Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 6. Коллекция о брахмах >> 5. Parinibbānasuttaṃ
<< Назад 6. Коллекция о брахмах
Отображение колонок


5. Parinibbānasuttaṃ Палийский оригинал

пали Комментарии
186.Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane antarena yamakasālānaṃ parinibbānasamaye.
Atha kho bhagavā bhikkhū āmantesi – "handa dāni, bhikkhave, āmantayāmi vo – 'vayadhammā saṅkhārā, appamādena sampādethā'ti.
Ayaṃ tathāgatassa pacchimā vācā".
Atha kho bhagavā paṭhamaṃ jhānaṃ [paṭhamajjhānaṃ (syā. kaṃ.) evaṃ dutiyaṃ jhānaṃ iccādīsupi] samāpajji.
Paṭhamā jhānā [paṭhamajjhānā (syā. kaṃ.) evaṃ dutiyā jhānā iccādīsupi] vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji.
Dutiyā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji.
Tatiyā jhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji.
Catutthā jhānā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji.
Ākāsānañcāyatanā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji.
Viññāṇañcāyatanā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji.
Ākiñcaññāyatanā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji.
Nevasaññānāsaññāyatanā vuṭṭhahitvā saññāvedayitanirodhaṃ samāpajji.
Saññāvedayitanirodhā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji.
Nevasaññānāsaññāyatanā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji.
Ākiñcaññāyatanā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji.
Viññāṇañcāyatanā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji.
Ākāsānañcāyatanā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji.
Catutthā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji.
Tatiyā jhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji.
Dutiyā jhānā vuṭṭhahitvā paṭhamaṃ jhānaṃ samāpajji.
Paṭhamā jhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji.
Dutiyā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji.
Tatiyā jhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji.
Catutthā jhānā vuṭṭhahitvā samanantaraṃ bhagavā parinibbāyi.
Parinibbute bhagavati saha parinibbānā brahmā sahampati imaṃ gāthaṃ abhāsi –
"Sabbeva nikkhipissanti, bhūtā loke samussayaṃ;
Yattha etādiso satthā, loke appaṭipuggalo;
Tathāgato balappatto, sambuddho parinibbuto"ti.
Parinibbute bhagavati saha parinibbānā sakko devānamindo imaṃ gāthaṃ abhāsi –
"Aniccā vata saṅkhārā, uppādavayadhammino;
Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho"ti.
Parinibbute bhagavati saha parinibbānā āyasmā ānando imaṃ gāthaṃ abhāsi –
"Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;
Sabbākāravarūpete, sambuddhe parinibbute"ti.
Parinibbute bhagavati saha parinibbānā āyasmā anuruddho imā gāthāyo abhāsi –
"Nāhu assāsapassāso, ṭhitacittassa tādino;
Anejo santimārabbha, cakkhumā parinibbuto [yaṃ kālamakarī muni (mahāparinibbānasutte)].
"Asallīnena cittena, vedanaṃ ajjhavāsayi;
Pajjotasseva nibbānaṃ, vimokkho cetaso ahū"ti.
Dutiyo vaggo.
Tassuddānaṃ –
Brahmāsanaṃ devadatto, andhakavindo aruṇavatī;
Parinibbānena ca desitaṃ, idaṃ brahmapañcakanti.
Brahmasaṃyuttaṃ samattaṃ. [ito paraṃ marammapotthakesu evampi dissati –§brahmāyācanaṃ agāravañca, brahmadevo bako ca brahmā.§aññataro ca brahmākokālikañca, tissakañca turū ca§brahmā kokālikabhikkhu, sanaṅkumārena devadattaṃ.§andhakavindaṃ aruṇavati, parinibbānena pannarasāti]
<< Назад 6. Коллекция о брахмах