| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
3. Jaṭāsuttavaṇṇanā Палийский оригинал
| пали | khantibalo - русский | Комментарии |
| 23.Tatiye antojaṭāti gāthāyaṃ jaṭāti taṇhāya jāliniyā adhivacanaṃ. | ||
| Sā hi rūpādīsu ārammaṇesu heṭṭhupariyavasena punappunaṃ uppajjanato saṃsibbanaṭṭhena veḷugumbādīnaṃ sākhājālasaṅkhātā jaṭā viyāti jaṭā. | ||
| Sā panesā sakaparikkhāraparaparikkhāresu sakaattabhāva-paraattabhāvesu ajjhattikāyatana-bāhirāyatanesu ca uppajjanato antojaṭā bahijaṭāti vuccati. | ||
| Tāya evaṃ uppajjamānāya jaṭāya jaṭitā pajā. | ||
| Yathā nāma veḷujaṭādīhi veḷuādayo, evaṃ tāya taṇhājaṭāya sabbāpi ayaṃ sattanikāyasaṅkhātā pajā jaṭitā vinaddhā, saṃsibbitāti attho. | ||
| Yasmā ca evaṃ jaṭitā, taṃ taṃ gotama pucchāmīti tasmā taṃ pucchāmi. | ||
| Gotamāti bhagavantaṃ gottena ālapati. | ||
| Ko imaṃ vijaṭaye jaṭanti imaṃ evaṃ tedhātukaṃ jaṭetvā ṭhitaṃ jaṭaṃ ko vijaṭeyya, vijaṭetuṃ ko samatthoti pucchati. | ||
| Athassa bhagavā tamatthaṃ vissajjento sīle patiṭṭhāyātiādimāha. | ||
| Tattha sīle patiṭṭhāyāti catupārisuddhisīle ṭhatvā. | ||
| Ettha ca bhagavā jaṭāvijaṭanaṃ pucchito sīlaṃ ārabhanto na "aññaṃ puṭṭho aññaṃ kathetī"ti veditabbo. | ||
| Jaṭāvijaṭakassa hi patiṭṭhādassanatthamettha sīlaṃ kathitaṃ. | ||
| Naroti satto. | ||
| Sapaññoti kammajatihetukapaṭisandhipaññāya paññavā. | ||
| Cittaṃ paññañca bhāvayanti samādhiñceva vipassanañca bhāvayamāno. | ||
| Cittasīsena hettha aṭṭha samāpattiyo kathitā, paññānāmena vipassanā. | ||
| Ātāpīti vīriyavā. | ||
| Vīriyañhi kilesānaṃ ātāpanaparitāpanaṭṭhena "ātāpo"ti vuccati, tadassa atthīti ātāpī. | ||
| Nipakoti nepakkaṃ vuccati paññā, tāya samannāgatoti attho. | ||
| Iminā padena pārihāriyapaññaṃ dasseti. | ||
| Pārihāriyapaññā nāma "ayaṃ kālo uddesassa, ayaṃ kālo paripucchāyā"tiādinā nayena sabbattha kārāpitā pariharitabbapaññā. | ||
| Imasmiñhi pañhābyākaraṇe tikkhattuṃ paññā āgatā. | ||
| Tattha paṭhamā jātipaññā, dutiyā vipassanāpaññā, tatiyā sabbakiccapariṇāyikā pārihāriyapaññā. | ||
| Soimaṃ vijaṭaye jaṭanti so imehi sīlādīhi samannāgato bhikkhu. | ||
| Yathā nāma puriso pathaviyaṃ patiṭṭhāya sunisitaṃ satthaṃ ukkhipitvā mahantaṃ veḷugumbaṃ vijaṭeyya, evamevaṃ sīle patiṭṭhāya samādhisilāyaṃ sunisitaṃ vipassanāpaññāsatthaṃ vīriyabalapaggahitena pārihāriyapaññāhatthena ukkhipitvā sabbampi taṃ attano santāne patitaṃ taṇhājaṭaṃ vijaṭeyya sañchindeyya sampadāleyyāti. | ||
| Ettāvatā sekhabhūmiṃ kathetvā idāni jaṭaṃ vijaṭetvā ṭhitaṃ mahākhīṇāsavaṃ dassento yesantiādimāha. | До этого момента объяснив территорию обучающегося, объясняя великого избавившегося от влечений, пребывающего распутав этот узел, он сказал "в ком страсть..." и т.д. | |
| Evaṃ jaṭaṃ vijaṭetvā ṭhitaṃ khīṇāsavaṃ dassetvā puna jaṭāya vijaṭanokāsaṃ dassento yattha nāmañcātiādimāha. | Объяснив избавившегося от влечений, пребывающего распутав этот узел, объясняя ещё одну возможность распутывания, он сказал: "когда умственное и телесное" и т.д. | |
| Tattha nāmanti cattāro arūpino khandhā. | Здесь "умственное" означает четыре нетелесные совокупности. | |
| Paṭighaṃ rūpasaññā cāti ettha paṭighasaññāvasena kāmabhavo gahito, rūpasaññāvasena rūpabhavo. | "Отвращение и распознавание материи": здесь через распознавание отвращения охватывается мир страсти, через распознавание материи - тонкоматериальный мир. |
paṭighasaññā есть в метта сутте Все комментарии (1) |
| Tesu dvīsu gahitesu arūpabhavo gahitova hoti bhavasaṅkhepenāti. | Когда охвачены эти два, нематериальный мир тоже охвачен путем краткого [перечисления] уровней бытия. | |
| Etthesā chijjate jaṭāti ettha tebhūmakavaṭṭassa pariyādiyanaṭṭhāne esā jaṭā chijjati, nibbānaṃ āgamma chijjati nirujjhatīti ayaṃ attho dassito hoti. | "Здесь этот узел распутывается" - здесь в месте исчерпания этого круга трёх миров этот узел распутывается, придя к ниббане он распутывается, прекращается. Этот смысл здесь передаётся. | |
| Tatiyaṃ. |