Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Saṃyuttanikāya (aṭṭhakathā) >> Sagāthāvagga-aṭṭhakathā (1-11) >> 1. Devatāsaṃyuttaṃ >> 3. Sattivaggo >> 3. Jaṭāsuttavaṇṇanā
3. Sattivaggo
Отображение колонок



3. Jaṭāsuttavaṇṇanā Палийский оригинал

пали khantibalo - русский Комментарии
23.Tatiye antojaṭāti gāthāyaṃ jaṭāti taṇhāya jāliniyā adhivacanaṃ.
Sā hi rūpādīsu ārammaṇesu heṭṭhupariyavasena punappunaṃ uppajjanato saṃsibbanaṭṭhena veḷugumbādīnaṃ sākhājālasaṅkhātā jaṭā viyāti jaṭā.
Sā panesā sakaparikkhāraparaparikkhāresu sakaattabhāva-paraattabhāvesu ajjhattikāyatana-bāhirāyatanesu ca uppajjanato antojaṭā bahijaṭāti vuccati.
Tāya evaṃ uppajjamānāya jaṭāya jaṭitā pajā.
Yathā nāma veḷujaṭādīhi veḷuādayo, evaṃ tāya taṇhājaṭāya sabbāpi ayaṃ sattanikāyasaṅkhātā pajā jaṭitā vinaddhā, saṃsibbitāti attho.
Yasmā ca evaṃ jaṭitā, taṃ taṃ gotama pucchāmīti tasmā taṃ pucchāmi.
Gotamāti bhagavantaṃ gottena ālapati.
Ko imaṃ vijaṭaye jaṭanti imaṃ evaṃ tedhātukaṃ jaṭetvā ṭhitaṃ jaṭaṃ ko vijaṭeyya, vijaṭetuṃ ko samatthoti pucchati.
Athassa bhagavā tamatthaṃ vissajjento sīle patiṭṭhāyātiādimāha.
Tattha sīle patiṭṭhāyāti catupārisuddhisīle ṭhatvā.
Ettha ca bhagavā jaṭāvijaṭanaṃ pucchito sīlaṃ ārabhanto na "aññaṃ puṭṭho aññaṃ kathetī"ti veditabbo.
Jaṭāvijaṭakassa hi patiṭṭhādassanatthamettha sīlaṃ kathitaṃ.
Naroti satto.
Sapaññoti kammajatihetukapaṭisandhipaññāya paññavā.
Cittaṃ paññañca bhāvayanti samādhiñceva vipassanañca bhāvayamāno.
Cittasīsena hettha aṭṭha samāpattiyo kathitā, paññānāmena vipassanā.
Ātāpīti vīriyavā.
Vīriyañhi kilesānaṃ ātāpanaparitāpanaṭṭhena "ātāpo"ti vuccati, tadassa atthīti ātāpī.
Nipakoti nepakkaṃ vuccati paññā, tāya samannāgatoti attho.
Iminā padena pārihāriyapaññaṃ dasseti.
Pārihāriyapaññā nāma "ayaṃ kālo uddesassa, ayaṃ kālo paripucchāyā"tiādinā nayena sabbattha kārāpitā pariharitabbapaññā.
Imasmiñhi pañhābyākaraṇe tikkhattuṃ paññā āgatā.
Tattha paṭhamā jātipaññā, dutiyā vipassanāpaññā, tatiyā sabbakiccapariṇāyikā pārihāriyapaññā.
Soimaṃ vijaṭaye jaṭanti so imehi sīlādīhi samannāgato bhikkhu.
Yathā nāma puriso pathaviyaṃ patiṭṭhāya sunisitaṃ satthaṃ ukkhipitvā mahantaṃ veḷugumbaṃ vijaṭeyya, evamevaṃ sīle patiṭṭhāya samādhisilāyaṃ sunisitaṃ vipassanāpaññāsatthaṃ vīriyabalapaggahitena pārihāriyapaññāhatthena ukkhipitvā sabbampi taṃ attano santāne patitaṃ taṇhājaṭaṃ vijaṭeyya sañchindeyya sampadāleyyāti.
Ettāvatā sekhabhūmiṃ kathetvā idāni jaṭaṃ vijaṭetvā ṭhitaṃ mahākhīṇāsavaṃ dassento yesantiādimāha. До этого момента объяснив территорию обучающегося, объясняя великого избавившегося от влечений, пребывающего распутав этот узел, он сказал "в ком страсть..." и т.д.
Evaṃ jaṭaṃ vijaṭetvā ṭhitaṃ khīṇāsavaṃ dassetvā puna jaṭāya vijaṭanokāsaṃ dassento yattha nāmañcātiādimāha. Объяснив избавившегося от влечений, пребывающего распутав этот узел, объясняя ещё одну возможность распутывания, он сказал: "когда умственное и телесное" и т.д.
Tattha nāmanti cattāro arūpino khandhā. Здесь "умственное" означает четыре нетелесные совокупности.
Paṭighaṃ rūpasaññā cāti ettha paṭighasaññāvasena kāmabhavo gahito, rūpasaññāvasena rūpabhavo. "Отвращение и распознавание материи": здесь через распознавание отвращения охватывается мир страсти, через распознавание материи - тонкоматериальный мир. paṭighasaññā есть в метта сутте
Все комментарии (1)
Tesu dvīsu gahitesu arūpabhavo gahitova hoti bhavasaṅkhepenāti. Когда охвачены эти два, нематериальный мир тоже охвачен путем краткого [перечисления] уровней бытия.
Etthesā chijjate jaṭāti ettha tebhūmakavaṭṭassa pariyādiyanaṭṭhāne esā jaṭā chijjati, nibbānaṃ āgamma chijjati nirujjhatīti ayaṃ attho dassito hoti. "Здесь этот узел распутывается" - здесь в месте исчерпания этого круга трёх миров этот узел распутывается, придя к ниббане он распутывается, прекращается. Этот смысл здесь передаётся.
Tatiyaṃ.
3. Sattivaggo