmā anuruddho imā gāthāyo abhāsi –
|
|
"Nāhu assāsapassāso, ṭhitacittassa tādino;
|
|
Anejo santimārabbha, cakkhumā parinibbuto [yaṃ kālamakarī muni (mahāparinibbānasutte)].
|
|
"Asallīnena cittena, vedanaṃ ajjhavāsayi;
|
|
Pajjotasseva nibbānaṃ, vimokkho cetaso ahū"ti.
|
|
Dutiyo vaggo.
|
|
Tassuddānaṃ –
|
|
Brahmāsanaṃ devadatto, andhakavindo aruṇavatī;
|
|
Parinibbānena ca desitaṃ, idaṃ brahmapañcakanti.
|
|
Brahmasaṃyuttaṃ samattaṃ. [ito paraṃ marammapotthakesu evampi dissati –§brahmāyācanaṃ agāravañca, brahmadevo bako ca brahmā.§aññataro ca brahmākokālikañca, tissakañca turū ca§brahmā kokālikabhikkhu, sanaṅkumārena devadattaṃ.§andhakavindaṃ aruṇavati, parinibbānena pannarasāti]
|
|